पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । इति वा ॥ (१०) ॥*॥ ‘ग्रथि कौटिल्ये' (भ्वा० आ० से ० ) | | ॥ * ॥ 'ल्युट् च' (३|३|११५ ) 'निर्गन्धनम्' इत्यन्ये । तत्र 'गन्ध अर्दने' ( चु० आ० से०) अयं धातुः ॥ (११) ॥ * ॥ 'तृह हिंसायाम्' (रु० प० से० ) । निर्धूर्वः । ‘तृन्हू’ ( तु० प० से ० ) वा ॥ (१३) ॥ * ॥ 'हन हिंसायाम्' (अ० प० अ०) ॥ (१४) ॥ * ॥ 'क्षुणु हिंसायाम्' ( त० उ० से ० ) ॥ (१५) || 'वृजी वर्तने' ( रु० प० से० ) ॥ (१६) ॥*॥ ‘डुवप् बीजसंताने' (भ्वा० उ॰ अ॰ )। स्वार्थण्यन्तः ‘ओ वै शोषणे' (भ्वा०प० अ०) पेति ॥ परागता असवोऽस्मात् ॥ (१) ॥ ॥ प्राप्तं पश्च- त्वं येन ॥ (२) ॥॥ परं लोकमितः । परा दूरमितो वा । 'परेतो वाच्यलिङ्गः स्यान्मृते भूतान्तरे पुमान्' (इति मेदिनी) ॥ वा ॥ (१७) ॥*॥ ‘शसु हिंसायाम् ' ( भ्वा०प० से ० ) ॥ ॥ ( ३ ) ॥ * ॥ प्रकर्येण इतः । 'प्रेतो भूतान्तरे पुंसि मृते (१८) ॥*॥ ‘मृ हिंसायाम्' ( क्या ० प ० से ० ) ॥ ( १९) ॥*॥ ‘हन हिंसायाम् ’ ( अ० प० अ० ) ॥ (२०) ॥ ॥ स्वार्थण्यन्तौ । 'मथे हिंसायाम्' ( वा०प० से० ) ॥ (२२) ॥*॥ ‘क्रथ हिंसायाम्’ ( भ्वा० प० से ० ) ॥ (२३) || || ‘जसु हिंसायाम्' ( दि० प० से ० ) स्वार्थण्यन्तः ॥ (२४) ||*|| एभ्यो भावे ल्युट् (३|३|११५ ) || || आलम्भनम् । 'डुलभष् प्राप्तौ' ( भ्वा० आ० अ० ) | घम् ( ३ | ३ | १८) ‘लमेश्च' (७११९६४) 'उपसर्गात्खल्घञोः' (७७११६७) इति | पराखादयः ॥ ॥ सप्त 'मृतस्य' ॥ स्याद्वाच्यलिङ्गकः' (इति मेदिनी) ॥ (४) ॥ ॥ संतिष्ठते स्म । 'ग' (३४७२) इति तः ॥ ( ५ ) ॥*॥ म्रियते स्म । 'मृङ् प्राणत्यागे' ( तु० आ० अ० ) । 'गत्यर्था- ' (३३४॥७२) । 'मृतं मृत्यौ याचिते च' इति हैमः ॥ (६) ॥ ॥ प्रमीयते स्म । 'मी हिंसायाम्' (क्या० आ० अ०)। 'गत्यर्था-' (३।४।७२) इति तः । 'प्रमीतं वाच्यलिङ्गं स्यात्प्रोषितेऽपि मृतेऽपि च ' इति मेदिनी ॥ (७) ॥*॥ त्रिषु नुम् ॥ (२५) ॥ * ॥ पिञ्जनम् । 'पिजि हिंसायाम्' चुरादिः । अच् (३।३।५६) ॥ (२६) ॥ ॥ विशरणम् | 'शू हिंसायाम्' ( क्र्या०प० से० ) । ‘ऋदोरप्’ (३।३।५७) ॥ (२७) ॥*॥ हननम् । ‘हन हिंसायाम्’ (अ॰ प० अ० ) । घञ् (३।३। १८) । ‘इनस्तोऽचिण्णलोः' (७१३|३२) 'हो हन्तेणि- नेषु’ (७।३।५४) ॥ (२८) ॥ ॥ उन्मथनम् | 'मथे हिंसा- याम्’ ( भ्वा० प० से० ) घञ् (३॥३॥१८) ॥ ॥ - मथते- र्घष्—इति मुकुटः । तन्मते ‘उन्मन्थः' इति पाठः ॥ (२९) ॥*॥ हुननम् । ‘हनो बध च’ (३१३१७६) इत्यप् ॥ (२०) चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ छन्ने त्रिषु चिता चियायां संहतो स्त्रियाम्’ ( इति मेदि- चीति || चीयते स्म । तः (३१२११०२) | 'चितं नी) ॥ (१) ॥ ॥ ‘चित्याग्निचित्ये च’ क्यप् । 'चित्यं मृतकचैत्ये स्याश्चित्या (इति मेदिनी) ॥ (२) ॥*॥ क्तिनू (३।३।९४)। 'चितिश्चि- यावृन्दयोः स्त्री' (इति मेदिनी) ॥ (३) ॥*॥ अधिकरणे वा प्रत्ययः ॥*॥ त्रीणि ‘चित्याः’ ॥ कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । (३।१।१३२) इति मृतचितौ स्त्रियाम्' ॥ * ॥ त्रिंशत् 'मारणस्य' ॥ ३०१ | (९) ॥*॥ निधानम् | कृपृवृजिमन्दिनिधाञः क्युः ( उ० २१८१ ) । 'निधनं स्यात् कुले नाशे' (इति मेदिनी) ॥ (१०) ॥ * ॥ दश 'मरणस्य' ॥ परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । मृतप्रमीतौ त्रिष्वेते केति ॥ कं बध्यते छिद्यतेऽस्मात् । 'बन्ध बन्धने' (ऋया०प० अ० ) | घम् (३।३।११९) । केन वायुना बध्यते वा | 'कबन्धमुदके रुण्डे कबन्धो राहुरक्षसोः' इति हैमः ॥ (१ ) ॥ * ॥ एकम् 'छिन्नशिरसो देहस्य' || श्मशानं स्यात्पितृवनम् स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनो स्त्रियाम् ॥ ११६ ॥ स्यादिति ॥ पञ्चानां भावः | तल् (५/१/११९ ) ॥ 'पञ्चता पश्चभावे स्यान्मरणे च योषिति' ( इति मेदिनी ) ॥ (१) ॥ * ॥ कालस्य धर्मः ॥ (२) ॥ * ॥ दिष्टस्य दैवस्यान्तः ॥ (३) प्रलयनम् ‘लीङ् श्लेषणे' ( दि० आ० अ० ) । ‘एरच्’ (३॥३।५६) ॥ (४) ॥*॥ अव्ययनम् । 'इण् गतौ' (अ० प० अ०) । ‘इ गतौ’ ( भ्वा० प० अ० ) | ‘एरच्’ (३।३।५६ ) | 'अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः' इति मेदिनी ॥ (५) ॥*॥ अन्तनम् । ‘अति बन्धने' ( भ्वा०प० से ० ) | | घम् (३|३|१८) | 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयना- शयोः । अवयवेऽपि' इति हैमः ॥ ( ६ ) ॥ ॥ ' णश अदर्शने' ( दि० प० से ० ) | घम् ( ३।३।१८) ॥ 'नाशः पलायने मृत्यौ परिध्वस्तावदर्शने' इति हेमचन्द्रः ॥ (७) ॥ * ॥ मरणम् | ‘मृङ् प्राणत्यागे' ( तु० आ० अ० ) । 'भुजिमृद्भ्यां युक्त्युको ' ( उ० कुणपः शवमस्त्रियाम् ॥ ११८ ॥ किति ॥ कणति । 'कण शब्दे' ( भ्वा० १० से० ) । 'कणेः संप्रसारणं च ( उ० ३११४३) इति कपन् । '(कुणपी पुनः | विट्सारिकायां ) कुणपः पूतिगन्धे शवेऽपि च' इति विश्वमेदिन्यो ॥ (१) ॥ * ॥ शवति । 'शव गतौ' ( भ्वा० ३।२१) इति त्युक् । 'मृत्युर्ना मरणे यमे' इति मेदिनी ॥ (८) | प० से ० ) | अच् (३११११३४) | (शवः स्यात्कुणपे इमेति ॥ शवाः शेरतेऽत्र | पृषोदरादिः ( ६ |३|१०९) द्वितालव्यम् ॥ (१) || पितॄणां वनम् | पितॄन् वनति वा । 'वन संभक्ती' ( भ्वा०प० ० ) | पचायच् (३॥१॥१३४) । 'वनं नपुंसक नीरे निवासालयकानने' इति मेदिनी ॥ ( २ ) ॥ * ॥ द्वे ‘प्रेतभूमेः' ॥