पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] व्याख्यासुधाख्यव्याख्यासमेतः । सेवा श्ववृत्तिः ( उ० ४।१०६) इतीदः । 'कुसीदं वृद्धिजीवने । वृद्ध्या- सयिति ॥ सेवनम् | 'षेत्र सेवने' (भ्वा० आ० से ० ) | | जीवे' इति हैमः ॥ (२) ॥ ॥ वृद्ध्याजीविका ॥ (३) ॥ ॥ ‘गुरोश्च हलः’ (३।३।१०३) इयः ॥ (१) ॥ ॥ शुनो वृत्ति- त्रीणि 'ऋणसंबन्धिकालान्तरद्रव्येण लोके जीविका- रिव शुन इव वृत्तिर्वा ॥ (२) ॥ * ॥ द्वे 'परचित्तानुवर्त- याम् ॥ याच्याप्तं याचितकम् नस्य' || अनृतं कृषिः अन्रिति ॥ न ऋतम् । 'शुनो वृत्तिः स्मृता सेवा गर्हितं तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते' इति । 'अनृतं कृषावसत्ये च' इति रुद्रः ॥॥ – 'प्रमृतम्' इति तु सभ्यः पाठः - इति स्वामी । 'प्रमृतं कर्षणं स्मृतम्' ( ४| ५) इति मनुः ॥ (१) ॥ (२) ॥ ॥ द्वे 'कर्षणस्य' ॥ उञ्छशिलं त्वृतम् ॥ २ ॥ विति ॥ उञ्छनम् । 'उच्छिउञ्छे' ( तु०प० से० ) । घम् (३।३।१८) ॥ (१) ॥ * ॥ शिलनम् | 'शिल उच्छे' ( तु० प० से ० ) | कः ( वा० ३१३१५८) घ (३।३।१८) वा । संज्ञापूर्वकत्वान गुणः । 'उञ्छः कणश आदानं कणिशायर्जनं शिलम्' इति यादवः ॥ (२) ॥ * ॥ अर्यते | ऋच्छति वा । ‘निष्ठा’ (३।२।१०२) इति ‘गल्यर्था-' (३३४९७२) इति वा तः । 'ऋतमुञ्छशिलं स्मृतम्' (४५) इति मनुः । 'पुमानुज्छः शिलमृतम्' इति बोपालितः ॥ (३) | || श्रीणि 'खलादिप- तितधान्यसंग्रहस्य' ॥ द्वे याचितायाचितयोर्यथासंख्यं मृतामृते | द्वे इति ॥ मृतं चामृतं च ॥ ( १ ) ॥ * ॥ प्रार्थनाऽप्रार्थ- नक्रिययोस्तत्कर्मणोर्वा एकैकम् 'याचितायाचितयोः' ॥ सत्यानृतं वणिग्भावः स्यात् सेति ॥ सत्यसहितमनृतम् । शाकपार्थिवादिः ( वा० २ | १।७८) । (१) ॥ *॥ वणिजो भावः (२) ॥ ॥ द्वे 'वाणि ज्यस्य' ॥ ऋणं पर्युदञ्चनम् ॥ ३ ॥ उद्धारः ऋणमिति ॥ अर्यते स्म । 'ऋ गती' (भ्वा० ५० अ०)। तः (३।२।१०२) । 'ऋणमाघम' (८२६० ) इति नत्वम् । 'ऋणं देये जले दुर्गे' इति हैमः ॥ (१) ॥*॥ परित उदश्यते । 'अनुगता' (भ्वा०प० से०) । ‘कृत्यल्युटः–’ (३।३।११३) इति कर्मणि ल्युट् ॥ (२) ॥*॥ उद्भियते । ‘हृञ् हरणे’ (भ्वा० उ० अ०) । 'धूम धारणे' (भ्वा० उ० अ० ) वा कर्मणि घम् (३।३।१९) । 'उद्धार श्रोद्धृतावृणे' इति मेदिनी ॥ ( ३ ) ॥ * ॥ त्रीणि 'ऋणस्य' || अर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । अर्थेति ॥ अर्थस्य प्रयोगः ॥ ( १ ) ॥ ॥ कुस्यते । कुस संश्लेषणे' ( दि० प० से ० ) । 'कुसेरुम्भो मेदेताः', ३०३ ॥ येति ॥ याचितेन याच्या निर्वृत्तम् । 'अपमिलया- चिताभ्यां ककनी (४१४१२१) | ( १ ) ॥ ॥ 'याच्ञया प्राप्तस्य' ॥ एकम् निमयादापमित्यकम् ॥ ४ ॥ नीति ॥ अपमानम् । 'मेङ् प्रणिदाने' (भ्वा० आ० अ०) 'उदीचां मागे व्यतीहारे (३१४११९) इति क्त्वा । 'कुगति-' (२|२|१८) इति समासः । 'समासेऽनम्' (७॥१॥ ३७) इति ल्यबादेशः । 'मयतेरिदन्यतरस्याम्' (६१४/७०) इतीत्वम् | तुक् (६।१।७१ ) | 'अपमिल-' आप्तम् । 'अपमित्य -' (४४२१) इति ॥ (१) ॥॥ 'नियमात्' इति 'विभाषा गुणेऽस्त्रियाम् (२।३।२५) इति पञ्चमी ॥ ॥ एकं 'परिवर्तनेनाप्तस्य' ॥ उत्तमर्णाधमण हो प्रयोक्तग्राहको क्रमात् । उत्तेति ॥ उत्तममृणमस्य ॥ (१) | | अधममृणमस्य ॥ (१) ॥*|| 'ऋणव्यवहारे धनस्वामिधनग्राहकयोः' क्रमेणैककम् ॥ कुसीदिको वार्धुपिको वृड्याजीवश्च वीर्घुषिः ॥ ५ ॥ किति ॥ कुसीदार्थ प्रयच्छति। 'कुसीददशैक-' (४४) ३१) इति ष्ठन् ॥ (१) ॥*|| वृद्धिंग प्रयच्छति । प्रय- च्छति गर्ह्यम्' (४|४|३०) इतिटक | 'वृद्धेधुषिभावः (वा० ४४३०) ॥ (२) ॥ ॥ वृद्धिराजीवो जीविकास्य ॥ (३) ॥ ॥ पृषोदरादित्वात् (६।३।१०९) कलोपे वाधुषिः ॥ (४) | || चत्वारि 'ऋणं दत्वा तद्वृद्ध्या जीविनः' ॥ क्षेत्राजीवः कर्षकश्च कृपकश्च कृपीवलः । क्षेत्रेति ॥ क्षेत्रमाजीवोऽस्य ॥ (१) || कर्षति । 'कृष ॥ ॥ कर्पति | 'कृपेरृद्धिश्वोदीचाम्' ( उ० २१३८) इति कुन् विलेखने' (भ्वा० प० अ० ) | ण्वुल (३|१|१३३ ) ॥ ( २ ) ॥ * ॥ वृद्धिपक्षे 'कार्यकः अपि ॥ ( ३ ) ॥ * ॥ कर्षणम् | 'इकृप्यादिभ्यः' (वा०] [३३ (१०८)। कृषिरस्यास्ति । ‘रजः कृषि (५/२/११२) इति वलच् । 'बले' (६|३|११८) इति दीर्घः ॥ ( ४ ) ॥ ॥ चत्वारि 'कृषीवलस्य' ॥ क्षेत्रं वैहेयशालेयं वीहिशाल्युद्भवोचितम् ॥ ६ ॥ क्षयिति ॥ ब्रीहीणाम् (१) शालीनाम् (१) च भवनं क्षेत्रम् | 'व्रीहिशाल्योढक्' (५१२१२) || 'धान्यसामा- १- लक्ष्यादिन्नन्तोऽपि । 'श्रोत्रियस्य कदर्यस्य वदान्यस्यापि वार्धुपी' - इति स्वामी ॥