पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् २८६ बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । इति कन् । शीर्षे कं सुखमस्माद्वा ॥ ( १ ) ॥ ॥ शिरसे वेति ॥ सहस्रं बलानि सन्ति येषाम् । 'तपः सहस्राभ्यां हितम् । 'शरीरावयवायत्' (५१११६) | 'ये च तद्धिते' 'बिनीनी’ (५।२।१०२) ॥ (२) ॥*॥ ‘अण् च’ (५॥२॥१०३) (६१६१ ) इति शिरःशब्दस्य शीर्षन्नादेशः । 'ये चाभा- इल्यण् ॥ (१) ॥*॥ द्वे ‘सहस्रसंख्याकेन गजादिना व - (६|४|१६८) इति टिलोपो न । शीर्षण्यं शीर्षरक्षणे । बलवतः' ॥ 'शीर्षण्यो विशदे कचे' इति हैमः ॥ ( २ ) ॥ ॥ शिर- स्त्रायते । 'त्रैङ् पालने' (भ्वा० आ० अ०) । 'आतोऽनुप- ' पेति ॥ परिधौ सेनान्ते तिष्ठति । ‘सुपि-’ (३।२।४) (३।२।३ ) इति कः ॥ (३) ॥ ॥ त्रीणि ‘शिरस्त्रस्य' इति कः ॥ (१) ॥*॥ परितश्चरति । अच् (३|१|१३४) ॥ 'टोप' इति ख्यातस्य ॥ ( २ ) ॥ * ॥ द्वे 'सेनायां राज्ञो दण्डकारिणः' । 'प्रयाणे सामन्तस्यापकर्षकस्य’ —इत्यन्ये । रथगजादेचक्रपादादिरक्ष- कस्य - इति केचित् ॥ परिधिस्थः परिचरः अथ तनुत्रं वर्म दशनम् । उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥६४॥ । अथेति ॥ तनुं त्रायते । प्राग्वत् ॥ ( १ ) ॥ ॥ वृणोति दे- हम् | ‘वृज् वरणे' (स्वा० उ० से ० ) । मनिन् (३।२।७५)॥ (२) ॥ * ॥ दंश्यतेऽनेन । 'दशि दंशनस्पर्शनयोः' (चु० आ० से ० ) 'करणा-' (३।३।११७) इति ल्युट् । 'दशनं वर्मदंशयोः' इति हैमः ॥ ( ३ ) ॥ ॥ उरश्छायतेऽनेन । 'छद अपवारणे' (चु० उ० से ० ) । ‘पुंसि -’ (३।३।११८) इतिघः । 'छादेर्घे-' (६४ ९६) इति ह्रस्वः ॥ (४) ॥ * ॥ कङ्क | 'ककि लौल्ये' (भ्वा० आ० से० ) 'शकादिभ्योऽटन्' ( उ० ४१८१ ) स्वार्थे कन् (ज्ञापि० ५९४५ ) यद्वा के सुखं कटति । 'कटे वर्षादौ ' (भ्वा०प० से ० ) अच् (३|१|१३४) | मूलविभुजादिकः (वा० ३१२१५) वा ॥ ( ५ ) ॥॥ जगता गृह्यते । 'प्राति- पदिकाद्धात्वर्थे-~-' (चु० ग० सू०) इति णिच् (टिलोपश्च) । बाहुलकादरः | जागर्ति | अच् (३|१|१३४) | पृषोदरादिः (६३१०९) वा । 'जगरः कङ्कटो योगः संनाहः स्या- दुरश्छंदः' इति बोपालितः ॥ ( ६ ) ॥ ॥ के वातं वञ्चति । 'वञ्चु गतौ' (भ्वा० प० से०) । अन्तर्भावितण्यर्थो वा । मूल विभुंजादिकः । 'कवचो गर्दभाण्डे च संनाहे पटहेऽपि च' (इति विश्वमेदिन्यौ) ॥ (७) ॥ * ॥ सप्त 'संनाहस्य' || आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । आभिवति ॥ आमुच्यते स्म । 'मुल मोक्षणे ( तु० उ० अ०) । क्तः (३।२।१०२) ॥ (१) ॥ ॥ प्रतेरपि ॥ (२) ॥॥ अपि नहाते स्म । 'गह बन्धने' (दि० उ० अ०) । क्तः (३।२।१०२) । 'वष्टि भागुरिः - ' इत्यल्लोपः ॥ (३) ॥ * ॥ ( ४ ) ॥ ॥ चत्वारि 'परिहितकवचादेः ॥ (परिहि- तस्य वस्त्रादेः - इति मुकुटः ) ॥ संनद्धो वर्मितः सजो दंशितो व्यूढकङ्कटः ॥६५॥ • सेनानीर्वाहिनीपतिः ॥ ६२ ॥ सेनेति ॥ सेनां नयति । 'णीज् प्रापणे' (भ्वा० उ० अ०) । ‘सत्सू-~-’ (३।२।६१) इति क्विप् । 'सेनानी: स्यात् पुमान् कार्तिकेये सेनापतौ पुमान् ? ( इति मेदिनी) ॥ (१) ॥ * ॥ वाहिन्याः पतिः ॥ ( २ ) ॥ * ॥ द्वे 'सेनापते : ' ॥ कञ्चुको वारबाणोऽस्त्री केति ॥ कथ्यते । 'कचि दीप्तिबन्धनयोः' (भ्वा० आ० से० ) । बाहुलकादुकः । 'कञ्जुको वारबाणे स्यान्निर्मोके क- वचेऽपि च । वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । कञ्चु- क्यौषधिभेदे' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ वाणं वारयति, 'वृणोति वा । 'वृञ् वरणे' (खा० उ० से ० ) । ण्यन्तो वा । 'कर्मण्यण' (३।२।१ ) | (मयूरव्यंसकादित्वात् '२|१।७२१)। राजेदन्तादित्वात् (२|२|३१) वा परनिपातः । यद्वा वारमा- च्छादकं ज्ञानमस्य । 'पूर्वपदात्-' (८|४|३) इति णत्वम् ॥ ( २ ) ॥ ॥ द्वे 'चोलकाकृतिसंनाहस्य' || यत्तु मध्ये सकञ्जुकाः । बध्यन्ति तत्सारसनमधिकाङ्गः बेति ॥ सारं सनोति । ‘षणु दाने' (तु०प० से ० ) । 'कर्मणः शेषत्वविवक्षायामच् (३|१|१३४) । यद्वा सारं बल- मस्यते दीप्यतेऽनेन । 'अस गतिदीयादानेषु' (भ्वा० उ० से० ) । 'करणा-' (३|३|११७) इति ल्युट् | शकन्ध्वादिः ( वा० ६।१।९४) । 'सारसनमप्युरस्त्रे तनुत्रिणां मेखलायां च' (इति मेदिनी) । विश्वोऽपि – 'सारसनं मेखलायामुरखे च तनुत्रिणाम्' इति ॥ (१) ॥ ॥ अधिकमङ्गात् ॥ ॥६- चित्तु ‘सारसनाघिपाङ्गे’ इति पाठः । यतकात्यः - अधिपाङ्गं सारसनम्' इति ॥ * ॥ दुर्गस्तु - 'तस्य सारसनं ज्ञेयं धिपाङ्गं च निबन्धनम्' इति ॥ (२) ॥ * ॥ द्वे 'कञ्जुकदार्थ मध्यकाये निबद्धस्य ॥ समिति ॥ संनयति, संनयते, स्म वा । अकर्मकत्वा- कर्तरि (३१४१७२) कर्मणि ( ३१२११०२ ) वा क्तः । 'संनद्धो वर्मिते व्यूढे' (इति मेदिनी) ॥ (१) ॥*॥ वर्म- अथ शीर्षकम् ॥ ६३ ॥ |णा नद्यते स्म | 'सत्याप - ' (३।१।२५) इति णिच् । ‘णा- - शीर्षण्यं च शिरखे विष्ठवत्’ (वा० ६।४।११५ ) इति टिलोपः । वर्म संजातमस्य अथेति ॥ शीर्षस्य प्रतिकृतिः । ‘इवे - ' ( ५१३|९६ ) | वा | तारकादित्वात (५१२१३६) इतच् ॥ (२) ॥ * ॥ सज्जति ।