पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] परश्वधः । कुटाटङ्कः पर्शुः' । 'अथ छुरिका कोशशा- यिका' इति रभसः ॥ (४) ॥ ॥ चवारि' 'कुठारस्य' ॥ स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका९२ स्येति ॥ शस्यतेऽनया । 'शसु हिंसायाम् ' ( भ्वा०प० से॰) । ‘दानीशस–’ (३।२।१८२) इति । (४१ ४१) । ‘शस्त्रमायुधे । लोहे शस्त्री छुरिकायाम्' इति हैमः ॥ (१) ॥*॥ असेः पुत्री ॥ (२) ॥ * ॥ छुरति । 'छुर छेदने' (तु॰ प॰ से०) । कुन् (उ० २१३५) | ‘इगुपध- ' (३१२ | १३५) इति के कन् (ज्ञापि० ५१४१५) वा ॥ (३) ॥ ॥ असेर्धेनुरिव ॥ (४) ॥ * ॥ चत्वारि 'छुरिकायाः' || चा पुंसि शल्यं शङ्कुर्ना व्याख्यासुधाख्यव्याख्यासमेतः । २९५ लश्च' (३।३।१२१) इति घञ् । कर्तर्यच् (३।१।१३४) वा । 'कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहा- दीनामश्रौ च लगुडेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥*॥ पालयति । 'पाल रक्षणे' (चु० प० से ० ) । 'अच इः' ( उ० ४१३९) । मुकुस्तु - पति | 'ऋतन्यजि-’ (उ० ४॥२) इत्यादिनालिः - इत्याह । तन । तत्र पातेः पाठाभावात् । 'पालिः कर्णलतायेऽश्रौ पावङ्कप्रमेदयोः । छात्रादिदेये स्त्री अनाति । 'अ भोजने' (या० प० से॰)। अश्नते वा । पाली यूकासश्मश्रुयोषितो: ' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ 'अश्श व्याप्तौ' (खा० आ० से ० ) | अङ्ख्या (वडया) दिः ( उ० ४१६६ ) । मुकुटस्तु — आश्रीयते प्रहारार्थम्, इति । 'आदि श्रिहनिभ्यां ह्रस्वञ्च' (उ० ४ | १३७) इतीण् डिच्च । डित्वात् वेति ॥ शलति । 'शल गतौ ' ( भ्वा०प० से ० ) । 'अ- (६|४|१४३) टिलोपः । 'आडो हस्वश्च' – इत्याह । तन्न । झ्यादित्वात् (उ० ४।११२) यः । 'शल्यं तु न स्त्रियां शङ्कौ उक्तसूत्रादर्शनात् । 'अश्रि कोणैकदेशयोः' इति धरणिः ॥ ॥ क्लीबं क्ष्वेडेषु तोमरे । मदनद्रुश्वाविधोनी' इति मेदिनी ॥ (१) 'अस्त्र: कोणे शिरसिजे' इति विश्वात् 'अस्त्रः' अपि ॥ (३) ॥ * ॥ शङ्कतेऽस्मात् । 'शकि शङ्कायाम् (स्वा० आ० से ० ) | 'ख- ॥ ॥ कोटयति, कोट्यते, वा । 'कुट कौटिल्ये' ( तु०प० से ० ) । रुशङ्कुपीयु - ' ( उ० १|३६ ) इति साधुः । 'शङ्क: पत्रशिरा - 'अच इः' ( उ० ४११३९) । कुट्यते वा । 'इज (ण)जादिभ्यः' जाले संख्याकीलकशम्भुषु । यादोऽस्त्रभेदयो' इति हैमः । ( वा० ३।३।१०८) इतीज् ( ण् ) | 'कोटिः स्त्री धनुषोऽग्रे- ‘संख्याकीलकयोः शङ्कः शङ्कः प्रहरणान्तरे' इति शाश्वतः ॥ | ऽश्रौ सङ्ख्याभेदप्रकर्षयोः ( इति मेदिनी) ॥ (४) ॥*॥ चत्वारि (२) ॥ * ॥ द्वे 'बाणाग्रस्य' 'बर्ची' इति ख्यातस्य - 'कोणभागस्य' ॥ 'शेल' इति ख्यातस्य इत्यन्ये || सर्वाभिसारः सर्वोघः सर्वसनहनार्थकः । सेति ॥ सर्वेणाभिसरणम् । 'सृ गतौ ' ( भ्वा०प० से ० ) । भावे घल् (३।३।१८) ॥ (१) ॥*॥ सर्वस्यौघः । ‘सर्वौघो गुरुवेगे च सर्वसनहने पुमान्' (इति मेदिनी) ॥ (२) ॥ ॥ सर्वेषां नहनम् । सर्वसनहनमर्थो यस्य ॥ ( ३ ) ॥ ॥ त्रीणि 'सर्वसैन्यसनहनस्य ॥ शर्वला तोमरोऽस्त्रियाम् । शेति ॥ शर्वति । ‘शर्ब गतौ’ ( भ्वा०प० से ० ) । ताल - व्यादिः (पवर्गीयान्तः) वृषादित्वात् ( उ० ११०६) कलच् । ‘शार्दूलशर्वलाशलाटुः' इति शभेदः ॥ ॥ स्वामी तु– 'सर्व लाति' इति विगृह्णन् (सर्वलायाः) दन्त्यादितामभिप्रैति ॥ (१) ॥ ॥ तौति । 'तुः' सौत्रो गतौ । विच् (३।२।७५) । म्रियते । ‘मृङ् प्राणत्यागे’ (तु० आ० अ० ) । अन्तर्भावित - ण्यर्थः । अच् (३।१।१३४ ) | तोश्चासौ मरच | तौर्गन्ता म्रियतेऽनेन् वा । ‘पुंसि–’(३३११८) इति घः ॥ (२) ॥ * ॥ द्वे 'तोमरस्य' 'गँडासा' इति ख्यातस्य । – 'शाव- ली' इति ख्यातायाः - इत्यन्ये ॥ प्रासस्तु कुन्तः प्रेति ॥ प्रास्यते। ‘असु क्षेपणे’ (दि० प० से०) । कर्म- णि घञ् (३।३।१९) । (१) ॥ * ॥ कुं शरीरमुनत्ति । ‘उन्दी क्लेदने' (रु० प० से॰) । बाहुलकात्तः । शकन्ध्वादिः (वा० ६।१।९४) । ‘कुन्तः प्रासे चण्डभावे क्षुद्रजातौ गवेधुके । कुन्ती पाण्डुप्रियायां च शल्लक्यां गुग्गुलद्रुमे' इति विश्वः ॥ ( २ ) ॥ ॥ द्वे 'प्रासस्य' 'भाला' इति ख्यातस्य ॥ कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥ कविति ॥ कुणत्यनेन ‘कुण शब्दे' ( तु० प० से ० ) 'ह- १-'अथ' इत्यादि छुरिकानाम लोहाभिहारोऽस्त्रभृतां राक्षां नीराजनाविधिः॥९४॥ लोहेति ॥ 'लोहोऽस्त्री शस्त्रके लौहे' (इति मेदिनी) । लोहस्य शस्त्रस्याभितो हरणम् । 'हृञ् हरणे' (भ्वा० उ०अ०)। भावे घञ् (३|३|१८ ) | 'लोहाभिहार इत्युक्तो विधिनीराज- नोत्तरः' इत्यमरमाला ॥ * ॥ 'लोहाभिसार' इति पाठे तु 'सृ गतौ' (भ्वा० प० से ० ) धातुर्योध्यः ॥ ( १ ) ॥ * ॥ निः- शेषेण नितरां वा राजनम् । ‘राजू दीप्तौ’ (भ्वा० उ० से॰) । ण्यन्तः । ‘ण्यासश्रन्थ–’ ( ३ | ३ | १०७) इति भावे युच् । 'निःशेषेण राजनमत्र' इति बहुव्रीहिर्बोध्यः ॥ * ॥ ‘एकं महा- तस्याः सैव वा विधिः । 'नीराजनो विधिः' इति पाठे तु यत्सेनयाभिगमनमरौ तदभिषेणनम् । नवम्यां प्रस्थानात्प्राकू शस्त्रवाहनादिपूजनविधेः’ ॥ यदिति ॥ सेनयाभियानम् | 'सत्याप - ' (३।१।२५ ) इति | सेनाशब्दाण्णिच् । ल्युट् (३।३।११५ ) | ‘उपसर्गात् सुनोति' १ - इदं तु सिद्धान्तकौमुद्यामपि स्पष्टमुपलभ्यमानत्वादकिंचित्क- रम् ॥