पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८१ क्षत्रवर्गः ८ ] दीर्घमध्योऽपि ॥ (१) ॥*॥ एते हयविशेषाः प्रत्येकं भिन्नाः । - 'वनायुजः पारसीक उक्तः' इति रत्नकोषात्, 'श्वेताश्वं कर्काख्यं, वनायुजमपि पारसीकं तु' इति नाममालायाश्च द्वयः पर्यायता—इत्यपरे ॥ एकं 'भिन्न देशीयाश्वानाम्' ॥ ययुरश्वोऽश्वमेधीयः इत्यत्र 'वा' इत्यनुवृत्तेर्न हवः | गौर| दिः (४|१॥४१) । यद्वा वं वरुणममति । तेनाम्यते वा । 'अम गत्यादिषु' ( भ्वा०प० से०) । 'कर्मण्यण' (३|३|१) घम् (३|३|१९ ) वा । मुकुट- स्तु — वमत्युद्भिरति गर्भम् | ‘ज्वलिति-’ (३।१।१४०) इति णः - इत्याह । तन्न । 'नोदात्तोपदेशस्य - ' ( ६ |३|३४ ) इति वृद्धिनिषेधात् । 'वामी शृगालीवडवारास भीकरभीषु च' (इति वाहस्य' | न्येभ्योऽपि येति ॥ याति । ‘या प्रापणे’ (अ० प० अ०) | ‘यो मेदिनी) ॥ (१) ॥*॥ अश्वजातिः । अजादि (४११४) पाठा- द्वे च’ (उ० १।२१) इति कुः । 'ययुः पुमानश्वमेधतुरगे झप् ॥ (२) ॥ ॥ बलं सामर्थ्यमतिशयितमस्याः । ‘अन्ये- च तुरंगमे' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ अश्वमेधाय हितः । ‘अश्वमेधाच्छ च’ ( ) ॥ (२) ॥ ॥ द्वे 'अश्वमेधीय- ‘आतोऽनुप - (३|२|३) इति कः । बलेन बजति वा । ‘अ- भ्योऽपि - ' (वा० ५॥ १।१०९) इति वः । बलं वाति वा । (वा० ३।२।१०१ ) इति डः । डलयोरेकत्वम् । जवनस्तु जवाधिकः ॥ ४५ ॥ | 'वडवा द्विजयोषिति । अश्वायां कुम्भदास्यां च नारीजात्य- जेति ॥ जबनशीलः । ‘जु' इति ‘सौत्रो धातुर्गतौ वेगे |न्तरेऽपि च ' (इति मेदिनी) ॥ (३) ॥ * ॥ त्रीणि 'वडवायाः' ॥ च' । 'जुचङ्क्रम्य -' (३।२।१५० ) इति युच् । 'जवनं तु यदे वेगिहये ना वेगिनि त्रिषु' ( इति मेदिनी) ॥ ( १ ) ॥*॥ जवेन वेगेनाधिकः ॥(२) ॥ ॥ द्वे ‘अधिकवेगस्य’ ॥ पृथ्वः स्थौरी वाडवं गणे ॥ ४६॥ व्याख्यासुधाख्यव्याख्यासमैतः । प्रिति ॥ प्रशस्तमतिशयितं वा पृष्ठमस्य । 'अन्येभ्यो- ऽपि - ' (वा० ५।२।१२०) इति यप् ॥ (१) ॥॥ स्थूलस्ये- दम् । ‘तस्येदम्’ (४।३।१२० ) इत्यण् । रलयोरेकत्वम् । स्थौरं बलमस्यास्ति । इनिः (५।२।११५)। ‘स्थौरी पृष्ठ्यः पृष्ठवहः' इति बोपालितः ॥ (२) ॥ * ॥ द्वे 'भारवाहिनोऽश्वस्य' || सितः कर्क: सीति ॥ करोति, क्रियते वा । 'कृदाघा - ' ( उ० ३१४० ) इति कः। ‘कर्कः कर्केतने वहौ शुक्लाश्वे दर्पणे घटे' ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ एकम् 'शुक्लाश्वस्य' || रथ्यो वोढा रथस्य यः || रेति ॥ रथं वहति । 'तद्वहति रथयुगप्रासङ्गम्' (४|४| ७६) इति यत् । 'रथ्या रथौघविशिखावर्तनीषु च योषिति । रथवोढरि पुंलिङ्गः’ (इति मेदिनी ) ॥ ( १ ) ॥ ॥ एकं 'रथ- वाहकाभ्वस्य' || बालः किशोरः बेति ॥ कशति । 'कश शब्दे' ( ) । किंचिच्छवति वा । 'शु गतौ' (भ्वा०प० अ० ) । 'शव गतौ' (भ्वा०प० से ० ) वा । 'किशोरादयः ( उ० १९६५) इति साधुः । ('अथ किशोरोऽश्वस्य शावके । तैलपण्यषधौ च स्यात्तरुणावस्थ- सूर्ययोः’ (इति मेदिनी) ॥ (१) ॥ * ॥ एकम् 'अश्वबालस्य' ॥ वाम्यश्वा वडवा वेति ॥ वामयति । 'टु वम उद्भिरणे ( भ्वा०प० से० ) स्वार्थण्यन्तः | अच् (३|१|१३४ ) | 'मितां ह्रखः' (६।४।९२) अमर० ३६ ४५) इत्यञ् । 'वाडवं करणे स्त्रीणां घोटिकौघे नपुंसकम् । वेति ॥ वडवानां समूहः । 'खण्डिकादिभ्यश्च' । (४१२ | पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले' ( इति मेदिनी) ॥ (१) ॥ ॥ एकम् 'अश्वसमूहस्य' || त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । (५/२/१९) इति खम् ॥ (१) ॥ ॥ एकम् ‘एकदिनगम्य- त्रीति || अश्वेन एकाहेनातिक्रम्यते । 'अश्वस्यैकाहगमः' देशस्य ॥ कश्यं तु मध्यमश्वानाम् केति ॥ अश्वादेस्ताडनी, ताडनं वा कशा । तामर्हति । दण्डादित्वात् (५।११६६) यः । 'कश्यं त्रिषु कशार्हे स्या- क्लीवं मद्याश्व मध्ययोः' ( इति मेदिनी ) ॥ ( १ ) ॥*॥ एकम् 'अश्वमध्यस्य' || हेषा द्वेषा च निस्वनः ॥ ४७ ॥ हेषेति ॥ हेषणम् | हेषणम् । 'हेट हे शब्दे' (भ्वा० आ० से ० ) । 'गुरोथ हल: ' ( ३ | ३ | १०३ ) इयः ॥ (१) ॥ * ॥ (२) ॥ ॥ द्वे 'अश्वशब्दस्य' || निगालस्तु गलोद्देशे नीति ॥ निगलयनेन । 'गल अदने' (भ्वा० प० से ० ) । 'हलच' ( ३।३।१२१ ) इति घञ् । निगरत्यनेन वा । 'गृ निगरणे' ( तु०प० से ० ) | 'योः (३|३|२९ ) इति १ - विकल्पद्वय मध्यस्थस्य विधेर्नित्यत्वस्यैव सर्वैरङ्गीकारात वि कल्पानुवृत्तौ मानाभावः । अत एवारुचेः सिद्धान्तकौमुद्यां ‘वृत्तिकृत्’ इत्युक्तम् । अत एव 'ज्वलहलालनमामनुपसर्गाद्वा' इत्यन्तर्गणसूत्रे 'वा' पदसार्थक्यम् । तस्मात् 'ग्लास्लावनुवर्मा च' इत्यत्र सर्वसंमत- 'वा' पदानुवृत्या मित्त्वस्यैव पाक्षिकत्वम् ॥ २ - इदं च 'अनामिक | मिवमीनाम् (वा० ७१३|३४) इत्यस्यास्मरणमूलकम् ॥