पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] कोरदूषस्तु कोद्रवः ॥ १६ ॥ कोरेति || कोरं रुधिरं दूषयति । 'दुष वैकृत्ये' ( दि० प० अ० ) । ण्यन्तः । 'कर्मण्यण्' (३|२|१) ॥ (१) ॥ ॥ कौति । 'कु शब्दे' (अ० प० अ० ) । कवते । 'कुङ् शब्दे' भ्वा० आ० अ० ) । विच् (३|२|७२ ) | द्रवति । 'द्रु गतौं' भ्वा०प० अ० ) | अच् (३|१|१३४ ) | कौश्चासौं वश्च । केन वायुना द्रवति वा । पृषोदरादिः (६|३|१०९) । (२) ॥ * ॥ द्वे 'कोद्रवस्य' ॥ व्याख्या सुधाख्यव्याख्यासमेतः । ३०७ १०९) ॥ (२) ॥ ॥ कन्दति, कन्दयति, वा । 'कदि हिंसा- याम्' 'कदि आह्वाने रोदने च' ( भ्वा० प० अ० ) । 'कृक- दिकडिकटिभ्योऽम्बच्' | ( उ० ४४८२ ) | अनित्यत्वान्न नुम् । खार्थे कन् (ज्ञापि ० ५१४१५ ) ॥ (३) ॥३॥ त्रीणि 'सर्प- पस्य' ॥ सिद्धार्थस्त्वेष धवलः ॥ सीति | सिद्धोऽर्थोऽस्मात् । 'सरिषपः' सिते तस्मिन् 'र- क्षोनो भूतनाशनः' इति रभसः । 'सिद्धार्थस्तु पुमान् शाक्यसिंहे च सितसर्पपे' इति विश्वः (गेदिनी) ॥ (१) ॥*॥ एकम् 'श्वेतसर्पपस्य' || मङ्गल्यको मसूरः मेति ॥ मङ्गले साधुः । 'तत्र साधु ः' (४१४ ९८ ) इति यत् । स्वार्थे कन् (ज्ञापि० ५१४१५) ॥ (१) ॥ ॥ मस्यति, मस्यते वा । 'मसी परिणामे' ( दि० प० से ० ) । 'मसे- रुरन्' ( उ० ५१३) इत्यूरनि दीर्घमध्यः |– 'खर्जिपिआादिभ्य ऊरोलचौ' (ऊ० ४/९०) इत्यूरः - इति मुकुटस्त्वेतसूत्रा- ज्ञानमूलक: 'मसेश्व' ( उ० १९४३ ) इत्युरनि हस्वमध्यच | 'वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । मसूर मसुरौ पुंसि द्वावेतावपि चैतयोः' इति रभसः ॥ (२) ॥॥ | द्वे 'गोधूमस्य' || द्वे 'मसूरस्य' || अथ मकुष्ठकमयुष्टकौ । सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥ सेति ॥ सरति स्नेहोऽस्मात् । 'सृ गतौ' ( भ्वा०प० अ०) । ‘सर्तेरपः षुक्च’ (उ० ३११४१) इत्यपः पुगागमध। 'सर्षप: स्यात् सरिषपः कुटस्नेहश्च तन्तुभः' इति त्रिकाण्ड- शेषः ॥ (१) ॥*॥ तन्तुना भाति । 'भा दीप्तौ' ( अ० प० से॰) । ‘सुपि–' (३।२।४) इति कः ॥ * ॥ स्वामी तु तुन्तुभ:- इत्याह । बाहुलकादुभच् । वृषोदरादिः गोधूमः सुमनः समौ । गविति ॥ गुध्यति, गुध्यते, वा 'गुध परिवेष्टने' (दि० प० से० ) । 'गुधेरूमः' ( उ० 'गोधूमो नागरशे स्यादोषधित्री हिमेदयोः' ( इति ॥ ( १ ) ॥ * ॥ सुनु मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) | अच् ( ३ | १११३४) । 'गोधूम सुमनौ समौ ' इति रभसः ॥ (२) ॥*॥ ५१२ ) मेदिनी ) 1 स्याद्यावकस्तु कुल्मापः वनमुद्रे अथेति ॥ मङ्कति, मयते वा । 'मकि मण्डने' (भ्वा० मुकुटः ॥॥ कुत्सितो मापः | 'कुल्मापो यावकः पुंसि इति मूर्धन्यान्तेषु रभसः ॥ (२) ॥॥ - कुस्माषोऽर्धस्विन्नो यवादिः - इति स्वामी । - शुकशुन्यो यवादिः - इति रक्षि तादयः ॥॥ द्वे 'अर्धस्विन्नस्य यवादेः' ॥ स्येति ॥ यौति 'यु मिश्रणे' ( अ० प० से ० । 'कृयादि- बुन्' (उ० ५१३५ ) | ततः प्रज्ञायण (५॥४॥३८) ॥ (१) ॥॥ कुलं मस्यति 'मसी परिणामे' ( दि०प० से० ) 'कर्म- आ० से० ) । बाहुलकादुः, नुमभावश्च । तिष्ठति | 'ष्टा गति- | ज्यण्' (३|२|१) वृषोदर|दिः (६|३|१०९ ) | दन्त्यान्तः इति निवृत्त' ( भ्वा०प० अ० ) | कुन् ( उ० २१३२ ) | मकुट- श्वासौ स्थकश्च। ‘पूर्वपदात्' (८|३|१०६) इति पलम् । मुकुटस्तु - आद्यचमुकारमाह ॥ * ॥ विश्वमेदिन्योस्तु 'मुकुष्ठो- व्रीहि भेदे स्यात् (मकुष्ठो मन्थरेऽन्यवत्) इति टवर्गद्विती- यान्तः ॥ (१) ॥*॥ मिनोति । 'डुमिञ् प्रक्षेपणे' ( स्वा० उ० अ०)। ‘भृमृशीङ्–’ (उ० ११७) इत्युः | मयश्चासौ स्थकश्च । मुकुटस्तु — मयति । 'मय गती' (म्वा० आ० से ० ) । 'पुंसि - ' (३।३।११८) इति घः । मयो गन्ता | तस्य स्तकः प्रतित्र- न्धकः । 'टक प्रतिघाते' (भ्वा० प० से ० | पचायच् (३। १॥१३४) । मयस्य स्तको मयष्टकः । नैरुको वर्णविकारः- इत्याह । तन 'मयते' इत्युदितत्वात् । घः ( ३१३।११८) अप्ययुक्तः । तस्य कर्तर्थविधानात् ॥ (२) ॥ ॥ वनस्य मुद्भः ॥ (३) ॥ * ॥ त्रीणि 'चनमुद्रस्य' 'मोट' इति ख्यातस्य || चणको हरिमन्थकः ॥ १८ ॥ चेति ॥ चण्यते । 'चण दाने' ( भ्वा०प० से ० ) । कुन् ( उ० २१३२ ) ॥ (१) ॥ ॥ —दरीणां मन्यं जनयति । अ- व्येष्वपि -' (३।२।१०१) इति डः - इति मुकुटः । तन्न । 'हरिमन्थजः' इति पाठप्रसङ्गात् । हरिभिर्मथ्यते । ‘मथे विलोडने' (भ्वा० प० से ० ) कर्मणि घञ् (३।३।१९ ) | स्वार्थे कनू (ज्ञापि० ५॥४१५) ॥ (२) ॥ ॥ द्वे ‘चणकस्य' ॥ द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले । द्वाविति ॥ निष्पलस्तिलः । 'तिलासिष्पलात्विजपेजी' (वा० ४४२१३६) ॥ (१) ॥*॥ (२) ॥*॥ 'जर्तिलः' अपि । 'जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिलः' ॥ ॥ द्वे 'तेलही- नतिलस्य' ॥ क्षवः क्षुधाभिजननो राजिका कृष्णिकासुरी ॥१९॥ तुदति । क्षेति ॥ क्षौति । क्षु शब्दे' (अ० प० से ० ) । व्यर्थः । (६|३|| अच् (३|१|१३४) । ('क्षवः क्षुते राजिकायाम्' इति मेदि-