पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] ॥ (१) ॥*॥ ‘नालं काण्डे मृणाले च नाली शाककलम्बके इति च (हैमः) ॥ (२) ॥* ॥ कणति | 'कण शब्दे' (भ्वा० प० से ० ) । 'नमन्ताङ्क: ' ( उ० ११११४) | बाहुलकाद्दीर्घः । काण्यन्ते वा । 'काण्डो नालेऽधमे वर्गे दुस्कन्धेऽवसरे शरे । सेह श्लाघाम्बुषु स्तम्बे' इति हैमः ॥ (३) ॥ * ॥ अस्य गुच्छस्य ॥ * ॥ त्रीणि 'तृणादिकाण्डस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । पलालोऽस्त्री स निष्फलः । पेति ॥ पलति, पल्यते, वा । 'पल गतौ' (भ्वा०प० से ० ) । 'तमिविशिविडिमृणि कुलिकपिपलिपश्चिभ्यः कालन्' ( उ० १| ११८) ।—बाहुलकात् — इति मुकुटस्य प्रमादः । पलमलति वा 'अल भूषणादौ' (भ्वा०प० से ० ) | अण् (३|२|१) ॥ (१) ॥*॥ स काण्डः ॥*॥ एकम् 'धान्यरहितकाण्डस्य' कडङ्गरो बुसं क्लीबे केति ॥ गृणाति ‘गृ शब्दे’ (क्या०प० से ० ) | गिरति | 'गृ [ निगरणे' (तु० प० से ० ) वा अच् (३ | १ | १३४) | कडस्य गरः । ‘कडंगर–’ (५।१।६९ ) इति निर्देशान्मुक् । यद्वा कडति 'कड मदे' (भ्वा० प० से ० ) । किप् (३|२|१७८) । कड् च तदनं च । कडङ्गं राति । 'रा दाने' (अ० प० अ०) । कः (३१२१३) ॥ 'कडङ्कर' इति हरदत्तपाठे कृन् धातुः ॥ ( १ ) ॥ * ॥ वुसति 'वुस उत्सर्गे' । ( तु०प० से ० ) । 'इगुपध' (३।११।३५) इति कः ( सं दन्त्यमिति धातुप्रदीपः) ॥*॥ 'दुषवेषतुषारतोषाः' इति षभेदान्मूर्धन्यान्तमपि ॥ (२) ॥ * ॥ द्वे पलालादिक्षोदस्य' || ३०९ ( उ० ४१९५) इति साधुः ॥ * ॥ — शिनोति 'शिञ् निशाने' ( स्वा० उ० अ०) । ('शिम्बा' | 'शिमिः' 'शिम्ब्रिः' इत्यपि - ) - इति स्वामी ॥ ( २ ) ॥ ॥ द्वे 'शिम्बायाः' 'छिमि' इति ख्यातायाः ॥ त्रिपूत्तरे | त्रीति ॥ उत्तरे बहुलीकृतान्ताः ॥ ऋद्धमावसितं धान्यम् रिति ॥ ऋध्यते स्म । 'ऋधु वृद्धौ ' ( दि ० प ० से ० ) । तः (३।२।१०२) । 'ऋद्धं संपन्नधान्ये च सुसमृद्धे तु वाच्य वत्' इति विश्वः (मेदिनी) ॥ * ॥ 'रिद्धं' संसिद्धम् । राधेः ( खा०प० उ० ) - इति स्वामी । तत्र पृषोदरादिः (६|३| १०९ ) ॥ (१) ॥ ॥ आवसीयते स्म । 'षोऽन्तकर्मणि' (दि० प० अ०) । तः (३।२।१०२) अवसानं प्राप्तम् | संपन्नं वा । रैक्षार्थमाच्छादितं वा । तत्र आवस्यते स्म । 'वस आच्छाद ने' (अ० आ० से ०) 'अवसितमृद्धे ज्ञातेऽपि (अवसानगते च वाच्यलिङ्गं स्यात् )' इति विश्वः (मेदिनी) ॥ (२) ॥ ॥ द्वे 'मर्दनानन्तरमपनीततृणस्य बहुलीकरणयोग्यस्य धान्यराशेः' ॥ पूतं तु बहुलीकृतम् ॥ २३ ॥ पिचति ॥ पूयते स्म । 'पूज् पवने' (त्रया० उ० से० ) । तः (३१२११०२) । 'पूतं त्रिषु पवित्रे च शठिते बहुली- कृते' इति विश्वः (मेदिनी) ॥ (१) ॥*॥ बहु मानं लाति । कः (३|२|३) । अबहुलं बहुलमकारि ॥ (२) ॥ ॥ 'राशी- कृतस्य' | (हैमे तु ‘धान्यमावसितं रिद्धं तत्पूतं निर्बुसीक तम्' इत्युक्तम् ) ॥ धान्यत्वचि पुमांस्तुषः ॥ २२ ॥ घेति ॥ धान्यस्य त्वक् ॥ (१) ॥ * ॥ तुष्यति | 'तुष तुष्टौ ' (दि० प० अ०) । 'इगुपध-' (३।१११३६) इति भाषादयः शमीधान्ये कः | 'तुषस्तु धान्यत्वचि विभीतके' इति हेमचन्द्रः ॥ (२) ॥ * ॥ द्वे 'तुषस्य' ॥ शूकोऽस्त्री लक्ष्णतीक्ष्णा श्चिति ॥ श्यति । 'शो तनूकरणे' (दि० प० अ० ) । ‘उलूकादयश्च' इति साधुः । ( उ० ४१४१) । 'शुकोऽनुको- शशुङ्गयोः' इति विश्वः ॥ (१) ॥ * ॥ श्लक्ष्णं कृशं च तत्तीक्ष्णं च तदग्रं च ॥ (२) ॥*॥ किंशारोरन्यः शूको निर्दिष्टः | शू- कधान्यशमीधान्यवेदार्थ वा पुनरुक्तः ॥॥ द्वे 'तीक्ष्णाग्र- धान्यस्य' ॥ मेति ॥ 'माषो मुद्द्रो राजमाषः कुलत्थश्चणकस्तिलः । काकाण्डवीवर इति शमीधान्यगणः स्मृतः' इति रत्नकोषः ॥ * ॥ शमीप्रभवं धान्यम् ॥ (१) ॥ ॥ एकम् 'माषादिश- मीधान्यस्य' ॥ शूकधान्ये यवादयः । श्विति ॥ शुकयुक्तं धान्यम् ॥ (१) ॥ ॥ आदिना गों- धूमादिः । एकम् ‘यवादिशूकधान्यस्य' || शालयः कलमाद्याञ्च षष्टिकाद्याश्च शेति ॥ शाड्यते । 'शाड़ आलाव्ये' ( स्वा० आ० से ० ) | डलयोरैक्यम् । इन् ( उ० ४१११८ ) | शाल्यते वा । 'शल चलने' (भ्वा० प० से ० ) ण्यन्तः । 'अच इः' ( उ० ४ | १३९ ) । 'शालिस्तु गन्धोलौ कलमादिषु' इति हैमः ॥ (१) ॥ ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते (५/११९० ) ॥ एकम् शमी सिम्बा शेति ॥ शाम्यति । ‘शम उपशमे ' ( दि० प ० से ० ) । अच् (३।३।१३४) । गौरादिः (४|११४१) । 'शमी सक्तुफ- लायां च शिम्बिकायां च वल्गुलौ' ( इति मेदिनी ) ॥ (१) 'शाल्यादीनाम्' || ॥*॥ समति ‘षम वैक्लव्ये' (भ्वा०प० से ० ) । 'उल्बादयश्च' १ - सहो बलम् ।। १ - 'राजार्थम्' इति पाठ आसीत्, परंतु स्वामीग्रन्थे हैम- व्याख्यायां च दृष्ट्वा अनुकूलत्वाच्च धृतः ॥