पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्गः ८ ] 'षस्ज गतौ ' ( भ्वा० प० से ० ) | अच् ( ३ | १ | १३४ ) । 'अथ सज्जः स्यात्संनद्धे संभृते त्रिषु' ( इति मेदिनी) ॥ (३ ) ॥*॥ दंशः संजातोऽस्य | इतच् (५१२१३६ ) | यद्वा दंश्यते स्म । 'दशि दशनादौ' (चु० आ० से ० ) | क्तः ( ३१२११०२) ॥ (४) ॥ ॥ व्यूढो धृतः कङ्कटो येन ॥ ( ५ ) ॥॥ पञ्च 'धृत- संनाहस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । २८७ अथ पादातं पत्तिसंहतिः । अथेति ॥ पदातीनां समूहः । 'भिक्षादिभ्योऽण्’ (४॥२॥ ३८) ॥ (१) ॥*॥ पत्तीनां संहतिः ॥ (२) ॥ * ॥ द्वे 'पदा- तिसमूहस्य' ॥ शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥६७ ॥ शेति ॥ शस्त्रमाजीवति उपजीवति । 'जीव प्राणधारणे' ( भ्वा० प० से ० ) । 'कर्मण्यण' (३।२।१ ) ॥ (१) ॥॥ काण्डानि शस्त्राणि पृष्ठे यस्य ॥ * ॥ 'काण्डस्पृष्टः' इति मुकुटः । स्पृष्टं गृहीतं काण्डं शस्त्रं येन । 'वाहितामयादिषु' (२|२|३७) इति परनिपातः ॥ (२) ॥ * ॥ आयुधेन जीवति । 'आयुधाच्छ च' (४|४|१४) (३) ॥ * ॥ चातू ठन् ॥ (४) ॥ * ॥ चत्वारि 'शस्त्रजीविनः' ॥ त्रिष्वामुक्तादयः त्रीति ॥ आमुक्तादयो व्यूढकङ्कटान्ताः ॥ वर्मभृतां कावचिकं गणे । वेति ॥ कवचिनां समूहः। ‘ठञ् कवचिनश्च' (४॥२॥४१) ॥ ( १ ) ॥ * ॥ एकं 'धृतसंनाहानां गणस्य' ॥ पदातिपत्तिपद्गपादातिकपदाजयः ॥ ६६ ॥ पद्गश्च पदिकञ्च पेति ॥ पादाभ्यामतति । 'अत सातत्यगमने' (भ्वा० प० से ० ) । 'अज्यतिभ्यां च ' ( उ० ४|१३०) 'पादे च' ( उ० ४ | १३१) इतीण् । 'पादस्य पदाज्यातिगोपहतेषु' (६ | ३।५२) इति पदः ॥ (१) ॥ * ॥ एवं पदाजिः ॥ (५) ॥ * ॥ मुकुटस्तु—‘इञजादिभ्यः’ ( वा० ३१३१ १०८ ) इती-इ- त्याह । तन्न । 'स्त्रियाम्' 'अकर्तरि च कारके' 'भावे' इत्य- धिकारे तस्य विहितत्वेन 'अतति' 'अजति' इति विग्रहस्य घेति ॥ 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेsपि च विरुद्धत्वात् ॥ (१) ॥*॥ पद्यते । ‘पद गतौ ' (दि० आ० ( इति मेदिनी) | धन्वास्यास्ति । त्रीह्यादित्वात् (५/२/११६) अ०)। बाहुलकात्तिः। क्तिच् (३|३|१७४) वा । 'पत्तिः इनिः ॥ ( १ ) ॥ ॥ धनुरस्यास्ति | मप् (५१२१९४) । सेनाभित्पद्गयोर्गतौ’ इति हैमः ॥ ( २ ) ॥ ॥ पादाभ्यां ग- 'तसौ मत्वर्थे' (१|४|१९) इति भत्वम् ॥ ( २ ) ॥*॥ धनुः च्छति । 'अन्येष्वपि -’ (वा० ३१२१४८) इति डः । 'पादस्य -' (६॥३।५२) इति पदः ॥ (३) ॥ ॥ पदातिरेव | विनयादि- त्वात् (५१४१३४) ठक् । पादाभ्यामतति । बाहुलकादिको वा ॥ * ॥ 'पादाविकः' इति क्वचित्पाठः । पादाभ्यामवति । 'अव रक्षणादौ ' ( भ्वा०प० से० ) । बाहुलकादिकः । यद्वा पादेनावो रक्षणम् । तत्र नियुक्तः । 'तत्र नियुक्तः' (४॥४॥ ६९) इति ठक् ॥ (४) ॥*॥ पद्भ्यां गच्छति । पादेन समा- नार्थः पच्छब्दोऽस्ति । डः (वा० ३१२३४८) ॥ (६) ॥ * ॥ पादाभ्यां चरति । 'पर्पादिभ्यः छन्' (४|४|१०) । ‘इके च. स्यादिति ॥ 'काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनी रतौ' (वा० ६।३।५३) इति पद्भावः ॥ (७) ॥॥ पादात- रयोः । कुत्सिते बृक्षभिन्नाडीबन्धे रहसि न त्रियाम्' (इति शब्दोऽप्यत्र | 'पदातिपत्तिपादातपादाविकपदाजयः' इ- मेदिनी ) | काण्डो बाणोऽस्यास्ति । मतुप् ( ५ ॥२॥११५) ॥ त्यमरमाला । यत्तु मुकुटेनोक्तम्-मूलविभुजादिके पादातः- | (१) ॥॥ 'काण्डाण्डादी रन्नीरचौ' (५/२/१११) ॥ (२) इति । तन्न । 'पादाभ्यां अतति' इति विग्रहेण पचायचा गतार्थत्वात् ॥ ॥ सप्त 'पदातेः' ॥ प्रहरणमस्य । 'तैदस्य प्रहरणम्' ( ४/४/५७ ) इति ठक् । 'इसुसुक्तान्तात्कः' (७।३।५१) ॥ (३) ॥ ॥ निषङ्गोऽस्यास्ति । इनिः (५|२|११५ ) ॥ (४) ॥*॥ प्रहरणे चापे' इति विश्वः । अत्रमस्यास्ति । इनिः (५१२१११५ ) ॥ (५) ॥ ॥ धरति । ‘धृञ् धारणे' (भ्वा० उ० अ०) । अच् (३॥१॥ १३४) | धनुषो धरः ॥ (६) ॥ * ॥ षट् ‘धनुर्धरस्य' ॥ स्यात्काण्डवांस्तु काण्डीर: ॥ * ॥ द्वे 'बाणधारकस्य' ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् । प्रयोगोऽस्य | सुप्रयोगो विशिखोऽस्य ॥ (२) ॥ ॥ कृतोऽ- क्रिति ॥ कृतोऽभ्यस्तो हस्तो यस्य ॥ ( १ ) ॥ ॥ शोभनः भ्यस्तः पुः पुङ्खयुक्तः शरो येन ॥ (३) ॥ * ॥ त्रीणि 'स- म्यकृतशराभ्यासस्य' ॥ अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्चयुतसायकः ॥ ६८ ॥ अपेति ॥ अपराद्धः पृषको बाणोऽस्य ॥ (१) ॥॥ ल- याद्वेभ्यात् च्युतो भ्रष्टः सायको यस्य ॥ ॥ एकं 'लक्ष्या- प्राप्तशरस्य ॥ धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः | शाक्तीक: शक्तिहेतिकः ॥ ६९ ॥ शेति ॥ शक्तिः प्रहरणमस्य । 'शक्तियष्थ्योरीकक्' (४|४| ५९ ) ॥ (१) ॥ ॥ शक्तिर्हेतिर्यस्य ॥ (२) ॥ ॥ द्वे 'शक्त्या- युधधारिणः ॥ १- तदस्य इत्यंशस्तु पूर्वसूत्रादनुवृत्तः सूत्रं त्ववंशिष्टमेव ॥