पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ अमरकोषः । ज्याघातवारणे' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ व्यक्तिद्वयाद्वि- त्वम् ॥ द्वे 'ज्याया गुणस्याघातस्य वारणे' ॥ लस्तकस्तु धनुर्मध्यम् लेति ॥ लस्यते स्म । 'लस श्लेषणक्रीडनयो:' (भ्वा० प० से० ) । कर्मणि क्तः (३|२|१०२ ) | आगमशास्त्रस्यानि - त्यत्वान्नेट् । स्वार्थे कन् ( ५४ | ३८ ) ॥ ( १ ) ॥ ॥ धनुषो मध्यम् ॥ (२) ॥*॥ द्वे ‘धनुर्मध्यभागस्य' || मौर्वी ज्या शिञ्जिनी गुणः । [ द्वितीयं काण्डम् शराभ्यास उपासनम् । शेति || शरमोक्षस्याभ्यासः ॥ ( १ ) ॥ * ॥ उपपूर्वः 'असु क्षेपणे' ( दि०प० से० ) । 'आस उपवेशने' ( अ० आ० से ० ) वा । भावे ल्युट् ( ३।३।११५ ) 'उपासनमा- सने । शुश्रूषायां शराभ्यासेऽपि ' इति हैमः ॥ (२) ॥*॥ द्वे 'शरक्षेपाभ्यासस्य' ॥ ॥ स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥८५|| स्येति ॥ प्रयालेहनम् । 'लिह आखादने' ( अ० उ० अ० ) । ‘नपुंसके भावे क्तः' (३|३|११३ ) | 'प्रत्यालीढं तु चरणन्यास भेदेशिते त्रिषु' ( इति मेदिनी ) ॥ (१) ॥ * ॥ एवमालीढम् । 'आलीढं पादन्यासे शिते त्रिषु' इति विश्वमेदिन्यौ ॥ (२) ॥*॥ तत्र 'ऊर्ध्वस्थस्य वामपादप्रसारे दक्षिणपादसंकोचे आद्यम् । विपर्ययेऽन्त्यम् ॥ ॥ आदिना समपद (३) विशाख (४) मण्डल (५) ग्रहः । वितस्त्यन्तरेण स्थिते पादद्वये विशाखः रंभसस्त्वाह – 'वै- ष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमथा लीढं स्थानान्येतानि षड् नृणाम्' इति ॥ * ॥ पञ्च 'धन्विनां स्थानभेदानाम् ॥ लक्षं लक्ष्यं शरव्यं च माविति ॥ मूर्वाया विकारः । 'अवयवे च प्राण्योषधि- ' ( ४ | ३ | १३५ ) इत्यण् ॥ ( १ ) ॥ * ॥ जिनाति | 'ज्या वयो- हानौ’ ( क्र्या॰ प० अ० ) । ‘अन्येभ्योऽपि - ' ( वा० ३॥ २ ॥ १०१ ) इति डः ॥ (२) ॥ * ॥ शिङ्के | 'शिजि अव्यक्ते शब्दे' प्रिति ॥ पर्षति । 'पृषु सेचने ' ( भ्वा०प० से ० ) 'लट: शतृ' ( ३|२|१२४ ) संज्ञापूर्वकत्वाच गुणः । यद्वा ‘वर्तमाने पृषत् बृहन्महत् - ' ( उ० २१८४ ) इति साधुः । स्वार्थे कन् (अ० आ० से ० ) । आवश्यके णिनिः ( ३१३११७० ) ॥ ( ज्ञापि ० ५१४१५ ) ॥ (१) ॥ ॥ वणनम् । ‘वण शब्दे' (३) ॥*॥ गुण्यते । ‘गुण आमन्त्रणे' ( चु० उ० से ० ) । घञ् ( ३।३।१९ ) । अच् वा । (३॥३॥५६) । 'गुणो ज्यासूत्रत- न्तुषु । रज्जौ सत्वादौ संध्यादौ शौर्यादौ भी इन्द्रिये रूपा- दावप्रधाने च दोषान्यस्सिन् विशेषणे' इति हैमः ॥ (४) ॥*॥ चत्वारि 'धनुर्गुणस्य' || ( भ्वा०प० से ० ) | घञ् ( ३।३।१८ )। बाणः शब्दोऽस्त्यस्य । केवलकाण्डयोः । बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्द्व अर्शआद्यच् (५/२/१२७ ) | 'बाणः स्याद्गोस्तने दैत्यभेदे योः' ( इति मेदिनी ) ॥ (२) ॥ ॥ विशिष्टा शिखाग्रमस्य । ‘विशिखा खनित्रिकायां रथ्यायां विशिखः शरे’ (इति हैमः ) ॥ ( ३ ) ॥ * ॥ जिहास्याभावः | अजिह्ममृजु गच्छति । 'अन्येष्वपि ' ( वा० ३१२४८ ) इतिः ॥ ( ४ ) ॥*॥ खं गच्छति । 'अन्येष्वपि - (वा० ३१२१४८) इति डः । 'खगोऽर्कग्रहपक्षिषु । शरे देवेऽपि ' इति हैमः ॥ (५) ॥*॥ आशु गच्छति । 'अन्येष्वपि' (वा० ३।२।४८ ) इतिः । 'आशुगोऽर्के शरे वायौ' इति हेमचन्द्रः ॥ ( ६ ) ॥*॥ कल्यते । 'कल क्षेपे' ( चु०प० से० ) । कुकदिकलिकडि- भ्योऽम्बच्' ( उ० ४|८२) । 'कलम्बी शाकभेदेऽपि कदम्ब शरयोः पुमान्' ( इति मेदिनी ) ॥ ( ७ ) ॥ * ॥ मार्गयति | ‘मार्ग अन्वेषणे' ( चु० उ० से ० ) | ल्युः ( ३ | १ | १३४)। मार्ग्यते वा । 'कृयल्युट:' ( ३|३|११३ ) इति ल्युट् । 'मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि' इति हैमः ॥ लेति ॥ लक्ष्यते । 'लक्ष आलोचने ' ( चु० आ० से ० ) । घञ् ( ३।३।१९ ) । 'लक्षं व्याजशरव्ययोः ( संख्यायामपि ) ( इति हैमः ) ॥ (१) ॥*॥ ‘अचो यत्' (३॥१॥९७ ) ॥ (२) ॥ ॥ शरवे हिंस्राय हितम् । 'उगवादिभ्यो यत्' ( ५॥१॥२) यद्वा शरान् व्ययति । ‘व्येज् संवरणे' ( भ्वा० उ० अ० ) ‘संप्रसारणिभ्यो डः' (वा० ३।२।३ ) | - 'आतः - ' (३|२|३ ) इति कः । संप्रसारणम् ( ६।१।१५ ) । यणि ( ६|४|८२ ) च - इति मुकुटः ॥ ( ३ ) ॥ * ॥ त्रीणि 'वेधस्य' 'वेझा ( निसाणा ) ' इति ख्यातस्य ॥ १- भरत इत्यपि पाठान्तरम् । पृ॑षत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥ कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । (८) ॥ ॥ शृणाति । अनेन वा । 'शु हिंसायाम् ' ( क्या प० से० ) । 'ऋदोरप्' ( ३।३।५७ ) वा । 'शरस्तु तेजने बाणे दध्यमे ना शरं जले' इति विश्वमेदिन्यौ ॥*॥ दन्त्या- दिपाठे तु सरति । 'सृ गतौ ' ( भ्वा०प० से ० ) | अच् ( ३ | १९१३४ ) । ' ( बाणः स्यादस्त्रकण्टकः | स्थूलक्ष्वेडो विपाटव ) चित्रपुः शरः सरः । ( पत्रवाहो वि- कर्षः ) इति त्रिकाण्डशेषात् ॥ (९) ॥ * ॥ पत्राणि पक्षाः सत्यस्य | इनिः (५२१११५ ) । 'पत्री काण्डे खगे द्रुमे । १ – पृषन् असृजा सिञ्चन् कषति हिनस्ति । 'अन्येभ्योऽपि ' ( वा० ३१२११०२) इति ड:- इति मुकुटः ॥ २-- सिद्धान्तकौ मुद्यादिलिखितकल्यघटितपाठे तु कीर्यते । 'कॄ विक्षेपे' रल्यो- रेकत्वम् || .