पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८] रथेऽद्रौ रथिके श्येने' इति हेमचन्द्रः ॥ (१०) ॥ * ॥ रोप्यते अनेन वा । 'रुपु विमोहने' ( दि० प० से ० ) ण्यन्तः । घञ् (३।३।१९) । यद्वा रुप्यतेऽनेन | 'हलच' (३|३॥१२१) इति घञ् । 'रोपो रोपणबाणयोः' इति विश्वः ॥ (११) ॥*॥ ईष्यतेऽनेन । 'ईष गतिहिंसादर्श नेषु' ( भ्वा० आ० से० ) । 'ईषे: किञ्च' (उ० १ | १३) इत्युः, आदेरिच ॥ (१२) ॥ * ॥ द्वादश 'बाणस्य' || प्रक्ष्वेडनास्तु नाराचाः व्याख्यासुधाख्यव्याख्यासमेतः । प्रेति ॥ प्रकर्षेण क्ष्वेदन्ते । 'ञिविदा अव्यक्ते शब्दे' ( भ्वा० आ० से ० ) | ल्युः (३ | १ | १३४ ) | पृषोदरादिः (६ | ३।१०९) ॥ (१) ॥ * ॥ नरानाचामन्ति | 'अन्येभ्योऽपि’ (वा० ३।२।१०१) इति डः । प्रज्ञायण (५१४१३८) । यद्वा नराणां समूहो नारम् । नारमाचामति । डः ( वा० १०१) ॥ (२) ॥*॥ द्वे ‘सर्वलोहमयस्य शरस्य' || पक्षो वाजः ३१२ | पेति ॥ पक्षति । पक्षतेऽनेन वा । 'पक्ष परिग्रहे' (भ्वा० प० से ० ) | अच् (३।११३४) | घ (३३१९) वा ॥ (१) ॥*॥ वजत्यनेन । ‘वज गतौ' ( भ्वा०प० से ० ) । 'हलच' (३|३|१२१) । निष्ठायां सेट्वान्न कुलम् | वाज- यति वा यन्तः । पचाद्यच् (३|१|१३४) | - न्यङ्कादित्वात् (७७३।५३) अकुत्वम् – इति मुकुटश्चिन्त्यः । ('वाजो निख- नपक्षयोः । वेगे पुमानथ क्लीबे घृतयज्ञानवारिषु' इति मेदिनी) ॥ (२) ॥ * ॥ द्वे 'शरपक्षस्य' || त्रिषूत्तरे ॥ ८७ ॥ २९३ वीति ॥ दिह्यते स्म । 'दिह उपचये' (अ० उ० अ०) । क्तः (३।२।१०२) ॥ (१) ॥ * ॥ लिप्यते स्म | 'लिप उपदेहे' ( तु० उ० अ० ) | क्तः (३ | २|१०२) | स्वार्थे कन् (ज्ञापि ० ५१ ४१५) ॥ (२) ॥ * ॥ द्वे 'विषसंबद्धबाणस्य' ॥ तूणोपासङ्गतूणीरनिषङ्गा इषुधिईयोः ॥ ८८ ॥ तू' (८|३|६५) इति षत्वम् ॥ ( ४ ) ॥*॥ उपासज्यन्तेऽत्र शरा: । 'षज्ञ सङ्गे' (भ्वा० प० अ० ) 'हलच' (३।३।१२१) इति घञ् ॥ (२) ॥ ॥ तूणीं तूणखमीर्ते | 'ईर गतौ' ( अ० आ० से ०)। ‘कर्मण्यण्’ ( ३ | २ | १ ) । यद्वा तूणीं शरैः संकोचं राति । ‘रा दाने आदाने च ' ( अ०प० अ० ) । 'आतोऽनुप'- (३|२|३) इति कः ॥ (३) ॥ ॥ इषवो धीयन्तेऽत्र । ‘डुधाञ्’ (जु० उ० अ०) । कर्मण्यधिकरणे च (३|३|९३) इति किः ॥ (५) ॥ ॥ षट् 'शराधारस्य' ॥ खड्ने तु नित्रिशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्र: करपालः कृपाणवत् ॥ ८९ ॥ खेति ॥ खण्डति परम् | खण्ड्यतेऽनेन वा । 'खडि भेदने' 'छापूखडिभ्यः कित्' ( उ० १९२४) इति गन् । आगमशास्त्र- स्यानित्यवान्न नुम् । 'खो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके’ (इति विश्वमेदिन्यौ) ॥ ( १ ) ॥ * ॥ निर्गतत्रिंशतोऽङ्गुलिभ्यः । 'निरादयः कान्ता -' (वा० २१२।१८) इति समासः | 'संख्या- यास्तत्पुरुषस्य' (वा० ५१४/७३) इति डच् । 'बहुव्रीहौ संख्येये - ' (५॥४॥७३) इति उच्— इति मुकुटश्चिन्त्यः । बहु- ब्रीहेरभावात् । 'नित्रिशो निर्घृणे खङ्गे' इति हैमः ॥ (२) ॥ ॥ चन्द्र इव हासः प्रभास्य | चन्द्रं हसिति वा । द्युतिमत्त्वात् । 'हसे हसने' ( भ्वा० प० से ० ) । 'चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे च, कैनीयसि च गुग्गुलौ' ( इति हैमः) ॥ (३) ॥ * ॥ अस्यते । 'असु क्षेपणे' ( दि० प० से० ) । असति । 'अस दीप्तौ' ( भ्वा० उ० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४ | ११८) | - बाहुलकादिः - इति मुकुटश्चिन्त्यः । ‘असिः खङ्गे नदीभिदि' इति हैमः ॥ (४) ॥ * ॥ रेषति | 'रिषु हिंसायाम्' त्रीति || वक्ष्यमाणा लिप्तकान्ताः ॥ निरस्तः प्रहिते बाणे ( भ्वा० प० से० ) । रिशति वा । 'रिश हिंसायाम् ।' ( तु० प० अ ) | क्तिच् (३|३|१७४) । रिष्टिः खन्ने ना शुभे नीति ॥ निरस्यते स्म । ‘असु क्षेपणे' (दि० प० से०) । स्त्री (इति मेदिनी) ॥ ॥ अजादिरिति खाम्यादिः । ऋषति । तः (३।२।१०२) ॥ (१) ॥ * ॥ एकं 'प्रक्षिप्तवाणस्य' | विषाक्ते दिग्धलिप्तकौ । ‘ऋषी गतौ’ (तु०प०ते॰) । क्तिच् (३।३।१७४) । 'करवा- लमण्डलाग्रकालेयका सिरिष्टयः । ऋष्टिः खड्गस्तरवारि- कौक्षेयकौ च नन्दकः' इति रभसः ॥ (५) ॥*॥ कुक्षौ भवः 'कलकुक्षिग्रीवाभ्यः-' (४१२१९६ ) इति ढकञ् ॥ (६) ॥*॥ मण्डलमग्रमस्य ॥ (७) ॥ ॥ करं पालयति | 'पाल रक्षणे' ( चु०प० से ० ) । 'कर्मण्यण' (३|२|१) ॥ ॥ 'करवालः' इति पाठान्तरम् । करं वलति । 'वल प्राणने' (भ्वा० प० से० ) | ‘कर्मण्यण्' (३।२।१ ) । करेण वलति वा ज्वलादिणः (३ | १ | १४०) । यद्वा वलनम् वालः | ‘वल वेष्टने' ( भ्वा० आ० से० ) । घञ् (३|३|१८) | करे वालो यस्य । करेण वल्यते वा कर्मणि घञ् (३।३।१९ ) ॥ (८) ॥ ॥ कृपां नुदति । 'नुद तूण्याम् त्विति ॥ तूणयति । 'तूण संकोचे' ( चु० आ० से ० ) । पचाद्यच् (३।१।१३४) । तूण्यते शरैः । घञ् (३॥३॥१९) वा ॥ * ॥ तूणा च । 'स्त्रियां तूणेषुधी उपासङ्गः' इति रत्नकोषः ॥ (१) ॥*॥ गौरादित्वात् (४१४१) ङीष । (तूणी नील्यां १ - इदं विश्व हैम मेदिनीषु तु चन्द्रहासस्यैतदर्थकत्वं न लभ्यते, निषङ्गे वा ना' (इति मेदिनी) । 'तूणी तु नील्यां तूणौ इति प्रमादजातम् ॥ २ – 'शिलाशूलष्टि॑िमुद्गरम्' इति भट्टिश्च—इति निषङ्गके' इति विश्वः) ॥ (६) ॥ * ॥ एवं निषङ्गः | 'उपसर्गा- | मुकुदः । ३- 'करपालकः पालकः' इति यमकम् – इति मुकुटः ॥