पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 २८२ अमरकोषः । घन् । 'अचि विभाषा' (८/२/३१) इति वा लः ॥ (१) ॥ * ॥ गलस्योद्देशः समीपभागः ॥ ( २ ) ॥॥ 'घण्टाबन्ध- समीपस्थो निगालः कीर्तितो बुधैः । तस्मिन्नेव मणिर्नाम रोमजः शुभकृन्मतः' इत्यश्वशास्त्रम् ॥ ॥ द्वे 'ग्रीवायाः स मीपभागस्य' ॥ आस्कदिन्तं धोरितकं रेचितं वगितं श्रुतम् ॥४८॥ गतयोऽमूः पञ्च धाराः वृन्दे त्वाश्वीयमाश्ववत् । व्रिति ॥ अश्वानां समूहः । 'केशाश्वाभ्यां यञ्छावन्य- तरस्याम्' (४१२९४८) ॥ (१) ॥ * ॥ पक्षे 'तस्य समूहः' (४|२|३७) इत्यण् । – 'अनुदात्तादेरज्-' (४॥२॥४४ ) – | ख्यातायाः ॥ इति मुकुटः । तन । कन्नन्तत्वेनाश्वशब्दस्याद्युदात्तत्वात् ॥ ( २ ) ॥ * ॥ द्वे 'अश्ववृन्दस्य' || - आस्केति ॥ आस्कन्दनम् । 'स्कन्दिर् गतिशोषणयोः' ( स्वा० प० अ०) स्वार्थण्यन्तः | भावे तः (३ | ३ | ११४) । आस्कन्दः संजातोऽस्य वा, तारकादित्वात् (५|२|३६) इतच् । एवमिण्नलोपाभावश्च नानुपपुनः 'उत्तेरितमुपकण्ठमा- स्कन्दितकमित्यपि गमनं कोपादेवाखिलैः गति- उडत्योत्त्य पदैः’ इति हैममाला) ॥ (१) ॥*॥ धोरणम् । 'धो चातुर्यै’ (भ्वा० प० से०) । भावे तः (३।३।११४) । खायें कनू (ज्ञापि० ५॥४॥५)। ‘अथ धौरितकं धौर्य धा(धो) धरित्' वाचस्पतिः । बृद्धिमत्पाठे प्रज्ञाद्यण् (५॥४॥३८) बोध्यः । ('तन्त्र धौरितकं धौर्य धोरणं धोरितं च तत् । बभ्रुकङ्कशिखिक्रोडगतिवत्' इति हैमना- ममाला) ॥ (१) ॥*॥ रेचनम् | 'रिचिर् विरेचने' ( रु० उ० अ०) ण्यन्तः । क्तः (३।३।११४) (‘उत्तेजितं रेचितं स्या- न्मध्यवेगेन या गतिः' इति हैमनाममाला ) ॥ ( १ ) ॥*॥ वल्गनम् । 'वल्ग गतौ' ( .) । क्तः (३।३।११४) । ( ' वल्गितं पुनः । अप्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम्' इति नाममाला) ॥ (१) ॥* ॥ लवनम् | 'लुङ् गतौ' (भ्वा० आ० अ०)। क्तः (३।३।११४) । (तंतु लङ्घनं पक्षिम गगत्यनुहारकम्’ इति हैमः )। ‘गतस्मिा- त्रके’ इति हैमः ॥ (१) ॥*॥ अमूरश्वानां पञ्च गतयः ॥ ॥ धार्यन्तेऽश्वा अत्र, अनया वा 'धृञ् धारणे' ण्यन्तः । (भ्वा० उ० अ०) । भिदायङ् (३।३।१०४) । (धारा सैन्याग्रिमस्कन्धे तुरंगगतिपञ्चके' इति मेदिनी) ॥ (१) ॥ * ॥ 'गतिविशेषाणाम्' एकैककम् ॥ [ द्वितीयं काण्डम् www. हयघोणायां ना कट्यामध्वगे त्रिषु' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ द्वे 'अश्वभ्रमणस्य' ॥ कविका खलीनोऽस्त्री आ० अ० ) 1 केति ॥ कवते 'कुङ् शब्दे' ( भ्वा० ‘अच इः' (उ० ४|१३९) । स्वार्थे कन् ५) । यद्वा 'कृञादिभ्यो वुन्-' ( उ० (४२११४) इत्वम् (७१३१४४) | ( १ ) ॥ ॥ खे लीनः ॥ (२) ॥ * ॥ द्वे 'खलीनस्य' 'कडिआली' इति ( ज्ञापि ० ५॥ ४ ॥ ५/३५ ) । टाप् मुखबिले. शर्फ क्लीबे खुरः पुमान् ॥ ४९ ॥ शेति ॥ शंफणति । 'फण गतौ' (भ्वा०प० से ० ) । 'अन्येभ्योऽपि' (वा० ३।२।१०१ ) इति डः । पृषोदरादिः (६।२।१०९) । 'शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च ( इति मेदिनी) ॥ (१) ॥ * ॥ खुरति । ‘खुर छेदने ( तु०प० से०) | 'इगुपध-' (३|१|१३५) इति कः । 'खुरः कोलद- ले शफे' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'पादस्य' ॥ पुच्छोऽस्त्री लूमलाङ्गले ) अच् विति ॥ पुच्छति । 'पुच्छ प्रमादे' ( (३।११३४) | पृषोदरादिः (६|३|१०९) । ‘पुच्छभाण्ड (३।१।२०) इति निपातनाद्वा । - इगुपधत्वात्को वा—इति मुकुटश्चिन्त्यः । अन्तरङ्गत्वात्तुकि सतीगुपधत्वाभावात् । 'पुच्छः पश्चात्प्रदेशः स्याहाङ्गूले पुच्छमिष्यते” इति मेदि- नी ॥ (१) ॥ ॥ यते । बाहुलकान्मक् ॥ (२) ॥ ॥ ‘लङ्गति' | 'लगि गतौ' (भ्वा० प० से०) । ‘खर्जिपिज्ञादिभ्य ऊरोलचौ' ( उ० ४८९०) प्रज्ञायण (५१४१३८) । 'लाङ्गूलं पुच्छशेफयोः’ (इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि ‘पुच्छस्य’॥ बालहस्तश्च बालधिः । बेति ॥ 'बालो ना कुन्तलेऽवस्य गजस्यापि च बालधौ' (इति पवर्गीयादौ मेदिनी) बालो हस्त इव | दशादिनिवार- कत्वात् । बालानां हस्तः समूहो वा ॥ (१) ॥ ॥ बाला धीयन्तेऽत्र । 'कर्मण्यधिकरणे च' (३१३१९३) इति किः ॥ (२) ॥ ॥ द्वे 'केशवल्लाङ्गुलमात्रस्य' ॥ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥ त्रीति ॥ उपावर्तते स्म । 'वृतु वर्तने' ( स्वा० आ० से०) अकर्मकत्वात् (३१४॥७२) क्तः ॥ (१) ॥*॥ लुठति स्म । 'लुठ प्रतिघाते' (तु०प० से ० ) । क्तः (३॥४॥७२) ॥ ( २ ) ॥ * ॥ द्वे 'श्रमशान्त्यर्थ पुनःपुनर्भूमौ लुठितस्या- श्वस्य' ॥ घोणा तु प्रोथमस्त्रियाम् । घविति ॥ घोणते। 'घुण भ्रमणे' (भ्वा० आ० से ० ) । अच् (३।१।१३४)॥ (१) ॥ ॥ प्रोथति | 'प्रोथ पर्याप्तौ याने चऋिणि युद्धार्थे शताङ्ग: स्यन्दनो रथः । येति ॥ यान्त्यनेन । ' या प्रापणे' ( अ० प० अ० ) । (स्वा० उ० से०) । अच् ( ३ | १ | १३४ ) । 'प्रोथोऽस्त्री | 'करणा-' ( ३१३ | ११७ ) इति ल्युट् । चक्रमस्यास्ति