पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २९० एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । 'मिवधिभ्य ऊः’ – इति मुकुटः | तन्न | तादृशसूत्राभावात् । 'चमूः सेना विशेषे च सेनामात्रे च योषिति' (इति मेदिनी) ॥ एकेति ॥ एक इभो यस्याम् । एको रथो यस्याम् | त्र- (६) ॥*॥ वरूथाः सन्त्यस्याम् । इनिः ( ५/२/११५ ) योऽश्वा यस्याम् । पञ्च पदातयो यस्याम् । पद्यते । 'पद (७) ॥*॥ बलति । ‘बल प्राणने' (भ्वा० प० से ० ) । अच् गतौ' (दि० आ० अ०) । पत्यते वा । 'पढ़ गतौ' (भ्वा० (३ | १ | १३४) । यद्वा वलते । 'वल संवरणे, संचलने च' प० अ०) । 'स्त्रियां किन्' (३१३१९४) । तिच् (३|३| (भ्वा० आ० से ० ) ॥ (८) ॥ * ॥ सेनैव । चतुर्वर्णादित्वात् १७४) वा । 'पत्तिर्ना पदगे, स्त्रियाम् । गतावेकरथैकेभव्य- ( वा० ५॥१॥१२४ ) ध्यञ् ॥ ( 3 ) ॥ ॥ क्रियतेऽनेन । श्वपञ्चपदातिके' (इति मेदिनी) | भरतः - ‘एको रथो गज- 'घनर्थे कः' (वा० ३।३५८ ) | 'के कृञादीनाम्' (वा० ६ | श्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्य- १॥१२) इति द्वित्वम् ॥ (१०) ॥ * ॥ अनित्यनेन । 'अन | भिधीयते' ॥ ( १ ) ॥ * ॥ एकं 'सेनाविशेषस्य ॥ प्राणने’ (अ॰ प० से ।)। 'अहृिषिभ्यां किञ्च' उ० ४ | पत्त्यस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥८०॥ १७) इतीकन् । ‘अनीकोऽस्त्री रणे सैन्ये' (इति मेदिनी) सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । ॥ ( ११ ) ॥ * ॥ एकादश 'सेनायाः' ॥ व्यूहस्तु बलविन्यासः अनीकिनी । विश्वति ॥ व्यूह्यते । 'ऊह वितर्के' (भ्वा० आ० से ० ) | घञ् (३।३।१८) । 'व्यूहः स्याद्वलविन्यासे निर्माणे वृन्द - तर्कयोः' (इति मेदिनी) ॥ (१) ॥ * ॥ बलस्य सेनाया विन्यासो विभज्य स्थापनम् ॥ (२) ॥ ॥ द्वे 'व्यूहस्य' ॥ भेदा दण्डादयो युधि । १ भयिति ॥ भेदा विशेषाः । यदाह कामन्द कि:- 'तिर्य- प्रवृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतो- वृत्तिः पृथग्वृत्तिरसंहतः' इति ॥ दण्डवदवस्थानं दण्डः । अन्योन्यानुगतावृतिर्भोगः । सर्पशरीरवदवस्था मण्डलः । गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः । शकट-म- कर-पताका - सर्वतोभद्र - दुर्जयादयोऽपि ॥ प्रत्यासारो व्यूहपाणिः प्रेति ॥ प्रतीपमासारयति भन्नान् । 'सृ गतौ' (भ्वा० प० अ०) । ण्यन्तः । अच् ॥ (१) ॥ ॥ व्यूहस्य पाणिः पृष्ठभागः | 'पाणिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सै- न्यपृष्ठे पादग्रन्थ्यधरेऽपि च ' इति विश्वमेदिन्यौ ॥ (२) ॥ * ॥ द्वे 'व्यूहस्य पृष्ठभागस्य' ॥ सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥ सैन्येति ॥ सैन्यस्य पृष्ठे धनुः शतद्वयान्तरे स्थितं सैन्यम् । प्रतिगृह्यतेऽनेन 'ग्रहवृह - ' (३१३१५८) इत्यप् । 'प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे हे । योग्येभ्यो विधिवद्देये तद्रहे च ग्रहान्तरे' ( इति मेदिनी ) ॥ (१) ॥ * ॥ एकं 'सैन्यस्य प- श्राद्भिन्न संघातस्यानीकस्य' ॥ सेना गजा, रथाः ............... अश्वाः...... पंदातय........................ १ - तत्तत्सेनाविशेषे गजादीनां निर्णयाय चक्रमिदम् ॥ गणः वाहिनी पृतना चमूः पत्तिः सेना- गुल्म: मुखम् १ ३ ५ ३ ९ ९ २७ ४५ २७ ८१ १३५ पेति ॥ तिस्रः पत्तयः सेनामुखम् । त्रिभिः सेनामुख - |ल्मः | त्रयो गुल्मा गणः । त्रयो गणा वाहिनी । तिस्रो वा- हिन्यः पृतना | तिस्रः पृतनाश्चमूः | तिस्रञ्चम्बोऽनीकिनी ॥*॥ सेनाया मुखमुपक्रमः ॥ ( १ ) ॥ ॥ गुडति, गुड्यते, वा । 'गुड रक्षायाम्' ( तु० प० से ० ) । बाहुलकान्मः । डलयोरे- कत्वम् । 'गुल्मः सेनाघट्टमिदोः सेनारक्षणरुग्भिदोः । स्त म्बेऽस्त्रियामामलक्येलावली वस्त्र वेश्मसु ' ( इति मेदिनी) ॥ (१) ॥ ॥ गण्यते । गणयति वा । 'गण संख्याने' ( चु० उ० से० ) । घञ् (३|३|१९ ) | अच् (३ | १ | १३४) वा | 'गणः प्रथमसंख्यौघे चण्डी सैन्यप्रमेदयोः' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ एकैकं 'सेनाविशेषस्य' ॥ दशानी किन्योऽक्षौहिणी देति ॥ दशानी किन्योऽक्षोहिणी । ऊहः समूहोऽस्त्यस्याः । इनिः (५।२।११५) । अक्षाणामूहिनी । 'पूर्वपदात्-' (८४ ३) इति णत्वम् । 'अक्षादूहिन्याम्' (वा० ६१११८९) इति | वृद्धिः । यत्तु - सर्वेषामक्षाणामिन्द्रियाणामूहः सविकल्पकं ज्ञानमक्षोहः । सोऽस्त्यस्याः इनिः । (५/२/११५) 'अकृत- व्यूहा:-' इति परिभाषया गुणं बाधित्वा वृद्धिः (वा० ६|१| ८९ ) - इति मुकुटेनोक्तम् । तन्न । ऊहिनीशब्देन विग्रहे वृद्धे- श्चरितार्थत्वात् । 'अपवादोऽप्यन्यत्र चरितार्थ श्वेत्तदाऽन्तरङ्गे- ण बाध्यते' । तथा 'सर्व इह' इत्यत्रापवादोऽपि सवर्णदीर्घो गुणेन बाध्यते । 'अक्षौहिण्यामित्यधिकैः सप्तत्या त्यष्टभिः शतैः । संख्या युक्ता सहस्राणि गजानमेकविंशतिः । एवमेव रथानां तु संख्यानं कीर्तितं बुधैः । पञ्चषष्टिः सहस्राणि षट् २४३ ७२९ [ द्वितीयं काण्डम् ८१ ७२९ २४३ २१८७ ४०५ १२२५ ३६४५ अनीकिनी २१८७ ६५६१ १०९३५ अक्षौहिणी २१८७० ६५६१० १०९३५०