पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । २९९ ७१)' ॥ (२७) ॥ ॥ समयनम् । 'इगतौ' (भ्वा०प० (३|३|११५) | 'क्रन्दनं रोदनेsपि स्यादाह्रानेsपि ' इति मे - से०)। क्तिच् (३।३।१७४)। 'समितिधि संगमे । साये दिनी ॥ (१) ॥॥ योधानां संवरणम् । 'रु शब्दे' (अ० प० सभायाम्' इति हेमचन्द्रः ॥ (२८) ॥ ॥ अजनम् | ‘अज अ०) । 'उपसर्गे रुवः' ( ३ | ३ | २२) इति घञ् ॥ (२) ॥*॥ द्वे गतौ ' ( भ्वा० प० से ० ) । 'इणजादिभ्यः' ( वा० ३|३| 'अन्योन्यस्पर्धया योधानामाह्वानस्य' ॥ १०८)। इञ्(ण)विधानसामर्थ्यादजेर्न वी । अन्यथा 'व्या- दिभ्यः' इत्येवावक्ष्यत् । 'बहुलं तणि' (वा० २१४५४) इति वा । 'आजिः स्त्री समभूमौ संग्रामे' इति मेदिनी ॥ (२९) ॥*॥ समयनम् । ‘इ गतौ' (भ्वा०प०अ०) । संपदादिः ( वा० ३।३।१०८)। तुक् (६॥१॥७१) ॥ (३०) ॥*॥ योध- नम् । 'युध संप्रहारे' (दि० आ० अ० ) | संपदादिः (वा० ३।३।१०८) ॥ (३१) ॥ * ॥ - एषु अनेकार्थत्वात् सर्वे धा- तवो युद्धार्थाः । सर्वत्राधिकरणे प्रत्ययः - इति मुकुटः ॥ ॥ एकत्रिंशत् 'प्रहरणक्रियायाः' ॥ नयुद्धं बाहुयुद्धेस्यात् बृंहितं करिगर्जितम् ॥ १०७ ॥ विति ॥ बृंहणम् । 'वृहि वृद्धौ' (भ्वा०प० से ० ) 'न- पुंसके' (३|३|११४) इति क्तः ॥ (१) ॥*॥ करिणां गर्जनम् | 'गर्ज शब्दे' (भ्वा०प० से ० ) | पूर्ववत् क्तः (३।३।११४) ॥ (२) ॥ ॥ द्वे 'हस्तिगर्जनस्य' ॥ विस्फारो धनुषः स्वानः वीति ॥ विस्फरणम् | 'स्फर स्फुरणे' ( तु० प ० से ० ) । घञ् (३|३|१८ ) | विस्फुरणम् | 'स्फुर स्फुरणे' (तु० प० से० ) वा 'स्फुरतिस्फुलत्योर्घनि' (६|१|४७) इत्यात्वम् ॥ (१) ॥ * ॥ एकम् 'धनुष: शब्दस्य' || पटहाडम्बरौ समौ । ) पेति ॥ पटं हन्ति । 'अन्येभ्योऽपि' (वा० ३।२।१०१ ) इति डः । 'पटहो ना समारम्भे आनके पुंनपुंसकम्' (इति मेदिनी) ॥ (१) ॥*॥ आडम्बयति । ‘डबि क्षेपे' ( बैत । यति वा । 'आतोऽनुप ' ( ३|२|३) इति बाहुलकादरच् । यद्वा डम्बनम् । भावे घञ् ( ३|३।१८) । (२) ॥ ॥ द्वे 'युद्धपटहस्य' 'दमदमा’ इति ख्यातस्य ॥ कः । 'आडम्बरः समारम्भे गजगर्जित तूर्ययोः' इति विश्वः ॥ प्रसभं तु बलात्कारो हठः प्रेति ॥ प्रगता सभा विचारोऽस्मात् । सभायाः प्रगतो वा । 'क्लीने तु प्रसभं इठः' इति बोपालितः ॥ (१) ॥*॥ -'बलात्' इति निपातो 'हठार्थः’—इति स्वामी । बला- 'हठ इतिशठत्वयोः' ( भ्वा०प० से ० ) । ‘पुंसि -’ (३।३। करणम् । भावे घञ् ( ३|३|१८ ) | (२) ॥ ॥ हठनम् | ११८) इति ‘खनो घ च ' (३।३।२५) इति वा घः ॥ ‘हठः स्यात्प्रसमे पृश्यांम्' 'हेठो बाधाविहेठयोः' इति मेदिनी ॥ (३) ॥ * ॥ त्रीणि 'बलात्कारस्य ॥ करिणां घटना घटा । केति ॥ घटनम् । 'घट संघाते' चुरादिः । 'व्यासश्रन्थः- ' अथ स्खलितं छलम् ॥ १०८ ॥ अथेति || स्खलम् | 'स्खल संचलने' (भ्वा०प० से ० ) । क्तः (३।३।११४)। ‘स्खलितं छालते श्रेषे' ( इति हैमः) ॥ (३।३।१०७) इति युच् ॥ (१) ॥*॥ ‘घटादयः षितः' (भ्वा० (१) ॥*॥ छालम् | ‘छो छेदने’ (दि०प० अ०) । वृषादि- ग० सू०) इति षित्त्वात् (३|३|१०३) अङ् | 'घटः समा- धिभेदेशिरः कूटकुटेषु च । घटा घटनगोष्ठीभघटनासु च योषिति' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ द्वे 'हस्तिसंघस्य' ॥ क्रन्दनं योधसंराव: त्वात् ( उ० १1१०५ ) कलन्च् | ‘आतो लोप-’ ( ६॥४॥६४ ) इत्याकारलोपः । ('छलं छद्मस्खलितयोः' इति हैमः) ॥ (२) ॥ *|| द्वे 'युद्धमर्यादायाचलनस्य ॥ अजन्यं क्लीय उत्पात उपसर्गः समं त्रयम् । क्रेति ॥ 'ऋदि आह्वाने' (भ्वा०प० से०) । भावे ल्युट् १ - 'संयत्' पुंस्यपि । 'रवेजि संयत्यतुलास्रगौरवे' इति दडी - इति मुकुटः ॥ अजेति ॥ न जने साधुः । 'तत्र सधुः' (४१४१९८) इति यत् । न जन्यते वा । 'जनेर्यक्' ( उ० ४ ॥११ ) । १ – हेठशब्दार्थबोधकस्यापि प्रसङ्गादुक्तिः ॥ नीति ॥ निगृह्य नितरां वा युद्धम् ॥ (१) ॥ * ॥ बाहु- युद्धम् ॥ (२) ॥ * ॥ द्वे 'बाहुयुद्धस्य' | तुमुलं रणसंकुले ॥ १०६ ॥ त्विति ॥ तवनम्। तौति वा । 'तु' सौत्रः । बाहुलका- न्मुलक् । ('तुमुलं रणसंकुले । तुमुलो विभीतकद्रौ' इति हैमः) । 'तुमुलं व्याकुले रणे' इति त्रिकाण्डशेषः ॥ (१) ॥*॥ रणस्य ‘संकुलम्’ ॥ (२) ॥ ॥ द्वे 'रणव्या- कुलतायाः' ॥ क्ष्वेडा तु सिंहनादः स्यात् क्ष्वेडेति ॥ क्ष्वेदनम् । ‘ञिक्ष्विदा स्नेहनमोचनयोः' (भ्वा० आ॰ से०) अव्यक्ते शब्दे वा घन् (३२॥३॥ १८ ) | पृषोदरादिः (६।३।१०९) । रूपभेदात्स्त्रीत्वम् । 'विशेषैर्यद्य बाधितः' इति परिभाषणान्न पुंस्त्वम् । ‘क्ष्वेडो ध्वनौ कणामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति | लोहितार्कपर्णफले घो- षपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः ॥ (१) ॥*॥ सिंहवन्नदनम् । 'द अव्यक्ते शब्दे' (भ्वा० पू० से॰) । घञ् (३।३।१८) ॥ (२) ॥ * ॥ द्वे 'योधानां सिंहनादस्य' ॥