पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० अमरकोषः । पुंस्यमी ॥ २४ ॥ पिवति ॥ अमी माषायाः ॥ तृणधान्यानि नीवाराः त्रिति ॥ तृणानीव धान्यानि | अकृष्टोत्पन्नत्वात् ॥ ( १ ) ॥*॥ नि व्रियन्ते । ‘वृञ् वरणे' ( स्वा० उ० से ० ) 'नौ बृ धान्ये' (३।३।४८) इति घञ् । 'उपसर्गस्य - ' ( ६ | ३ | १२२) इति दीर्घः । 'स्यान्नीवारो वणिजके वास्तव्येऽपि च दृश्यते' इति विश्वः ॥ (२) ॥॥ बहुवचनेन श्यामाकादिग्रहः ॥ * ॥ द्वे 'तृणधान्यानाम्' ||

स्त्री गवेधुर्गवेधुका |

  • स्त्रीति ॥ गवा जलेन तत्र वा एधते । 'एध वृद्धौ'

( भ्वा० आ० से ० ) । मृगय्वादित्वात् ( उ० १|३७) कुः ॥ (१) ॥ ॥ स्वार्थे कन् (ज्ञापि० ५२४१५) – गवे गवार्थ दीयते रक्ष्यतेऽसौ । 'देङ् रक्षणे' (भ्वा० आ० वादित्वात् ( उ० ११३७) कुः । नैरुक्तो दकारस्य डः । 'त- त्पुरुषे कृति—' (६|३|१३) इत्यलुक् । 'गवेड : ' - इत्याह मु- कुटः ॥ * ॥ द्वे 'मुन्यन्नविशेषस्य ॥ अयोग्रो मुसलोऽस्त्री स्यात् केति ॥ कण्ड्यते । 'कडि भेदने' (चु०प० से ० ) । ‘पैटिकडिकण्डिभ्य ओलच्' (उ० १।६६) ॥ (१) ॥*॥ पि- अ० ) । मृग- | ति | 'पिट शब्दसंख्यानयोः' (भ्वा०प० से० ) । कर्म- कर्तरि 'इगुपध-' (३|१|१३५) इति कः ॥॥ कुनि (उ० २१३२) 'पिटकः' अपि ॥ ॥ — 'पिण्डः' — इति स्वामी । तत्र पिण्ड्यते । 'पिडि संघाते' ( भ्वा० आ० से ० ) कर्मणि घञ् (३।३।१९) । 'पिण्डो बोले बले सान्द्रे देहागारैक- देशयोः । देहमात्रे निवापे च गोलसिहकयोरपि । ओण्डू- पुष्पे च पुंसि स्यात्क्लबमाजीवनायसोः । पिण्डी च पिण्डत- गरेऽलाबूखर्जूरभेदयो: ' ( इति मेदिनी) ॥ (२) ॥॥ द्वे 'वंशादिनिर्मितभाण्डस्य' || कट किलिअकौ ॥ २६ ॥ केति ॥ कटति । 'कटे वर्षादौ ' ( भ्वा०प० से ० ) । अच् (३।१।१३४) | 'कटः श्रोणौ द्वयोः पुंसि किलिजेऽतिशये शवे । समये गजगण्डेऽपि पिप्पल्यां तु कटी मता' ( इति मेदिनी) ॥ (१) ॥*॥ किल्यतेऽनेन । 'किल श्वैल्यक्रीडनयोः' ( तु० प० से ० ) । 'इगुपधात् कित्' ( उ० ४११२० ) इतीन् । वेत्रवीरणादिः । किलेर्जातः । जनेः 'पञ्चम्यामजतौ' (३१२ ९८) इति डः । पृषोदरादिः (६|३|१०९ ) | – 'तत्पुरुषे कृति - ' (६|३|१४) इति (द्वितीयायाः) अलुक् - इति मु कुटः | तन्न । योगे षठ्या विशेषविधानात् ॥ (२) ॥*॥ द्वे 'वंशादिविकारस्य' | समानौ सेति ॥ 'समानौ' इति पूर्वेषु त्रिष्वप्यन्वेति || रसवत्यां तु पाकस्थानमहानसे । रेति ॥ रसाः सन्त्यस्याम् | मतुप् (५|२|९५ ) ॥ (१) ॥ * ॥ पाकस्य स्थानम् ॥ ( २ ) ॥ * ॥ महञ्च तदनश्च - (अन सोपकरणं लक्ष्यते ।) 'अनोश्माय: - (५४१९४) इत्यादिना अयविति ॥ अयोsग्रेऽस्य ॥ ( १ ) ॥ * ॥ मुस्यति अनेन वा । 'मुस खण्डने' (दि० प० से ० ) | 'वृषादिभ्यश्च' ( उ० १९१०६) इति कलच् । 'मुसलं स्यादयोप्रे च पुंनपुं- सकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोथिकथोरपि' इति विश्वमेदिन्यौ ॥ (२) ॥ ॥ द्वे 'मुसलस्य' ॥ उखलमुलूखलम् ॥ २५ ॥ उद्विति ॥ ऊर्ध्वं च तत् खं च । ऊर्ध्वखं लाति । 'आ तोऽनुप -' (३।२।४) इति कः | पृषोदरादिः ( ६ |३|१०९ ) । 'उदुखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः (इति मेदिनी ) ॥ (२) ॥ * ॥ द्वे 'उलूखलस्य' ॥ प्रस्फोटनं शूर्पमस्त्री [ द्वितीयं काण्डम् प्रोक्तम्' इति क्लीबकाण्डे रत्नकोषः । 'न स्त्री तितर चालनी' इति त्रिकाण्डशेषः ॥ (२) ॥ * ॥ द्वे 'चालन्याः ॥ स्तप्रसेव स्य्विति ॥ सीव्यते स्म । 'षिवु तन्तुसंताने' (दि० प० से ० ) । कः ( ३ | ३ | १०२) | :- (६४॥१९) इत्यूठ् ॥ || 'स्योनप्रसेवौ' इति मुकुटः । तत्रौणादिको नः । 'स्योनस्यूतप्रसेवकाः' इति रभसः ॥ ( १ ) ॥॥ प्रसीव्यते 'अकर्तरि च' (३|३|१९) इति घन् । 'प्रसेवस्तु वीणाङ्गस्यू- तयोर्हतौ' इति हैमचन्द्रः ॥ ( २ ) ॥ * ॥ द्वे 'वस्त्रराणादि- निर्मितस्य' 'थैला' इति ख्यातस्य ॥ कण्डोलपिटौ प्रेति ॥ प्रस्फोट्यतेऽनेन । 'स्फुट विकसने' (भ्वा० आ से०) । करणे ल्युट् (३।३।११७) ॥ (१) ॥ ॥ शूर्पयति, शूर्प्यतेऽनेन वा । ‘शूर्प माने’ (चु॰ प० से॰) । अच् (३। १।१३४) । 'पुंसि' (३।३।१०८) इति घो वा । 'शुभशत- किंशारुशूर्पाशुकम्' इति शभेदात्तालव्यादिः ॥ ॥ 'सूर्पे च' इति पाठाद्दन्त्यादिरपि ॥ (१ ) ॥ * ॥ द्वे 'शूर्पस्य' ॥ चालनी तितउः पुमान् । चेति ॥ चाल्यते अनया वा 'चल गतौ' (भ्वा०प० से०)। ण्यन्तः । ल्युट् (३।३।११३, ११७) | 'क्षुद्रच्छिद्र शतोपेतं चाल॒नं तितउः स्मृतः” इति कात्यः ॥ (१) ॥ ॥ द्वे तनोति । तन्यते वा । अनेन वा । 'तनु विस्तारे' (त० उ० सें॰) । ‘तनोतेर्ड उः सन्वच्च’ (उ० ५१५२) । 'चालनं तितड १ - उज्ज्वलदत्तादिग्रन्थे तु 'कपिगण्डिकटिपटिभ्य ओलच् इत्यानुपूर्वी दृश्यते । तस्माद्वा हुलकादोलच् ।