पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्यासुधाख्यव्याख्यासमेतः । क्षत्रवर्ग: ८ ] इति वा ॥ (१०) ॥*॥ ‘ग्रथि कौटिल्ये' (भ्वा० आ० से ० ) | 'निर्गन्धनम्' इत्यन्ये । तत्र 'गन्ध अर्दने' ( चु० आ० से०) अयं धातुः ॥ (११) ॥ * ॥ 'तृह हिंसायाम्' (रु० प० से ० ) । निर्पूर्वः । ‘तृन्हू' ( तु० प० से ० ) वा ॥ (१३) ॥*॥ ‘इन हिंसायाम्' (अ०प०अ० ) ॥ (१४) ॥ * ॥ 'क्षुणु हिंसायाम्' ( त० उ० से० ) ॥ (१५) || 'वृजी वर्तने' ( रु० प० से ० ) ॥ (१६) ॥ * ॥ 'डुवप् बीजसंताने' ( भ्वा० उ० अ० ) | स्वार्थण्यन्तः ‘ओ वै शोषणे' (भ्वा०प० अ०) वा ॥ (१७) ॥*॥ ‘शसु हिंसायाम् ' ( भ्वा०प० से० ) ॥ (१८) ॥*॥ ‘मॄ हिंसायाम्’ ( क्या० प० से ० ) ॥ ( १९) ॥*॥ 'हन हिंसायाम् ' ( अ० प० अ० ) ॥ (२०) ॥ ॥ स्वार्थण्यन्तौ । ‘मथे हिंसायाम्' ( भ्वा० प० से ० ) ॥ (२२) ॥*॥ ‘क्रथ‘हिंसायाम्’ ( भ्वा० प० से ० ) ॥ ( २३ ) ॥ * ॥ ‘जसु हिंसायाम्’ ( दि॰ प० से ० ) स्वार्थण्यन्तः ॥ (२४) ॥ * ॥ एभ्यो भावे ल्युट् (३|३|११५ ) ॥ ॥ आलम्भनम् । 'डुलभ प्राप्तौ' ( भ्वा० आ० अ० ) | घम् ( ३ | ३|१८) ‘लमेश्च’ (७।१।६४) ‘उपसर्गात्खल्घञोः' (७११६७) इति नुम् ॥ ( २५ ) ॥ * ॥ पिञ्जनम् । 'पिजि हिंसायाम्' चुरादिः । अधू (३।३।५६) ॥ (२६) ॥ * ॥ विशरणम् | 'शू हिंसायाम्' ( क्र्या०प० से ० ) । ‘ऋदोरप्’ (३।३।५७) ॥ (२७) ॥॥ हननम् । 'हन हिंसायाम् ( अ० प० अ० ) । घञ् (३|३| १८) । ‘इनस्तोऽचिण्णलोः’ (७७३१३२) 'हो हन्तेणि- भेषु’ (७।३।५४) ॥ (२८) | | उन्मथनम् | 'मये हिंसा- याम्' ( भ्वा० प० से० ) घञ् (३।३।१८) ॥ ॥–मन्थते- र्घञ्—इति मुकुटः। तन्मते ‘उन्मन्थः' इति पाठः ॥ (२९) ॥*॥ हुननम् । ‘हनो बघ च’ (३१३१७६) इत्यप् ॥ (२०) ॥ * ॥ त्रिंशत् 'मारणस्य' ॥ ३०१ | || 'ल्युट् च ' (३|३|११५) | (९) ॥ ॥ निधानम् । कृपवृजिमन्दिनिधाञः क्युः ( उ० २१८१ ) । 'निधनं स्यात् कुले नाशे' (इति मेदिनी) ॥ (१०) ॥ * ॥ दश 'मरणस्य' | परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । मृतप्रमीतौ त्रिष्वेते पेति ॥ परागता असवोऽस्मात् ॥ (१) ॥ * ॥ प्राप्तं पञ्च- त्वं येन ॥ ( २ ) ॥ * ॥ परं लोकमितः । परा दूरमितो वा । 'परेतो वाच्यलिङ्गः स्यान्मृते भूतान्तरे पुमान्' (इति मेदिनी) ॥ ( ३ ) ॥ ॥ प्रकर्पेण इतः । 'प्रेतो भूतान्तरे पुंसि मृ स्याद्वाच्यलिङ्गकः' (इति मेदिनी) ॥ (४) ॥ ॥ संतिष्ठते स्म । 'गार्था' (३।४।७२) इति तः ॥ ( ५ ) ॥*॥ म्रियते स्म । 'मृदू प्राणत्यागे' ( तु० आ० अ० ) । 'गत्यर्था- ' (३।४।७२ ) | 'मृतं मृत्यौ याचिते च' इति हैमः ॥ (६) ॥ * ॥ प्रमीयते स्म । 'मी हिंसायाम्' (क्या० आ० अ०)। 'गत्यर्था-' (३।४।७२) इति तः । 'प्रमीतं वाच्यलिङ्गं स्यात्प्रोषितेऽपि मृतेऽपि च ' इति मेदिनी ॥ (७) ॥॥ त्रिषु पराखादयः ॥ ॥ सप्त 'मृतस्य' ॥ चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ छन्ने त्रिषु चिता चियायां संहतो स्त्रियाम्' ( इति मेदि- चीति ॥ चीयते स्म । क्तः (३१२११०२) | 'चितं नी) ॥ (१) ॥ ॥ 'चित्याग्निचित्ये च’ (३।१।१३२) इति क्यप् | 'चित्यं मृतकचैत्ये स्याश्चित्या मृतचितौ स्त्रियाम्’ (इति मेदिनी) ॥ (२) ॥ ॥ क्तिन् (३।३।९४) । ‘चितिथि- त्यावृन्दयोः स्त्री' (इति मेदिनी) ॥ (३) ॥*॥ अधिकरणे वा प्रत्ययः ॥ ॥ त्रीणि ‘चित्याः’ ॥ कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । केति ॥ कं बध्यते छियतेऽस्मात् । 'बन्ध बन्धने' अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनो स्त्रियाम् ॥११६॥ | (या०प० अ० ) | घम् (३|३|११९) । केन वायुना बध्यते वा । 'कबन्धमुदके रुण्डे कबन्धो राहुरक्षसोः' इति हैमः ॥ (१) ॥ * ॥ एकम् 'छिन्नशिरसो देहस्य' || श्मशानं स्यात्पितृवनम् स्यादिति ॥ पञ्चानां भावः । तल् (५/१/११९ ) ॥ 'पञ्चता पञ्चभावे स्यान्मरणे च योषिति' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ कालस्य धर्मः ॥ (२) ॥ * ॥ दिष्टस्य दैवस्यान्तः ॥ | ) प्रलयनम् 'लीङ् श्लेषणे' (दि० आ० अ० ) | ‘एरच्’ श्मेति ॥ शवाः शेरतेऽत्र | पृषोदरादिः (६।३।१०९) (३।३॥५६) ॥ (४) ॥*॥ अत्ययनम् | ‘इण् गतौ' (अ०प० | द्वितालव्यम् ॥ (१) ॥ * ॥ पितॄणां वनम् । पितॄन् वनति वा । अ०) । ‘इ गतौ’ ( भ्वा० प० अ० ) | ‘एरच्' (३|३|५६ ) | 'अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः' इति मेदिनी ॥ (५) ॥*॥ अन्तनम् । ‘अति बन्धने' ( भ्वा०प० से ० ) । घञ् (३।३।१८) । 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयना- शयोः । अवयवेऽपि' इति हैमः ॥ ( ६ ) ॥ || ‘णश अदर्शने' 'वन संभक्ती' ( भ्वा०प० ० ) | पचायच् (३।१।१३४) । ( 'वनं नपुंसकं नीरे निवासालयकानने' इति मेदिनी ॥ ( २ ) ॥ * ॥ द्वे 'प्रेतभूमेः' ॥ कुणपः शवमस्त्रियाम् ॥ ११८ ॥ किति ॥ कणति । 'कण शब्दे' ( भ्वा० १० से० ) । ( दि० प० से ० ) | घन् ( ३।३।१८) | नाशः पलायने मृत्यौ | 'कणेः संप्रसारणं च ' ( उ० ३।१४३) इति कपन् । '(कुणपी परिध्वस्तावदर्शने' इति हेमचन्द्रः ॥ (७) ॥*॥ मरणम् । 'मृङ् पुनः । विदसारिकायां ) कुणपः पूतिगन्धे शवेऽपि प्राणत्यागे' ( तु० आ० अ० ) । 'भुजिमृङ्भ्यां युक्त्युको ' ( उ० विश्वमेदिन्यौ ॥ ( १ ) ||* || शवति | 'शव गतौ' ( भ्वा० ३।२१ ) इति त्युक् । 'मृत्युन मरणे यमे' इति मेदिनी ॥ (८) | प० से० ) | अच् (३|१|१३४) । ('शवः स्यात्कुणपै इति