पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८] जैत्रस्तु जेता जायिति ॥ जयनशीलः | 'तृन्' (३|२|१३५ ) | प्रज्ञा- चण् (७॥४॥३८) ॥ (१) ॥ * ॥ (२) ॥ ॥ द्वे 'जयवतः' ॥ यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ सोऽभ्यमियोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥ ह्येति ॥ अन्तस्यात्ययः । अत्ययेऽव्ययीभावः (२|१।६) । अत्यन्तं गामी । 'अवार-' (५१२|११) इति खः ॥ (१) ॥ ॥ ‘भृशं गामी' इत्यन्वयः ॥ * ॥ एकम् 'अतिगमनशीलस्य ॥ शूरो वीरश्च विक्रान्तः य इति ॥ अमित्रस्याभिमुखम् । 'लक्षणेनाभिप्रती' ( २ | १।१४) इत्यव्ययीभावः । अभ्यमित्रमलंगामी । 'अभ्यमित्रा च्छ च' (५॥२॥१७) चाद् यत्खौ ॥ (१) ॥*॥ (२) ॥*॥ | (३) ॥ * ॥ त्रीणि 'सामर्थ्येन शत्रूणां संमुखं गच्छतः ॥ ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥७५॥ ऊर्जेति ॥ 'ऊर्जस्तु कार्तिकोत्साहबलेषु प्राणनेऽपि च ' (इति मेदिनी) । अतिशयित ऊर्जोऽस्यास्ति । 'ज्योत्स्नातमि- स्ना–’ (५।२।११४) इति बलज्विनी । ऊर्जशब्दोऽदन्तः सा- न्तश्च । आये सगपि निपात्यः । मुकुटस्तु 'ऊर्जा' शब्दमाब- न्तं पठित्वा ‘ह्रस्वत्वं च’ इत्याह । तन्न । उक्तमेदिनीकोशवि- रोधात् ॥ (१) ॥*॥ (२) ॥*॥ ऊर्जस्यातिशयः । ऊर्जातिश- येनान्वितः ॥ (३) ॥ * ॥ 'ऊर्ज बलप्राणनयोः' ( चु०प० से ० ) । भावे घञ् ( ३ |३|१८ ) | 'गुरोध' (३।३।१०२) । इत्यप्रत्यये टाप्यावन्तोऽपि संभवति । परं तु निपातने सन ग्राह्यः । ह्रस्वस्यापि निपातनीयत्वेन गौरवप्रसङ्गात् । वृत्तिका- जयिति ॥ जयनशीलः | 'तृन्' (३|२|१३५ ) ॥ (१) रस्त्वसुन्नन्तं मन्यते । तत्तु न सम्यक् । 'अस्माया - ' (५|२| | | || 'ग्लाजिस्थवः' (३।२।१३९) । 'जिष्णुन वास- १२१) इति सिद्धत्वेन निपातनस्य चैयर्थ्यप्रसङ्गात् ॥ ॥ त्रीणि वेऽर्जुने । जित्वरे वाच्यवत्' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ ‘इग्नशजि-' (३।२।१६३) इति करप् ॥ ( ३ ) ॥॥ त्रीणि 'जयशीलस्य' ॥ जेता जिष्णुश्च जित्वरः । 'बलातिशयवतः' ॥ स्यादुरखानुरसिलः स्येति ॥ प्रशस्त मतिशयितं वा उरो यस्य । विशालत्वात् । मतुप् (५।२।९४) । ‘मादुपधाया- ' (८/२१९) इति वः ।— ‘झयः’ (८।२॥१०) इति वत्वम् - इति तु मुकुटस्य प्रमादः । | सस्य झयत्वाभावात् ॥ (१) | || पिच्छादित्वात् (५२ १००) इलच् ॥ (२) ॥ * ॥ - उरसा बलं लक्ष्यते - इति स्वामी ॥ * ॥ द्वे 'विपुलोरसः' ॥ - रथिनो रथिको रथी । रेति ॥ रथोऽस्यास्ति | 'मेधारथाभ्यामिरन्निनचौ' | स्वामी तु – 'मेधारथाभ्या मिरन्निरचौ' (वा० ५/२/१०९ ) इति पठित्वा 'रैथिरः' इति व्याख्याय - 'रथिनः' इल्यपपाठः - इत्याह । - रथस्येनः प्रभुः । शकन्ध्वादिः (वा० ६ १९४) - इयन्ये ॥ (१) ॥ * ॥ ‘अत इनिठनौ' (५/२/११५) ॥ (२) ॥*॥ (३) ॥ * ॥ त्रीणि 'रथखामिनः' ॥ कामंगाम्यनुकामीनः केति ॥ कामं यथेच्छं गमनशील: । 'कामम्' इत्यव्ययम् । १ – स्वामिना तु भाष्याङ्गीकृतमेवोक्तम् । मुकुटोऽपि प्राथम्यॆन ‘रथिरः' इत्येवोक्तवान्। इनज्वटितवार्तिकं तु भाष्ये नोपलभ्यते ॥ अमर० ३७ · २८९ ‘सुपि' (३।२।७८) इति णिनिः ॥ (१) ॥ * ॥ कामस्य सदृश - म् | यथार्थेऽव्ययीभावः (२|१|६ ) | अनुकामं गामी 'अवार- पार-' (५|२|११) इति खः ॥ (२) ॥ * ॥ द्वे 'यथेष्टं गम- नशीलस्य' ॥ श्चिति ॥ शूरयति । 'शूर, वीर, विक्रान्तौ ' ( चु० उ० ०) अच् (३।१।१३ 'शूर: स्याद्यादवे भटे' ( इति मेदिनी) ॥ (१) ॥*॥ वीरयति । 'वीरो रसविशेषे स्यादुत्तरे पुत्रवतीरम्भाविदारीदुग्धिकासु च । मलयूक्षीरविदार्योः क्लीबं सुभटे त्रिषु । स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके । पति- विक्रमति स्म । 'कमुपादविक्षेपे' (भ्वा०प० से ० ) । ‘ग- शृङ्ग्यां नतेऽपि च’ इति (पवर्ग तृतीयादौ मेदिनी) ॥ (२)॥*॥ यर्था—' (३|४|१२) | इतक्तः ॥ (३) ॥ ॥ त्रीणि 'शूरस्य' ॥ सांयुगीनो रणे साधुः सामिति ॥ संयुगे रणे साधुः । 'प्रतिजनादिभ्यः खञ् (४४४१९९) ॥ (१) ॥ * ॥ एकं 'युद्धकुशलस्य' ॥ शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥ शेति ॥ शस्त्राजीवादयः सांयुगीनान्ताः ॥ ध्वजिनी वाहिनी सेना पृतनानी किनी चमूः । वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥७८॥ 'पृङ् ध्वेति ॥ ध्वजाः सन्त्यस्याम् | इनिः (४|२|११५ ) ॥ (१) ॥ * ॥ वाहाः सन्त्यस्याम् ॥ ( २ ) ॥ ॥ सिनोति । 'षिञ् ब- न्धने' (स्वा० उ० अ०) । 'कृवृद्धृसिद्रुपन्यनिस्वपिभ्यो नित् (उ० ३।१०) इति नः । सह इनेन वा ॥ (३) ॥*॥ प्रियते । व्यायामे' ( तु० आ० अ० ) । बाहुलकात्तनन् । गुणाभावश्च । 'पृतना तु स्त्रियां सेनामात्र से ना विशेषयोः ' (इति मेदिनी) ॥ (४) ॥ * ॥ अनीकं रणोऽस्ति प्रयोजनत्वेन यस्याः । इनिः (५॥२॥११५ ) । 'अनीकिनी स्त्रियां सेना- मात्रसेनाविशेषयोः' ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ चमत शत्रून् । 'कृषिचमितनि- ' ( उ० ११८० ) इत्यूः | - 'चमित-