पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । चातुर्ये' (भ्वा० प० से ० ) ल्युः (३|१|१३४ ) | ल्युट् (३ | ३ | ( उ० ४१८९) इति घथिन् । सरथस्यापत्यम्, वा ॥ ( ६ ) ॥॥ ११३) वा ॥ (५) ॥*॥ पञ्च 'वाहनमात्रस्य' ॥ परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८ ॥ सव्ये वामे तिष्ठति । 'सव्ये स्थश्छन्दसि' ( उ० २।१०१ ) इ. त्यृन् डिञ्च । 'स्थास्थिन्घृणाम् (८१३१९७) इति वक्तव्यात् षत्वम् । 'स्थास्थिन्थूनाम्' इति पाठे तु सुषामा दिलात् (८1 ३१९८) षत्वम् | 'हलदन्तात्' (६१३१९) इत्यलुक् ॥ ॥ 'स- व्येष्ठः' इत्यदन्तोऽपि । 'प्राजिता दक्षिणस्थश्च सादी सार- शिरुच्यते । सूतः क्षत्ता नियन्ता च यन्ता सव्येष्ठ एव च ' इत्यमरमाला ॥ (७) ॥ || दक्षिणे तिष्ठति | 'सुपि-' (३॥२॥ ४) इति कः ॥ (८) ॥*॥ रथं कुटुम्बयितुं शीलमस्य। ‘कु- णिनिः । यद्वा रथ एव कुटुम्बम् । रथ कुटुम्बमस्यास्ति । इनिः टुम्ब धारणे' ( चु० आ० से ० ) । 'सुपि - ' ( ३ | २|७८) इति (५/२/११५) तस्य अष्टौ ‘रथकुटुम्बिनः’ ॥ रथिनः स्यन्दनारोहा: नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ५९ सव्येष्टृदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः । रेति ॥ रथोऽस्यास्ति | इनिः । (५/२/११५ ) ॥ (१) ॥*॥ स्यन्दनमारोहन्ति । ‘रुहू बीजजन्मनि प्रादुर्भावे च’ (भ्वा०प० अ०) । अप् (३॥२॥१) ॥ (२) ॥ ॥ द्वे 'रथा- रूढस्य योद्धुः ॥ अश्वारोहास्तु सादिनः ॥ ६० ॥ अश्वेति ॥ अश्वमारोहन्ति प्राग्वत् ॥ ( १ ) ॥*॥ सीद- न्त्यवश्यम् । 'षट्ट विशरणादौ' (तु०प०अ०) । 'आवश्य- नीति ॥ नियच्छति । अन्तर्भावितण्यर्थो वा । 'यमु उ-का-१ (३।३।१७०) इति णिनिः । 'सादी तुरंगमातङ्गरथा- परमे' (भ्वा० प० अ० ) । तृच् (३|१|१३३ ) ॥ (१) ॥ * ॥ | रोहेषु दृश्यते' (इति मेदिनी ) ॥ ( २ ) ॥ * ॥ द्वे 'अश्ववारा- प्राजति । 'अज गत्यादौ ' (भ्वा० प० से ० ) । तृच् अन्तर्भा- वितण्यर्थो वा । 'वलादावार्धधतुके वेष्यते' ( भाष्य० २४॥ ५६) इति वी न । - प्राजयति - इति स्वामिमुकुटोक्तं चि- न्त्यम् । णिचि वीभावस्य नित्यत्वात् । 'प्राजयिता' इति रूप- प्रसङ्गाच्च । यदपि–वानुवृत्तेवीं भावो नास्ति - इति स्वामिनो - णां' 'असवार' इति ख्यातस्य ॥ भटा योधाश्च योद्धारः (३) ॥॥ तृच् (३॥१॥१३३) ॥ (३) ॥ ॥ त्रीणि ‘योद्धुः’ ॥ सेनारक्षास्तु सैनिकाः । भेति ॥ भवति । 'भट भृतौ परिभाषणे वा' ( भ्वा० प० से ० ) । अच् (३।१।१३४ ) | 'भट: स्यात् पुंसि वीरे च विशेषे पामरस्य च ' ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ युध्यते । क्तम् । तदपि चिन्त्यम्। वृत्त्यादौ वानुवृत्तेरदर्शनात् ॥ (२) 'युध संप्रहारे' (दि० आ० अ०) । अच् (३।१।१३४) ॥ ॥*॥ यच्छति । तृच् (३।१।१३३) ॥ (३) ॥ ॥ सुवति गमयति स्माश्वान् । 'घू प्रेरणे' ( तु०प० से ० ) । क्तः (३॥ २|१०२ ) | सूतस्तु सारथौ तक्षिण क्षत्रियाद्ब्राह्मणीसुते । वन्दिपारदयोः (पुंसि, प्रसूते प्रेरिते त्रिषु ) ' इति विश्वमेदिन्यौ ॥ (४) ॥*॥ क्षदति । ‘क्षद संवरणे' सौत्रः । 'तृन्तृचौ शं- सिक्षदादिभ्यः संज्ञायां चानिटौ' ( उ० २१९४) । मुकुटस्तु ‘नप्तॄनेष्टृत्वष्टृ' (उ० २।९५) । इति तृच् - इत्याह । तन्न । नत्रादिषु क्षत्तुरग्रहणात् । यदपि - 'क्षद स्थैर्ये हिंसायां च ' इत्यतस्तृच् (३।१।१३३) तृनू (३।२।१३५) वा-इत्युक्तम् । तदपि न । उक्तपाठस्यादर्शनात् । 'खद स्थैर्ये' (भ्वा०प० से०) इति पाठस्य दर्शनाञ्च ॥ (५ ) ॥ * ॥ सरत्यवान् | ‘सू गतौ' ( भ्वा० प० अ०) । अन्तर्भावितण्यर्थः । 'सर्वेर्णिच' पेति ॥ विनीतकानामिदम् । यद्वा विनीयते स्म । क्तः (३।२।१०२)। ‘संज्ञायां कन्' (५॥३॥७५ ) | प्रज्ञायण (५॥४॥ ३८) ॥ (१) ॥*॥ परम्परया यद्वाह्यं वहति । शकटं यथा- रूढम् । तस्यैकम् 'परम्परावाहनस्य' ॥ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । आधविति ॥ आधोरयन्ति । ल्युः (३।१।१३४) ॥ (१) ॥*॥ हस्तिनं पान्ति । ‘पा रक्षणे' (अ० प० अ०) । 'आ- तोऽनुप-' (३|२|३) इति कः । स्वार्थे कन् (ज्ञापि ० ५१४ | ५) ॥ (२) ॥*॥ हस्तिनमारोहयन्ति । 'कर्मण्यण' (३२११) ॥ (३) ॥ * ॥ निषीदन्त्यवश्यम् । 'षद्ऌ विशरणादिषु' (भ्वा० प० अ०) । आवश्यके णिनिः (३|३|१७० ) | यद्वा निषा- दयन्त्युपवेशयन्ति हस्तिनम् । ह्यादित्वात् (३॥१॥१३४) आवश्यके (३।३।१७०) वा णिनिः ॥ (४) ॥ ॥ चत्वारि 'हस्तिपकेषु' ॥ १ – इदमस्ति । चक्षिङः ख्यान् । वा लिटि । ततो वक्ष्यामि 'अजेवभावो भवति वा । व्यवस्थितविभाषा' इति' इति भाष्ये स्पष्टमेव विकल्पानुवृत्तेरुपलम्भादकिंचित्करमेतत् ॥ २८५ सेनेति ॥ सेनां रक्षन्ति | 'कर्मण्यण' (३|२|१ ) ॥ ( १ ) ॥ ॥ ‘रक्षति' (४|४|३३) इति ठक् । ‘सैनिकः सैन्यरक्षे च स्यात्सेनासमवेतके' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'प्र हरिकादेः' ॥ सेनायां समवेता ये सैन्यास्ते सैनिकाञ्च ते ॥६१ ॥ सेनेति ॥ सेनायां समवैति । 'सेनाया वा' (४४५५) इति ण्यः । 'सैन्यं सैनिकसेनयोः' इति हैमः ॥ (१) ॥॥ पक्षे ठक् (४|४|१) ॥ (२) ॥ ॥ द्वे 'सेनायां मिलितस्यैकदे शीभूतस्य' || १ – तुना – प्रकृतवार्तिकोदाहरणेषु भाष्यकृता 'सन्येष्ठा सारथिः' इत्युदाहरणदानेन कैयटेन 'स्पृशब्द ऋप्रत्ययान्त' इत्येवमुक्तत्वेन चोकारान्तपाठोऽप्रामाणिकः - इत्यरुचिः सूचिता ॥