पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् ३०० ‘तकिशसि' (वा० ३।१।९७) इति ॥ यद्वा ॥ (१) ॥ * ॥ उ- 'उदि श्रयति - ' (३१३१४९) इत्यादिना घञ् ॥ (२) ॥॥ त्पतनम् । 'पतु गतौ' (भ्वा०प० से ० ) | घञ् (३|३|१८ ) | संद्रवणम् | संदवनम् । 'दु द्रु गतौ' (भ्वा० प० अ०) | उत्पतति | ज्वलादिः (३|१|१४०) वा ॥ (२) ॥ ॥ उपस- 'समि युद्धदुव: ' ( ३|३|२३) इति घन् ॥ ( ३ ) ॥*॥ (४) र्जनम् । उपसृज्यते वा घन् (३।३।१८, १९) । 'उपसर्गः ॥ ॥ विद्रवणम् | 'ऋदोरप्' (३१३१५७ ) ॥ (५) ॥*॥ पुमान् रोगमेदोपलवयोरपि ' इति मेदिनी ॥ ( ३ ) ॥ * ॥ त्रीणि 'द्रवः प्रद्रावनर्मणोः । विद्रवे रसगत्योश्च' (इति हैमः ) ॥ 'शुभाशुभसूचक महाभूत विकारस्य' ॥ मूर्च्छा तु कश्मलं मोहोऽपि (६) ॥*॥ अपक्रमणम् | घन् (३|३|१८ ) ॥ (७) ॥*॥ यातेयुट् (३।३।११५) ॥ (८) ॥॥ अष्टौ 'पलायनस्य' ॥ रणे भङ्गः पराजयः ॥१११॥ म्विति ॥ मूर्च्छनम्। ‘मूर्च्छा मोहादौ ' (भ्वा० प० से०) । 'गुरोश्च हलः' (३।३।१०२ ) इयः । 'उपधायां च ' (८२ ७८) इति दीर्घः ॥ (१) ॥* ॥ कशनम् | 'कश गतौ ' (अ० आ० से०)। ‘कुटिकशिकौतिभ्यः प्रत्ययस्य मुद्' ( उ० १ | १०९) इति कलः । बाहुलकात्- इति मुकुटस्तूपेक्ष्यः ॥ (२) ॥*॥ मोहनम् । ‘मुह वैचित्त्ये' ( दि ० प ० से ० ) | घञ् (३ | ३।१८) । 'अथ मोहो नृलिङ्गः स्यादविद्यायां च मूर्च्छने (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'मूर्च्छायाः' ॥ अवमर्दस्तु पीडनम् ॥ १०९ ॥ अवेति ॥ अवमर्दनम् । 'मृद क्षोदे' ( क्या०प० से ० ) घन् (३।३।१८) ॥ (१) ॥ * ॥ 'पीड अवगाहने' ( चु०प० से०) ल्युट् (३।३।११५) ॥ ( २ ) ॥ * ॥ द्वे 'देशादेरुपद्र- बदानस्य' ॥ अभ्यवस्कन्दनं त्वभ्यासादनम् अभ्येति ॥ ‘स्कन्दिर्’ (भ्वा० प० अ०) । ल्युट् (३३ ११५) ॥ (१) ॥*॥ ‘षक विशरणादौ ' चुरादिः । ल्युट् (३ | ३।११५) ॥ (२) ॥*॥ द्वे 'प्रहारादिना निःशक्ती- करणस्य' ॥ विजयो जयः । वीति | विजयनम् । 'जि जये' ( स्वा०प० अ० ) । ‘एरच्’ (३।३।५६)। ‘विजयः स्याज्जये पार्थे स्त्रियां ति- थ्यन्तरे स्मृता। उमासख्याम्' (इति मेदिनी) ॥ (१) ॥ ॥ ‘जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अभिमन्थे ना जयन्ते विजये च युधिष्ठिरे’ (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'लब्धस्योत्कर्षस्य' ॥ रेति ॥ भजनम् 'भञ्जो आमर्दने' (रु०प० अ० ) । घञ् (३१३१८) | 'भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु भङ्गा सस्यान्तरे स्त्रियाम् ' ( इति मेदिनी) ॥ (१) ॥ ॥ पराजयम् । 'जि अभिभवे' (त्रा०प० अ० ) । 'एरच्' (३।३।५६ ) ॥ (२) ॥॥ द्वे 'पराजयस्य' ॥ पराजितपराभूतौ पेति ॥ पराजीयते स्म । परैराजीयते स्म वा । 'जि (१) अभिभवे' (भ्वा० प० अ०) । क्तः (३।२।१०२)॥ ॥ * ॥ पराभूयते स्म । तः (३|३|१०२ ) ॥ (२) ॥ ॥ द्वे 'प्राप्ताभिभवस्य' ॥ त्रिषु नष्टतिरोहितौ । त्रीति || 'त्रिषु' इति पूर्वाभ्यामपि संबध्यते । नश्यति स्म । ' णश अदर्शने' (दि० प० से ० ) । 'गत्यर्थी-' (३१४ | ७२) इति कर्तरि क्तः ॥ (१) ॥ * ॥ तिरो धीयते स्म ।' - धान्' हिनोति स्म वा । ' हि गतौ' वा । 'गत्यर्था-' (३४) ७२) इति कर्तरि क्तः । धास्तु कर्मणि तः (३।२।१०२) ॥ (२) ॥*॥ भावान्तेभ्योऽर्शआद्यच् (५|२|१२७) वा ॥ * ॥ द्वे 'निलीनस्य' ॥ प्रमापणं निवर्हणं निकारणं विशारणम् ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् । निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥ निस्तर्हणं निहननं क्षणनं परिवर्जनम् । निर्वापणं विरासनं मारणं प्रतिघातनम् ॥ ११४ ॥ उद्वासनप्रमथनकथनोज्जासनानि च । आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥ वायिति ॥ वैरस्य शुद्धिः ॥ ( १ ) ॥ ॥ प्रतिकरणम् । घम् (३।३।१८) । ‘उपसर्गस्य-' (६|२|१२२) इति दीर्घः ॥ (३) n*n वैरस्य निर्यातनम् । ‘यत निराकारादौ' चुरादिः । ल्युट् (३॥३।११५) ॥ (३) ॥*॥ त्रीणि 'वैरशोधनस्य' | प्रद्रावोगावसंद्रावसंदावा विद्रवो द्रवः । अपक्रमोऽपयानं च प्रेति ॥ ‘मीज् हिंसायाम् (या०प०अ०) स्वार्थण्य न्तः ॥ (१) ॥ ॥ ‘वई हिंसायाम्' (चु०प० से ० ) ॥ (२) हिंसायाम्' (त्रया०प० से ० ) ॥ (४) ॥ ॥ स्वार्थण्यन्तौ । ॥*॥ ‘कृञ् हिंसायाम्' (क्या० उ० से० ) ॥ (३) ॥*॥ ‘शु ‘वस छेदे' (चुरादिः) । प्र (५ ) निर् (९) उत् (२१) पूर्वः । 'असु क्षेपणे' (दि० प० से ० ) ॥ (६) ॥॥ (१२) ॥*॥ 'षूद क्षरणे' (भ्वा० आ० से ० ) ॥ (७) ॥ ॥ 'हिसि हिंसा- याम्' (६० प० से ० ) ॥ (८) ॥ ॥ 'मारणतोषणनिशा- ऎस्तुस्रुवः' (३।३।२७) इति घन् ॥ ( १ ) ॥ ॥ उडवणम् || मनेषु ज्ञा' (भ्वा०प०अ०) । 'ज्ञप मिश्च' (चु०प० से० ), प्रेति ॥ प्रद्रवणम् 'दु गतौ' (भ्वा० प० अ० ) । 'प्रे