पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् स्याद्गजबन्धन्यां कलश्यामपि योषिति । वारिर्वाग्गजबन्ध- न्योः स्त्री क्लीबेऽम्बुनि चालुके ( इति मेदिनी ) ॥ ( १ ) ॥*॥ बध्यतेऽस्याम् । 'बन्ध बन्धने ( क्या० प० अ० ) । अधि- करणे ल्युट् (३।३।११७) | गजस्य बन्धनी ॥ ( २ ) ॥ * ॥ द्वे 'गजबन्धनशालायाः ॥ | उणादिषु वनिपो दर्शनात् । कौ झलादौ किति अनुनासिके च रालोपस्य विहितत्वेन वनिपि तदसंभवात् । लोपं विनापि रूपसिद्धेश्च । 'अर्वा तुरंगमे पुंसि कुत्सिते वाच्यलिङ्गकः ' ( इति मेदिनी ) ॥ ( ९ ) ॥ ॥ गन्धर्वति । 'अर्व गतौ' ( भ्वा० प० से ० ) । 'कर्मण्यण' (३|२|१) | शकन्ध्वादिः (वा० ६११९९४) । 'गन्धर्वस्तु नभश्वरे | पुंस्कोकिले गायने च मृगमेदे तुरंगमे । अन्तराभवदेहे च' (इति हैमः ) ॥ (१०) ॥ * ॥ हृयति । 'हय गतौं' ( भ्वा०प० से ० ) । अच् (३|१|१३४ ) | हिनोति वा । 'हि' गतौ' ( खा०प० अ० ) । अच् (३।१।१३४) ॥ (११) ॥ * ॥ सिन्धुषु भवः । 'तत्रभवः' (४|३|५३) इत्यण् । 'सैन्धवस्तु सिन्धुदेशो- द्भवे हये । मणिमन्थेऽपि ' इति हैमः ॥ (१२) ॥ * ॥ सपति सेनायां समवैति । 'षप समवाये' ( भ्वा० प० से ० ) । तिच् (३।३।१७४) । बाहुलकात्तिर्वा ॥ (१३) ॥ ॥ त्रयो- दश 'घोटकस्य' ॥ आजानेयाः कुलीनाः स्युः २८० घोटके पीतितुरगतुरंगाश्वतुरंगमाः ॥ ४३ ॥ वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः । अमरकोषः । घोति ॥ घोट । 'घुट परिवर्तने' ( भ्वा० आ० से०)। ण्वुल् (३।१।१३३ ) ॥ * ॥ पचायचि 'घोटः' अपि । 'घोट सैन्धवगन्धर्वा हयवाजितुरंगमाः' इति रभसः ॥ (१) ॥*॥ पिबति । ‘पा पाने' (भ्वा०प० अ० ) | तिन् ( ३ | ३ | १७४) । 'घुमास्था-' (६४८६६) इतीत्वम् । 'पीतिर्नाश्वे स्त्रियां पाने' (इति मेदिनी ) ॥ 'वीति' इति पाठे । वेति । 'वी गत्यादिषु' ( अ० प० अ० ) । क्तिच् ( ३१३ | १७४) । ‘वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ इति हैमः ॥ ( २ ) ॥ ॥ तोरणम् | 'तुर त्वरणे' ( जु०प० से ० ) । ‘घलर्थे कः’ (वा० ३॥३॥५८) बाहुलकात् । घञ् (३।३।१८) वा । संज्ञापूर्वकत्वान गुणः | तुरेण त्वरया गच्छति । 'अन्ये - भ्योऽपि -' (वा० ३।२।४८) इति डः | तुरगी चाश्वग- न्धायां तुरगश्चित्तवाजिनोः’ (इति मेदिनी) ॥ (३) ॥ ॥ अश्नुते । ‘अश्शू व्याप्तौ’ ( खा॰ आ० से ० ) | ‘अशूप्रुषि- लटि- ( उ० १1१५१ ) इति क्वन् ॥ ( ५ ) ॥*॥ तुरेण गच्छति । ‘गमेश्च’ (३।२।४७) इति खच् । 'खच्च वा डि' ( वा० ३|२|३८) । 'अरुषि- (६|३|६७) इति मुम् ॥ (४) ॥*॥ (६) ॥*॥ अवश्यं वजति | 'वज गतौ' ( भ्वा० प० से ० ) । 'आवश्यका - ' (३|३|१७० ) इति णिनिः । यद्वा वाजाः पक्षा अभूवन् यस्य | इनिः (५/२/११५ ) । 'वाजी बाणाश्वपक्षिषु’ (इति मेदिनी) ॥ (७) ॥ ॥ उह्यते । अनेन वा । 'वह प्रापणे' (भ्वा० उ० अ० ) । कर्मणि करणे वा घञ् (३।३।१९) | वाह्यतेवाण्यन्तः | अच् (३|३|५६ ) | वाहते । ‘वाह प्रयत्ने’ ( भ्वा० आ० से ० ) | अच् (३ | ३ | १३४) । 'वाहो भुजे पुमान्मान मेदाश्ववृषवायुषु' ( इति मेदिनी ) ॥ (८) ॥*॥ ऋच्छति । ‘ऋ गतौ' (भ्वा०प० से ० ) । 'अन्ये- भ्योऽपि–' (३।२।७५) इति वनिप् । मुकुटस्तु — 'नामदिप- यर्तिपृशकिभ्यो वनिप्' ( उ० ४ १११३ ) – इत्याह । तन्न । तंत्र क्वनिपो विधानागुणाभावप्रसङ्गात् । यद्वा अर्वति । ‘अर्व गतौ' (भ्वा० प० से ० ) । बाहुलकात् कनिन् । मुकुट- स्तु–बाहुलकाद्वनिप् । ‘राल्लोपः (६१४१२१) | इति (सुभूः तिः) — इत्याह । तन्न । वनिन्विधौ बाहुलकस्यानुपयोगात् । ‘अन्येभ्योऽपि’ (३।२।७५ ) इति वनिपः सर्वेभ्यः सिद्धत्वात् । १ – सिद्धान्तकौमुद्यामपि प्रकृतसूत्रव्याख्याने 'अर्वा तुरगगीयोः' ' पर्व ग्रन्थिः प्रस्तावश्च' इत्युदाहरणे गुणाङ्गीकारेण चिन्त्यमेतत् || से० ) । घञ् (३|३|१८ ) | आजेन क्षेपेणानेयाः प्रापणीया आजेति ॥ अजनम् । 'अज गतिक्षेपणयोः' ( भ्वा०प० इति नाममाला | ‘शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदे पदे । आयत्ता वा । 'अश्वं कुलीनमाजानेयं, शावं किशोरं ब्रुवते' आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः' इत्यश्वशास्त्रम् ॥ (१) | | कुलस्यापलानि । 'कुलात् खः' (५॥१॥१३९) ॥ (२) ॥ * ॥ द्वे 'कुलीनाश्वानाम् ॥ विनीताः साधुवाहिनः ॥ ४४ ॥ वीति ॥ विनीयन्ते स्म । 'णीज् प्रापणे' (भ्वा० उ० अ०) । क्तः (३।२।१०२ ) | सुशिक्षिताः । 'विनीतः सुव- हाश्व स्याद्वणिज्यपि पुमांत्रिषु । जितेन्द्रियेऽपनीते च निभृते विनयान्विते' ( इति मेदिनी) ॥ (१) ॥ ॥ साधुवहनशीलाः । 'वह प्रापणे' ( भ्वा० उ० अ० ) । 'सुपि - ' (३।२।७८) इति णिनिः । मुकुटस्तु – 'साधुकारिणि च' (वा० ३।१।७८) इति णिनि: - इत्याह । तन्न । - र्थत्वात् साधुशब्दस्य प्रयोगो न स्यात् ॥ ( २ ) ॥ ॥ द्वे 'सम्यग्गतिमतां वाजिनाम् ॥ वनायुजाः पारसीकाः काम्बोजा बाल्हिका हयाः । (३१२१९७) । 'आजानेयः कुलजो, बनायुजः पारसीक वेति ॥ वनायुषु देशेषु जाताः । 'सप्तम्यां जनेर्ड: उक्तः' इति रत्नकोषः ॥ ॥ प्रज्ञायण (५॥ ४ ॥३८) वा ॥ (१) ॥ ॥ पारसीके देशे भवाः । 'कोपधाच्च' (४।३।१३७) इत्यण् ॥ (१) ॥ ॥ कम्बोजेषु भवाः । 'तत्र भवः' (४॥३॥ ५३) इत्यर्थे कच्छायण (४२११३३ ) ॥ (१) ॥ * ॥ बल्हि- कादेशे भवाः । 'कोपधाञ्च' (४|३|१३७) इत्यण् । 'वाल्ही- कं बाल्हिकं धीरहिडनोर्नाश्वदेशयोः' इति त्रिकाण्डशेषतो