पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् ३०२ पुमान् । नपुंसकं तु पानीये' इति ( मेदिनी ) ॥ ( २ ) ॥ ॥ द्वे | जीविते जीवनौषधे' ( इति मेदिनी) ॥ (१) ॥॥ जीवनस्यौ- 'मृतशरीरस्य' ॥ प्रग्रहोप हौ वन्द्यां षधम् ॥ (२) ॥ * ॥ द्वे 'मृतसंजीवनौषधस्य' || इति क्षत्रियवर्गविवरणम् ॥ प्रेति ॥ गृह्यते । 'ग्रह उपादाने' ( ऋया० उ० से० ) । 'गृहबृह-' (३१३१५८ ) इलप् । 'प्रग्रहस्तु तुलासूत्रे वन्द्यां | ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः । नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहरिपादपे' | (इति मेदिनी) ॥ (१) ॥ ॥ 'उपग्रहः पुमान् वन्यामुप योगेऽनुकूलने' (इति मेदिनी ) ॥ (२) ॥ ॥ वन्यते, वन्दते वा | 'वदि अभिवादनस्तुत्योः' ( भ्वा० अ० से ० ) | इन् (उ० ४|११८) ङीष् (ग० ४११॥४५ ) ॥ (३) ॥ ॥ त्रीणि 'बन्दिशालायाः' || विति ॥ ब्रह्मण ऊर्वोर्भवाः । 'शरीरावयवात् -' (४३ ५५) इति यत् ॥ (१) ॥ ॥ ऊरोजताः । 'जनी प्रादुर्भावे' ( दि० आ० से ० ) । 'पञ्चम्यामजातौ ' ( ३ | २९८ ) इति डः ॥ ( २ ) ॥ * ॥ अर्यते । 'ऋ गतौ' ( भ्वा० प० से० ) । 'अर्थ: खामिवैश्ययोः' (३|१|१०३ ) ॥ (३) || विशन्ति । 'विश प्रवेशने' ( तु०प० अ० ) । विप् (३।२।१७८) ॥ (६) ॥ * ॥ स्वार्थे घ्यञ् (वा० ५।१।१२४) ॥ (४) ॥ ॥ भूमिं स्पृशन्ति । 'स्पृश स्पर्शने' ( तु० प० अ० ) । 'स्पृशोऽनुदके किन्' (३| २९५८ ) | 'भूमिस्क पुंसि मानववैश्ययोः’ (इति मेदिनी) आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥ ॥ (५) ॥ ॥ षट् 'वैश्यस्य' || आजीति ॥ आजीव्यतेऽनेन | 'हलच' (३|३|१२१ ) इति घञ् ॥ (१) ॥ ॥ जीव्यतेऽनया 'गुरोच हलः' (३|३| १०३) इत्यः । 'संज्ञायां कन्' (५१३।७५ ) | कुन् ( उ० २। ३२) वा । 'जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चशी- पुमिति ॥ अस्यन्ते, अस्यन्ति, वा । 'असु क्षेपणे' र्षे च पुंसि स्यादाजीवे जीविका मता । त्रिषु विनि ( दि० प० से० ) । अस्थत एभिः इति वा । 'अस दीप्तौ' भ्वा० उ० से ० ) । 'शूस्वस्त्रिहि - ' ( उ० ११ १० ) इत्युः । - बाहुलकात् - इति मुकुटस्तूपेक्ष्य: ॥ (१) ॥ * ॥ प्राण- न्त्येभिः । 'अन प्राणने' ( अ० प० से ० ) । 'हलच' (३|३| १२१) इति घन् । 'प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले | पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूनि चासुषु' ( इति मेदि- नी)। एवं पुंसि भूम्नि च ॥ (२ ) ॥ ॥ द्वे 'पञ्चवायूनाम् ॥ जीवोऽसुधारणम् ॥ ११९ ॥ जीति ॥ जीवनम् । ‘जीव प्राणधारणे' (भ्वा०प० से ० ) । घल् (३।३।१८)। ‘जीवः प्राणिनि वृत्तौ च वृक्षमेदे बृह- वृद्ध्याशीर्जीविनोराहितुण्डिके' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ वृत्तिरस्त्यस्याम् ‘वृत्तेश्व' (वा० ५/२/१०१) इति णः । 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसाररोग्ययोः क्लीने ( वृत्तिमन्नीरुजोस्त्रिषु ) इति मेदिनी ॥ ( ३ ) ॥ ॥ वर्तते- ऽनया | क्तिन् (३|३१९४) । (वृत्तिर्विवरणाजीव कैशिक्यादि- प्रबर्तने' इति मेदिनी) ॥ ( ४ ) ॥ ॥ वर्तन्ते जीवन्त्यनेन । ल्युट् (३|३|११७) | 'वर्तनो वामने क्लीबं वृत्तौ स्त्री पेषणा- ध्वनोः । न पुंसि पूलनालायां तर्कुपिण्डे च जीवने । वर्तिष्णौ त्रिषु' ( इति मेदिनी) ॥ (५) ॥ ॥ जीवत्यनेन । ल्युट् (३॥ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः । ३।११७) ॥ (६) ॥*॥ षट् 'जीवनोपायस्य' || स्पतौ । जीवा जीवन्तिका मौर्वीवचाशिक्षितभूमिषु । न स्त्री तु जीविते' ( इति मेदिनी) ॥ (१) ॥ ॥ असूनां धारणम् ॥ (२) ॥ ॥ द्वे 'जीवनस्य' ॥ आयुर्जीवितकालो ना आयुरिति ॥ एति । ‘इण् गतौ' ( अ० प० अ० ) । आणिञ्च' (उ० २|११८) इत्युसिः ॥ (१) ॥ ॥ जीवितस्य

॥ ( २ ) ॥ * ॥ द्वे 'जीवावच्छिन्नकालस्य' ||

जीवातुर्जीवनौषधम् । नेति ॥ जीवत्यनेन । 'जीव प्राणधारणे' ( भ्वा० १० \। 'जीवेरातुः' ( उ० १।७८) । 'जीवातुरस्त्रियां भक्ते स्त्रीति ॥ कर्षणम् । 'कृष विलेखने' ( भ्वा० प० अ० ) 'इकृष्यादिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥ * ॥ पशून् पालयति । ‘पाल रक्षणे' ( चु० प० से ० ) 'कर्मण्यण्' ( ३ | वणिजां कर्म भावो वा । ष्यञ् (५1१1१२४) ॥ ॥ ‘द्वैतवाणि- २।१)। तस्य कर्म भावो वा | घ्यञ् (५॥१॥१२४) ॥ (१) ॥*॥ ग्भ्यां च' इति यप्रत्यये 'वणिज्या' च । ( सत्यानृतं तु वाणिज्यं वणिज्या') इति हैमनाममाला ॥ ( १ ) ॥ ॥ प्रत्येकं 'जीवानोपायस्यैकैकम्' ॥ कारा स्याद्वन्धनालये | केति ॥ कीर्यतेऽत्र । 'कृ विक्षेपे' ( तु०प० से ० ) । ‘भिदादिपाठात्’ (३।३।१०४) अङ्दीघौं । 'कारो वघे निश्चये च बलौ यत्ने यतावपि । कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे हेमकारिकयोरपि' इति विश्वः) ॥ (१) ॥*॥ बन्धनस्यालयः ॥ (२) ॥*॥ द्वे ‘बन्ध- नगृहस्य' || पुंसि भूयसवः प्राणाश्चैवम् १ - भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव इति सिद्धा न्तकौमुदी ।।