पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ (८|३|६५) इति षत्वम् ॥ ( १ ) ॥ * ॥ एकम् 'शत्रौ ससै- न्यगमनस्य' ॥ अमरकोषः । [ द्वितीयं काण्डम् . विशेषेषु' । 'घडियारी' इति ख्यातस्य घटिकावादकस्य ॥ स्युर्मागधास्तु मगधाः यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ॥ ९५ ॥ येति ॥ यानम् । 'या प्रापणे' (अ०प०अ० ) । 'हुया- माश्रमसिभ्यस्त्रन्' ( उ० ४११६८) । यात्रा तु यापनेsपि स्याद्गमनोत्सवयोः स्त्रियाम्' इति मेदिनी ॥ (१) ॥ ॥ व्रज | ( १ ) ॥ * ॥ नम् । 'व्रज गतौ' (भ्वा० प० से ० ) | ‘ब्रजयजोः - ' (३।३।९८) इति क्यप् ॥(२) ॥*॥ अभिनिय (३)॥ * ॥ प्रस्था (४) ॥*॥ गमि (५) ॥॥ भ्यो ल्युट् (३|३|११५) ॥ ॥ गमेः ‘ग्रहवृदृ--' (३।३१५८) इत्यप् । 'गमो नाक्षविवर्ते स्यादपर्यालोचितेऽध्व- नि' (इति मेदिनी) ॥ (६) ॥ * ॥ षट् 'प्रस्थानमात्रस्य' || स्यादासारः प्रसरणम् स्येति ॥ आसरणम् । 'सृ गतौ ' ( भ्वा०प०अ० ) । घञ् (३।३।१८) । ‘आसार: स्यात्प्रसरणे वेगवृष्टौ सुहृद्वले इति विश्वः ॥ (१) ॥*॥ प्रसरणे ल्युट् ( ३ |३|११५ ) ॥ * ॥ 'प्रसरणी' इति पाठे 'अर्चिसृट - ' ( उ० २११०२) इत्यनिः । 'कृदिकारात्' (ग० ४११॥४५) इति ङीष् ॥ (२) ॥ ॥ द्वे 'सर्वतोव्यापि सैन्यप्रसरणस्य || अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥ अहीति ॥ अभिक्रमणम् । 'क्रमु पादविक्षेपे' (भ्वा० प० से० ) । भावे घञ् (३|३|१८ ) | 'नोदात्तोपदेश -' (७॥ ३ | ३४ ) इति न वृद्धिः ॥ ( १ ) ॥ ॥ एकम् 'निर्भीकया यिनः' ॥ वैतालिका बोधकराः वायिति ॥ विविधेन तालेन शब्देन चरन्ति । 'चरति' (४।४।८) इति ठक् ॥ स प्रयोजनमस्य | ‘प्रयोजनम्' (५1१1 १०९) इति ठक्, वा ॥ (१) ॥ * ॥ बोधं करोति । 'कृञो हेतु-’ (३।२।२०) इति टः ॥ (२) ॥ ॥ द्वे 'प्रातर्जागर- णकारिणः ॥ स्युरिति ॥ मगध्यन्ति याचन्ते । 'मगध' इति याच्या- र्थः कण्ड्डादियगन्तः | अच् (३|१|१३४ ) | 'यस्य हलः ' (६२४९४९) इति यलोपः । प्रज्ञाद्यण् (५॥४॥३८) वा ॥ मुकुटस्तु 'मधु मधुरं कायन्ति' इति विगृह्णन् 'मधुकाः' इति पाठं मन्यते ॥ (२) ॥ ॥ द्वे 'वंशपरम्प- राशंसकानाम् ॥ वन्दिनः स्तुतिपाठकाः ॥ ९७ ॥ वेति ॥ वदन्ते । 'वदि अभिवादनस्तुत्योः' (भ्वा० आ० से ० ) | ग्रह्यादित्वात् ( ३।१।१३४), 'आवश्यका-' (३॥३॥ १७०) इति वा णिनिः ॥ (१) ॥ * ॥ स्तुतेः पाठकाः ॥ (२) ॥ ॥ वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः' ॥ ॥ द्वे 'रा-. जादिस्तुतिपाठकेषु' 'भाट' इति ख्यातस्य । ( ' चत्वार एकार्थाः' इत्येके—इति स्वामी) ॥ संशप्तकास्तु समयात्संग्रामादनिवर्तिनः । समिति ॥ संशपनम् । 'शप आकोशे' (भ्वा० उ० अ० ) भावे क्तः (३।३।११४) संशप्तं शपथं कुर्वन्ति । 'तत्करोति' प्रेति ॥ प्रस्थितं चक्रं सैन्यम् ॥ (१) ॥ ॥ चलितशब्द- ( उ० २१३५) वा । सम्यक् शप्तं सत्यं येषां ते इति वा ॥ ( वा० ३।१।२६) इति णिच् | ण्वुल् (३|१|१३४) । कुन् प्रचक्रं चलितार्थकम् | त्य समानार्थकम् । 'प्रचक्रं चलितं त्रिषु' इत्यमरमाला ॥ ( २ ) ॥ * ॥ द्वे 'प्रस्थित सैन्यस्य' || (१) ॥ ॥ समयाच्छपथाद्धेतोराचाराद्वा ॥॥ एकम् 'शप- थवशात्संग्रामादपरावर्तिनः ॥ रेणुर्द्वयोः स्त्रियां धूलिः पांशुर्ना न इयो रजः ॥९८॥ रयिति ॥ रिणाति । रीयते वा । ‘री गतिश्लेषणयोः’ (ऋया०प० अ०) । 'अजिवरीभ्यो निच्च' ( उ० ३।३८ ) इति णुः । 'रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः' इति विश्व- मेदिन्यौ ॥ (१) ॥*॥ धुवति । धूयते, वा । ‘धू विधूनने' ( उ०प० से ० ) । बाहुलकालिः | धवनम् । 'धून् कम्पने' (क्या० उ० से ० ) । संपदादिः (वा० ३।३।१०८) । धुवा लीयते । 'इकृयादिभ्यः' (वा० ३।३।१०८) ॥ (२) ॥॥ पंशति 'पशि नाशने' (चु०प० से०)। ‘अर्जदृशिकम्यमि-’ ( उ० ११२७) इति साधुः ॥ * ॥ 'तालव्या अपि दन्त्याश्च शंकरपांशवः' इति शभेदात् (पांसुः) दन्त्यान्तश्च ॥ (३) ॥ * ॥ रजति । 'रज रागे' (स्वा० उ० अ०) । 'भूरजिभ्यां कित्' ( उ० ४२१७) इत्यसुन् ॥ (४) ॥ * ॥ चत्वारि 'र जसः ॥ चाक्रिका घाण्टिकार्थकाः । चेति ॥ चक्रेण समूहेन चरन्ति । 'चरति (४४१८) इति ठक् ॥ (१) ॥*॥ घण्टया चरन्ति । ठक् (४४८) ॥ (२) ॥ * ॥ बहवो मिलिता ये राज्ञां स्तुत्यादि पठन्ति, तेषां द्वे | क्वचित्तु 'चक्रिका घटिकार्थकाः' इति पाठः । तत्र चक्रमस्ति वाद्यत्वेन यस्य । ठन् (५/२/११५ ) ॥ ( १ ) ॥ * ॥ घटीं कायति । 'कै शब्दे' (भ्वा० प० अ० ) कः (३॥२॥३) । ‘ढ्यापोः–’ (६।३।६३) इति हुखः ॥ (२) ॥ ॥ द्वे 'बन्दि - | इति दमयन्तीलेषात् । १ – यच्छ्रीभोजः–'कमर्थिनः कुषुभ्यन्तु के मगध्यन्तु मा इति स्वामिमुकुटौ ॥ २ - 'अपांसुवसनाः सागरा इव नागरा: '. गधाः । कमिषुध्यन्तु यज्वानो रामेऽरण्यं भु ( तु)रण्यति' इति - (