पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ क्षिप्यते । ‘कॄ विक्षेपे’ (तु॰ प० से ० ) 'ऋदोरप्' (३|३|५७) । 'अपस्करो रथाङ्गम्' (६।११४९) इति साधुः ॥ (२) ॥ ॥ द्वे 'चऋभिन्नस्य रथारम्भकस्य' | अमरकोषः । चक्रं रथाङ्गम् चेति ॥ क्रियते गतिरनेन । 'घनर्थे कः' (वा० ३।३।५८) । 'कृयादीनां के' (वा० ६|१|१२) इति द्विवम् । 'चक्र: कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भका- रोपकरणानयोः । जलावर्तेऽपि' (इति मेदिनी) ॥ (१) ॥*॥ रथस्याङ्गम् । ‘रथाङ्गं न द्वयोश्चके ना चक्राङ्गविहंगमे' (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'चक्रस्य' || [ द्वितीयं काण्डम् रथगुप्तिर्वरूथो ना रेति ॥ रथस्य गुप्तिरावरणम् ॥ (१) ॥॥ ब्रियते रथो- ऽनेन । ‘जृनृभ्यामूथन्’ ( उ० २१६) । ('वरूथो रथगुप्तौ स्यात् ) वरूथं चर्मवेश्मनोः' (इति मेदिनी) ॥ ( २ ) ॥*॥ द्वे 'परप्रहाणाभिघातरक्षार्थ रथसंनाहवदावरणस्य' || कूबरस्तु युगंधरः | किति ॥ कूवते । 'कूङ् शब्दे ' ( तु० आ० से ० ) । बाहु- लकारच् | कुटादिः | 'कूवरत्रिषु चारौ ना कुब्जकेऽस्त्री युगंधरे' (इति मेदिनी) । — कूयते - इति स्वामी ॥ (१) ॥*॥ युगं घोद्धृबन्धनकाष्ठं धारयति । 'संज्ञायां भृतृवृजि- ' (२) ॥ ॥ द्वे 'युगकाष्ठबन्धनस्थानस्य' ॥ (३|२|४६) इति खच् । 'अरुषि-' (६|३|६७) इति मुम् ॥ अनुकर्षो दावधःस्थम् तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् | तेति ॥ तस्य चक्रस्यान्तो भूपर्शिभागः ॥॥ नयति रथम् । 'नियो मिः' ( उ० ४|४३ ) | 'नेमिन तिनिशे त्रिकाचक्रान्तयोः स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥*॥ यतेऽनेन । ‘डु ‘धाञ्’ ( जु० उ० अ० ) । 'उपसर्गे घोः किः' (३|३|९२ ) ॥ (२) ॥*॥ द्वे 'चक्रस्यान्तस्य' || पिण्डिका नाभिः कूप- प्रधी- अन्विति ॥ अनुकृष्यते । 'कृष विलेखने' (भ्वा०प० अ० ) । घन् (३।३।१९) । 'अनुकर्षो स्थाधः स्थदारुण्यप्यनु- कर्षणे’ (इति मेदिनी) ॥*॥ नान्तोऽप्ययम्। 'अनुकर्षा नाक्ष- तलदारु' इति बोपालितात् ॥ (१) ॥ * ॥ एकं 'रथस्याधस्त- लभागदारुणः' || पीति ॥ पिण्ड्यतेरा यस्याम् । 'पिडि संघाते' (भ्वा० प्रासङ्गो ना युगान्तरम् ॥ ५७ ॥ आ० से ० ) । 'हलच' (३|३|१२१) इति घञ् । गौरादिः प्रेति ॥ प्रसज्यते । 'षज्ञ सङ्गे' (भ्वा०प०अ० ) । घञ् (४१४१) | खार्थे कनू (ज्ञापि ० ५/४/५) ॥ (१) | | | (३१३ १९ ) | 'उपसर्गस्थ घनि- ' (६|३|१२२) इति दीर्घः मयन्तेऽरा अत्र । 'गह बन्धने' ( दि० उ० अ० ) । 'नहो भव' ( उ० ४|१२६) इतीज् हस्य भः । यद्वा नभ्यतेऽक्षेण । ‘णभ हिंसायाम्' (भ्वा० आ० से ० ) | 'इन (ण) जादिभ्यः' (वा० ३।३।१०८) । 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रती के स्यात् स्त्रियां कस्तूरिकामदे' (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'रथचक्रमध्ये मण्डला- क़ारायाः ॥ ॥ ( १ ) ॥ * ॥ रैथायजयुगादन्ययुगं वृषभाणां दमनकाले यदासज्यते तस्यैकम् । स्वामी तु ( 'युगायुगः' इति पाठमा |श्रित्य ) — युगेनातति । युगाद्रथादिः । तस्य युगो ना - इत्याह । अन्येतु — युगान्तरं यद्वध्यते । तस्य -- इत्याहुः । 'युगं द्वितीयं प्रासङ्गः' इति काव्यः । एकं 'अन्यवृषयुग्मस्य' ॥ सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् । सेति ॥ सर्व हस्त्यश्वरथादिदोलान्तम् । वाहयति । वः अक्षाग्रकीलके तु द्वयोरणिः ॥ ५६ ॥ | स्वार्थण्यन्तास्कर्तरि ल्युट् (३|३|११३) । अन्ये तु—वहत्य- अक्षेति ॥ अक्षस्य नाभिक्षेप्यस्यान्ते कीलके । अणति । 'अण शब्दे' (भ्वा० प ० से ० ) | इन् ( उ०४|११८) । 'ॲणि राणिवदक्षाग्रकीले स्यादविसीमयोः' इति विश्वः । 'अणिराणि- दक्षामकीलाश्रिसीमसु द्वयोः' (इति मेदिनी) ॥ (१) ॥ * ॥ द्वे 'अक्षाग्र कीलकस्य' ॥ नेन । 'करणा-' (३|३|११७) इति ल्युट् । 'वाहनमाहितात्' | (८४१८) इति निपातनाद्दीर्घः - इत्याहुः ॥ ( १ ) ॥ * ॥ या- न्त्यनेन । करणे ल्युट् (३|३|११७) 'यानं स्याद्वाहने गतौ' ( इति मेदिनी ) ॥ (२) ॥ ॥ युज्यते अनेन वा । 'युजिर् योगे' ( रु० उ० अ० ) । 'युग्यं च पत्रे' (३|१|१२१) इति क्यबन्तो निपातः ॥ (३) ॥ ॥ पतन्त्यनेन 'पल गतौ' १ - इदं च 'रथारम्भकं चक्रादन्यत्' इति भट्टक्षीरखामिग्र (भ्वा०प० अ० ) | 'दानी - ' ( ३।२।१८२) इतिहून् । न्धानुरोधेनोक्तम् । मुकुटस्तु - सामान्येन रथस्याङ्गमक्षयुगचक्रादि• 'पत्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः' (इति मेदिनी) ॥ कमपस्करः – इति, अग्रे — रथाङ्गत्वेनैव गतार्थस्यापि 'चक्रम्' इति विशेषतो नामान्तरप्रतिपादनाय 'तस्यान्ते नेमिः' इत्युक्तये च रथाङ्गस्यानुवादः - इति च प्रोक्तवान् ॥ २ – 'कृदिकारात्' इति डीपि 'अणी' आणी च । 'समाधुर्या वाणीमनो हरति' इति दमयन्तीलेषात् || (४) ॥ * ॥ धोरति । अनेन वा धोरयति वा । 'धो गति- इति पठित्वा —'द्वितीयं युगं युगान्तरम् । यत्काष्ठं वत्सानां दमनः १ – हेमचन्द्रोऽपि स्वोपज्ञनाममालायां 'प्रासङ्गस्तु युगान्तरम्' काले स्कन्ध आसज्यते । यन्मुनिः- 'युगं द्वितीयं प्रासङ्गः' - इति व्याख्यातवान् ॥