पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । दोला प्रेङ्खादिका स्त्रियाम् । इनिः (५।२।११५) । युद्धायेदम् । तस्मिन् ॥ ॥ शतमङ्गा- न्यवयवा यस्य ॥ (१) ॥* ॥ स्यन्दते 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से० ) । 'चलनशब्दार्थादकर्मकाच्' (३।२।१४८ ) | 'स्यन्दनं तु स्तुतौ नीरे, तिनिशे ना रथेऽस्त्रियाम्' ( इति मेदिनी) ॥ (२) ॥*॥ रमन्तेऽत्र । अनेन वा । 'हनिकुषिनी- दविति ॥ दोलयति । दोल्यते वा । 'दुल उत्क्षेपे' चुरादिः । रमिकाशिभ्यः क्थन्’ (उ० २१ २ )मलोपः (६|४|३७) | 'रथः | अच् (३ | १ | १३४) घञ् (३॥३॥१९) वा ( १ )॥॥ प्रेङ्ख्यते । पुमानवयवे स्यन्दने वेतसेsपि च ' ( इति मेदिनी ) ॥ (३) 'इखि गतौ' ( भ्वा०प० से ० ) । घञ् (३।३।१९) । 'दोला ॥ * ॥ त्रीणि 'रथस्य' । प्रेङ्खः पुमान् प्रेङ्खा, निश्रेणिरैघिरोहणी' इति रत्नकोषः ॥ (२) ॥*|| आदिना शयनखावाह्यादिदोला ॥ ॥ द्वे 'दोलायाः' 'हिंदोला' इति ख्यातायाः । 'डोली' इति ख्याताया वा ॥ उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ५३ ॥ कर्णीरथः प्रवहणं डयनं च समं त्रयम् । उभाविति ॥ द्वीपिनो व्याघ्रस्य च विकारः । 'प्राणिरज- तादिभ्योऽञ्' (४।३।१५४ ) । द्वैपेन वैयाघ्रेण च चर्मणा परि- वृतो रथः । 'द्वैपवैयाघ्रादञ्' (४|२|१२) ॥ (१) ॥*॥ (२) ॥॥ 'व्याघ्रचर्मवेष्टितरथस्य' द्वे ॥ पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली | .. केति ॥ कर्णसाध्या श्रवणकियोपचारात्कर्णः | कर्णौ ऽस्यास्ति । इनिः (५।२।११५ ) | कर्णी चासौ रथच शब्दमा- त्रेण रथः । नतु वस्तुतो रथः । यद्वा सामीप्यात्कर्णशब्देन पेति ॥ 'स्यात्पाण्डुकम्बलः श्वेतप्रावारग्रावभेदयोः स्कन्दो लक्ष्यते । कर्णः स्कन्धः । सोऽस्त्यस्य वाहकत्वेन । ( इति मेदिनी) । पाण्डुकम्बलेन परिवृतो रथः । 'पाण्डुकम्बला- स्कन्धवाह्यः । स चासौ रथश्च । 'अन्येषामपि -' (६।३।१३७) | दिनिः' (४|२|११) ॥ (१) ॥ * ॥ एकं 'शुक्लकम्बलवेष्टि- इति दीर्घः ॥ (१) ॥ ॥ प्रोह्यते । अनेन वा । 'वह प्रापणे' तरथस्य' || ( भ्वा० उ० अ० ) । ल्युट् (३/३/११३,११७) ॥ (२) ॥ * ॥ डीयतेऽनेन 'डीङ् विहायसा गतौ' ( दि० आ० से० ) ल्युट् (३।३॥११७) ॥*॥ ‘हयनम्’ इति पाठे 'हय गतौ ' ( भ्वा० प० से॰) । ल्युट् (३।३।११७) ॥ (३) ॥ * ॥ त्रीणि 'पुरुष- स्कन्धवाह्यस्य यानविशेषस्य' 'डोला' इति ख्यातस्य || क्लीबेऽन: शकटोऽस्त्री स्यात् असौ पुष्यरथञ्चक्रयानं न समराय यत् ॥ ५१ ॥ असाविति ॥ पुष्य इव रथः । पुष्ये यात्रोत्सवादौ रथो वा अन्तस्थमध्या ॥ * ॥ पकारमध्यपाठे तु सुकुमारत्वात् ‘पुष्पमिव रथः’ इति विग्रहः ॥ (१) ॥ * ॥ एकं 'युद्धं विना यात्रोत्सवादौ सुखभ्रमणार्थस्य रथस्य || कीति ॥ अनिति चीत्करोति । 'अन प्राणने' ( अ० प० से० ) । असुनूं ( उ० ४११८९) । करणेऽसुन्—इति मुकुटः । तन्न । करणत्वासंभवात् । कर्तृत्वौचित्याच्च ॥ (१) ॥॥ शक्नोति भारं वोढुम् । जीवयितुं वा । तदुक्तम् – 'शकटः शाकिनी गावो यानमास्कन्दनं वनम् | अनूपः पर्वतो राजा दुर्भिक्षे नव वृत्तयः' इति । 'शक्ल शक्तौ ' ( खा०प० अ० ) | | ‘शकादिभ्योऽटन्' ( उ० ४१८१ ) ॥ ( २ ) ॥ * ॥ द्वे 'शक- दस्य' ॥ .२८३ करोति । 'तत्करोति - (वा० ३११।२६) इति ण्यन्ताद् ण्वुल् ॥ (१) ॥ * ॥ याप्यैरधमैर्वाह्यं यानम् ॥ (२) ॥ * ॥ द्वे 'पालकी ' इति ख्यातायाः ॥ शिबिका याप्ययानं स्यात् शीति ॥ शिवे॑व । ‘संज्ञायां कन्' (५॥३॥७५) । यद्वा शिवं रथे काम्बलवस्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥ रेति ॥ कम्बलेन वस्त्रेण च प्रावृतो रथः । 'परिवृतो रथः' (४|२|१०) इत्यण् ॥ (१) ॥*॥ आदिना चामैक्षौमदौकूला- दिग्रहः ॥ ॥ एकैकम् 'कम्बलाद्यावृतरथस्य' || त्रिषु द्वैपादयः त्रीति ॥ (द्वैपादयो वास्त्रान्ताः) ॥ रंध्या रथकट्या रथवजे । रेति ॥ रथानां समूहः | 'खलगोरथात् (४२५० ) इति यत् । 'रथ्यो रथांशे रथवोढरि । रथ्या तु रथसंघाते प्रतोल्यां पथि चलरे' इति हैमः ॥ (१) ॥ ॥ 'इनित्रकथ्य- चश्च' (४/२/५१) ॥ (२) ॥ ॥ रथानां व्रजः ॥ (३) ॥॥ त्रीणि 'रथसमूहस्य || धूः स्त्री क्लीबे यानमुखं गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥ ध्विति ॥ धूर्वति । 'धुर्वी हिंसायाम्' ( भ्वा०प० से० ) गेति ॥ गम्यतेऽनया | ष्न् (उ०४|१४९) । षित्त्वान्ङीष् 'भ्राजभास - ' (३।२।१७७) इति विप् । 'रालोपः' (६॥४॥२१) | (४।१॥४१) ॥ (१) ॥*॥ कम्बलः सास्नास्यास्ति । इनिः ( ५ | 'व:-' (८|२|७६) इति दीर्घः । ( धूर्यानमुखभारयोः' इति २।११५) । कम्बलिभिर्वृषैरुह्यते । ण्यत् (३ | १ | १२४) | स्वार्थे | हैमः) ॥ (१) ॥ ॥ यानस्य मुखं पुरोभागः ॥ (२) ॥*॥ द्वे कन् (ज्ञापि० ५९४८५ ) ॥ (२) ॥ ॥ द्वे 'शकटि- 'वोढबन्धनस्थानस्य' ॥ कायाः ॥' स्याद्रथाङ्गमपस्करः ॥ ५५ ॥ स्येति ॥ रथस्याङ्गम् ॥ (१) ॥ ॥ अपकीर्यते स्वस्थाने १ - इदं च प्रकृतानुपयुक्तम् ॥