पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् ३०० ‘तकिशसि’ (वा० ३।१।९७) इति ॥ यद्वा ॥ (१) ॥ * ॥ उ- 'उदि श्रयति - ' ( ३ ३१४९) इत्यादिना घञ् ॥ (२) ॥ ॥ त्पतनम् । 'पल गतौ ' (भ्वा०प० से ० ) | घञ् (३|३|१८ ) | द्रवणम् | संदवनम् । 'दुद्रु गतौ ' ( भ्वा० प० अ०) । उत्पतति । ज्वलादिः (३।११४०) वा ॥ (२) ॥ ॥ उपस- 'समि युठ्ठदुवः' (३|३|२३) इति घन् ॥ (३) ॥ ॥ (४) र्जनम् । उपसृज्यते वा घन् (३।३।१८, १९) । 'उपसर्गः ॥ ॥ विद्रवणम् । 'ऋदोरप्' (३|३|५७) ॥ (५) ॥ * ॥ पुमान् रोगमे दोपलवयोरपि' इति मेदिनी ॥ ( ३ ) ॥ * ॥ त्रीणि 'द्रवः प्रद्रावनर्मणोः । विद्रवे रसगत्योच' ( इति हैमः ) | 'शुभाशुभसूचकमहाभूतविकारस्य' मूर्च्छा तु कश्मलं मोहोऽपि ॥ (६) ॥ ॥ अपक्रमणम् | घन् (३|३|१८) | (७) ॥*॥ यातेयुट् (३।३।११५) ॥ (८) ॥ * ॥ अष्टौ 'पलायनस्य' ॥ रणे भङ्गः पराजयः ॥१११॥ स्विति ॥ मूर्च्छनम्। 'मूर्च्छा मोहादौ ' ( भ्वा०प० से ०) । ‘गुरोच हलः' (३।३।१०२) इलः । 'उपधायां च ' (८८२ | ७८) इति दीर्घः ॥ (१) ॥ * ॥ कशनम् | 'कश गतौ' (अ० आ० से ० ) । 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुद्' ( उ० १ | १०९) इति कलः । बाहुलकात् - इति मुकुटस्तूपेक्ष्यः ॥ (२) ॥*॥ मोहनम् । ‘मुह वैचित्त्ये' (दि ० प ० से ० ) | घञ् (३ | | ३।१८ ) | 'अथ मोहो नृलिङ्गः स्यादविद्यायां च मूर्च्छने (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि 'मूर्च्छायाः' ॥ अवमर्दस्तु पीडनम् ॥ १०९ ॥ अवेति ॥ अवमर्दनम् । ‘मृद क्षोदें' (क्या०प० से ० ) घन् (३।३।१८) ॥ (१) ॥ * ॥ 'पीड अवगाहने' (चु०प० से०) ल्युट् (३।३।११५) ॥ ( २ ) ॥ * ॥ द्वे 'देशादेरुपद्र- बदानस्य' ॥ अभ्यवस्कन्दनं त्वभ्यासादनम् अभ्येति ॥ ‘स्कन्दिर्’ (भ्वा०प०अ०) | युट् (३३ ११५) ॥ (१) ॥*॥ ‘षक विशरणाद' चुरादिः | युट् (३ | ३॥११५ ) ॥ (२) ॥*॥ द्वे 'प्रहारादिना निःशक्ती- करणस्य' ॥ विजयो जयः । वीति ॥ विजयनम् । ‘जि जये' (भ्वा०प० अ०) । ‘एरच्’ (३।३।५६)। ‘विजयः स्याज्जये पार्थे स्त्रियां ति- थ्यन्तरे स्मृता। उमासङ्ख्याम्' (इति मेदिनी) ॥ (१) ॥+॥ ‘जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अभिमन्थे ना जयन्ते विजये च युधिष्ठिरे' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'लब्धस्योत्कर्षस्य' । रेति ॥ भजनम् 'भञ्जो आमर्दने' ( रु०प० अ० ) । घन् (३३१८) | 'भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु भङ्गा सस्यान्तरे स्त्रियाम् ' ( इति मेदिनी) ॥ (१) ॥*॥ पराजयम् । 'जि अभिभवे' (स्त्रा०प० अ० ) | ‘एरच्' (३१३१५६ ) ॥ (२) ॥ * ॥ द्वे 'पराजयस्य' ॥ पराजितपराभूतौ पेति ॥ पराजीयते स्म । परैराजीयते स्म वा । 'जि अभिभवे' (भ्वा०प०अ०) । क्तः (३।२।१०२) ॥ (१) ॥ ॥ पराभूयते स्म । तः (३|३|१०२ ) ॥ ( २ ) ॥*॥ द्वे 'प्राप्ताभिभवस्य' | त्रिषु नष्टतिरोहितौ । त्रीति || 'त्रिषु' इति पूर्वाभ्यामपि संबध्यते । नश्यति स्म । ‘णश अदर्शने' (दि० प० से ० ) । 'गत्यर्थी-' (३४) ७२) इति कर्तरितः ॥ (१) ॥*॥ तिरो धीयते स्म । ‘डु- धान्' हिनोति स्म वा । ‘हि गतौ' वा । 'गत्यर्था-' (३४ ७२) इति कर्तरि क्तः । धास्तु कर्मणि तः (३।२।१०२ ) ॥ (२) ॥*॥ भावक्तान्तेभ्योऽर्शआद्यच् (५|२|१२७) वा ॥*॥ द्वे 'निलीनस्य' ॥ प्रमापणं निवर्हणं निकारणं विशारणम् ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् । निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥ निस्तर्हणं निहननं क्षणनं परिवर्जनम् । निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥ उद्धासनप्रमथनऋथनोज्जासनानि च । आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥ वायिति ॥ वैरस्य शुद्धिः ॥ (१) ॥ ॥ प्रतिकरणम् । घम् (३।३।१८) । 'उपसर्गस्य -' (६|२|१२२) इति दीर्घः ॥ (२) ॥*॥ वैरस्य निर्यातनम् । ‘यत निराकारादौ’ चुरादिः । ल्युट् (३।३।११५) ॥ (३) ॥*॥ त्रीणि 'वैरशोधनस्य' ॥ प्रद्रावोगावसंगावसंदावा विद्रवो द्रवः । अपक्रमोऽपयानं च प्रेति ॥ 'मीञ् हिंसायाम्' (क्या०प०अ०) खाण्य न्तः ॥ (१) ॥*|| 'वर्ह हिंसायाम्' (चु० प० से ० ) ॥ ( २ ) हिंसायाम् (त्रया०प० से ० ) ॥ (४) ॥*॥ स्वार्थण्यन्तौ । ॥*॥ ‘कृञ् हिंसायाम्’ (क्र्या० उ० से ० ) ॥ ( ३ ) ॥ * ॥ ‘शू ‘बस छेदे' (चुरादिः) । प्र ( ५ ) निर् (९) उत् (२१) पूर्वः । 'असु क्षेपणे' (दि० प० से ० ) ॥ ( ६ ) ॥*॥ (१२) ॥ * ॥ 'षूद क्षरणे' (भ्वा० आ० से ० ) ॥ (७) ॥ ॥ ‘हिसि हिंसा- मेति ॥ प्रद्रवणम् 'दु गतौ' (भ्वा० प० अ० ) । ‘प्रे याम्' (६० प० से ० ) ॥ ॥*॥ 'मारणतोषणनिशा- ऎसुस्रुवः' (३।३।२७) इति घन् ॥ ( १ ) ॥ ॥ उडवणम् || मनेषु ज्ञा' ( भ्वा० प० अ०) । 'ज्ञप मिच' (चु०प० से ० ).