पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] चूर्ण क्षोदः च्विति ॥ चूर्ण्यते । 'चूर्ण पेषणे' चुरादिः । 'एरच्' (३| ३५६) 'चूर्णानि वासयोगाः स्युचूर्णो धूलिः सशर्करा' इति शाश्वतः ॥ (9) ॥ * ॥ क्षुद्यते । 'क्षुदिर् संपेषणे' (रु० उ० अ०) । घञ् (३।३।१८) । 'क्षोदः पेषणचूर्णयोः' इति हैमः ॥ (२) ॥ * ॥ द्वे 'पिष्टस्य रजसः । - षडेव रजसः - इत्येके ॥ व्याख्यासुधाख्यव्याख्यासमेतः । समुत्पिञ्जपिखलौ भृशमाकुले । सेति ॥ समुत्पिज (य) ति । ' पिजि हिंसायाम् ' ( चु०प० से॰) । ण्यन्तः। ‘एरच्’ (३।३१५६) ॥ (१) ॥ ॥ बाहुल- कादलच् । पिज्ञं लाति वा ॥ (२) ॥ ॥ द्वे ‘अतिसंकु· । लस्य' | सेति ॥ वीरा आशंस्यन्तेऽत्र | 'आङः शसि इच्छायाम्' ( भ्वा० आ० से ० ) | ल्युट् (३३/११५) | ( १ ) ॥ ॥ एकम् 'भयंकरयुद्धभूमेः ॥ अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ॥१०० ॥ अहमिति ॥ अहं पूर्वम् । 'सुप् सुपा' (२१११४ ) इति समासः । स्वार्थे कन् (ज्ञापि० ५/४१५) | 'अहं पूर्वम्' इत्यस्याम् । ठन् (५|२|११५) वा ॥ (१) ॥*॥ एकं 'अहं पूर्वमहं पूर्वम्' इति योधानां धावनक्रियायाः ॥ पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९॥ द्वेति ॥ द्रवत्यनेन । 'दु गतौ' ( भ्वा०प० अ० ) । पेति ॥ पतति पत्यतेऽनया वा । 'पल गतौ' (भ्वा०प० 'दुदक्षिभ्यामिनन्' ( उ० २२५० ) । 'द्रविणं काञ्चने धने । से ० ) । 'बलाकादयश्च' ( उ० ४११४ इत्याकः) | यत्तु – 'श- पराक्रमे बलेऽपि स्यात्' इति हेमचन्द्रः ॥ (१) ॥*॥ तर- लिपदिपतिभ्यो नित्’ (उ० ४११४) इत्याकः - इति मुकुटः । त्यनेन । 'तू लवनादौ' (भ्वा०प० से ० ) । असुन् ( उ० तन्न । अपाणिनीयत्वात् । 'पताका वैजयन्त्यां स्यात्सौभा- ४११८९) 'तरो जवे बले' इति हैमः ॥ ( २ ) ॥ ॥ सह्यते- ग्यनाटकाङ्गयोः' इति विश्वमेदिन्यौ ॥ ( १ ) | || विजयते । ऽनेन । 'षह अभिभवे' (भ्वा० प० अ०) । असुन् ( उ० 'जि अभिभवे' (भ्वा०प०अ०) । 'तृभूवहि - ' ( उ० ३ | ४११८९) । 'सहो वले ज्योतिषि च सहा हेमन्तमार्गयोः' १२८ ) इति झच् । 'विजयन्तस्येयम्' 'तस्येदम्' ( ४ | ३ | | इति सान्तेषु हैमः ॥ * ॥ दण्डोत्पला मुद्रपर्णी कुमारीनखमे- १२० ) इत्यण् । 'वैजयन्तो गुहे शक्रप्रासादध्वजयोः पुमा- नू । वैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम्' ( इति मेदिनी) ॥ (२) ॥*॥ केल्यते ज्ञायतेऽनेन । 'कित संशयादौ' ( भ्वा० प० से० ) । 'करणा-' (३|३|११७) इति ल्युट् । 'केतनं तु निमन्त्रणे | गृहे केतौ च कृत्ये च' इति मेदिनी ॥ (३) ॥ * ॥ ध्वजति ‘ध्वज गतौ ' ( भ्वा०प० से ० ) | अन्त- र्भावितण्यर्थो वा । पचाद्यच् (३|१|१३४) | 'ध्वजः पूर्व- दिशो गृहे । शिश्न चिह्ने पताकायां खदाङ्गे शौण्डिकेऽपि च' इति हैमः ॥ (४) ॥*॥ चत्वारि 'पताकायाः' ॥ सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा । षजे । सहा स्त्रियां बले न स्त्री' इति रभसाददन्तमपि ॥ (३) ॥ * ॥ वलते (त्य ) नेन । 'बल प्राणने' (भ्वा०प० से ० ) । ‘खनो घ च ( ३ | ३ | १२५) इति घः । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वाय- सेऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ शूरस्य भावः कर्म वा । व्यञ् (५॥१॥ १२४) । 'शौर्यमारभटीशक्त्योः' इति विश्वः ॥ (५) ॥ * ॥ तिष्ठत्यनेन । ‘सर्वघातुभ्यो मनिन्' ( उ० ४।१४५ ) । आतो मनिन्–' (३।२।७५) − इति मुकुटस्तु चिन्त्यः । तस्य कर्तरि विधानात् ॥ (६) || शुष्यत्यनेनारिः । 'शुष शोषणे (दि०प०अ०) । 'अविसिविसिशुषिभ्यः कित्' ( उ० १॥ १४४) इति मन् । 'शुष्मं तेजसि, सूर्ये ना' ( इति मेदिनी ) ॥ (७) ॥*॥ शक्यतेऽनया | 'शकु शक्तौ' ( खा० प० अ०)। ‘स्त्रियां क्तिन्’ (३|३|९४) | 'शक्तिरायुधमे स्या- तेऽनेन । 'कमु पादविक्षेपे' (भ्वा०प० से॰) । 'हलच' दुत्साहादौ बले स्त्रियाम्' इति हैमः ॥ (८) ॥ ॥ पराक्रम्य- ( ३३११२१ ) इति घञ् । 'पराक्रमो विक्रमे स्यात्सामर्थ्यो- योगयोरपि' इति विश्वः ॥ (९) ॥ * ॥ प्राणित्यनेन । 'अन प्राणने ' ( अ० प० से ० ) । 'हलच' (३।३।१२१) इति घञ् । 'प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः, पुंभूनि चासुषु' (इति मेदिनी) ॥ (१०) ॥ || दश 'सामर्थ्यस्य' | १ – उत्पिलश्च । 'कुर्वाणमुत्पिञ्जलजातपत्रैः' इति माघः - इति मुकुटः । केत्वित्तु पिजलमाकुलमाहुः - इति वल्लभः ॥ २ - इदं च फलितसूत्रकथनम् || अमर० ३८ २९७ आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि । आहविति ॥ अहो अहं पुरुषः । 'सुप्सुपा' (२११४) इति समासः । अहोपुरुषस्य भावः | मनोज्ञादित्वात् (५॥१॥ १३३ ) वुञ् ॥ (१) ॥*॥ एकम् 'आत्मनि शक्त्या- विष्करणस्य' | अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ॥ १०१ ॥ अहेति ॥ अहमहंशब्दोऽस्त्यत्र । वीप्सायां द्वित्वम् (८|१|२) | श्रीह्यादित्वात् (५|२|११६) ठन् | अनित्यत्वात् 'अव्ययानाम्-' ( वा० ६२४११४४ ) इति न टिलोपः ॥ (१) ॥ ॥ एकम् 'परस्पराहंकारस्य' ॥ द्रविणं तरः सहोबल॒शौर्याणि स्थाम शुष्मं च ॥ शक्तिः पराक्रमप्राणौ