पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. क्षत्रवर्ग: ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । २७९ । (५।४।३४) ठक् । ‘इसुसु–’ (७|३|५१) इति कादेशः । 'केऽ- प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥ णः' (७॥४॥१३) इतिहखः ॥ ( २ ) ॥ * ॥ निर्गतो गडः सेच- प्रेति ॥ प्रकर्षेण वीयतेऽस्याम् । 'वी गत्यादिषु' (अ० १० नमस्मात् । कठिनत्वात् । निगलति वा । 'गल अदने' (भ्वा० अ०) 'वीज्यात्वरिभ्यो निः' ( उ० ४|४८ ) | प० से०)। अच् (३।१।१३४) | डलयोरेकत्वम् ॥ (३) ॥ *|| | कुथावेण्योः' (इति मेदिनी) । 'कृदिकारात्' (ग० ४|१९४५) त्रीणि 'शृङ्खलस्य' 'बेडी' इति ख्यातस्य || । इति वा ङीष् । आस्तीर्यते अनेन वा । 'स्तृन् आच्छा- दने' (त्रया० उ० से ० ) | कर्मणि (३|३|११३) करणे (३|३|. | ११७) वा ल्युट् ॥ ( २ ) || || ब्रियतेऽनेन | 'वृञ् वरणे' ( स्वा० उ० से ० ) | 'कृपशिभ्यो नः' ( उ० ३1१०) यद्वा बहवो वर्णाः सन्त्यस्य । अर्शआद्यच् (५|२|१२७) | 'वर्ण: स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे । भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण तु कुङ्कुमे' इति हैमः ॥ (३) | || परिस्तूयते | ‘ष्टुन् स्तुतौ' ( अ० उ० अ० ) । 'अर्तिस्तुसु - ' ( उ० १११४० ) इति मन् । परिगतः स्तोमोऽत्र । वर्णस्तोमवत्त्वात् । यद्वा - परिगतः सोमोऽत्र | 'यक्रियायुक्ताः (तं प्रति ) ' (वा० १४१५९) इति परेः स्तौतिं प्रत्यनुपसर्गत्वान्न षैः (८|३|६५ ) ॥ (४) ॥॥ कुथ्नाति । 'कुन्थ दीप्तौ' ( क्या०प० से ० ) | अच् ( ३ | १ | १३४) | ‘-दहदश - ' (३११॥२४) इति निर्देशात्कचिदक्कि त्यपि नलोपः । यद्वा कुन्थत्यशोभाम् ‘कुथि हिंसायाम्’ ( भ्वा०प० से ० ) | आगमशास्त्रस्यानित्यत्वान्न नुम् | 'इगु- पथ-' (३।१।१३५) इति कः । यद्वा कुथ्यति । 'कु पूतीभावे' ( दि० प० से ० ) । 'इगुपध - ' (३।१।३१५) इति कः । 'कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि (इति मेदिनी) । क्लीबेsपि । 'स्त्री प्रवेणी' । ‘कुथं त्रिषु’ इति बोपालितः ॥ (५) ॥३॥ पञ्च 'गजोपर्यास्तरणचित्रक म्वलस्य' || अङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥ अङ्क्षिति ॥ अङ्क्यतेऽनेन । 'अकि लक्षणे' ( भ्वा० ऑ० से०)। ‘सानसिवर्णसि– ' ( उ० ४|१०७) इति साधुः ॥ ( १ ) ॥ ॥ सरति अन्तर्गच्छति । अनया वा । 'सृ गतौ' ( भ्वा०प० अ० ) । 'सृषिभ्यां कित्' ( उ० ४४९ ) इति निः ॥ ॥ तालव्योष्मादिरपि । शृणाति । ' हिंसायाम् ( क्या० प० से ० ) । ' ½ णिष्णिपाणि-' (उ० ४५२) इति साधुः । 'ॲणिरङ्कुशवाची च काशश्च तृणवाचकः' इति शभेदः ॥ (२) ॥ * ॥ 'आरक्षम नमवमस्य सृणि शिताग्रम्' इति तु माघस्य प्रमादः। सृणेः स्त्रीत्वात् ॥ ॥ द्वे 'अङ्कुशस्य' ॥ दूष्या कक्ष्या वरत्रा च द्विति || दूष्यतेऽनया | ‘दूष वैकृले' (दि० प० अ०) । ण्यन्तः । ‘दोषो णौ’ (६।४।९० ) इत्यूत् 'अचो यत्' ( ३ | १ | ९६) । ‘दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे' ( इति मेदिनी) |—चूष्यते पीयते पृष्ठमांसेनादृश्यतां नीयते । 'चूष पाने' ( भ्वा० प० से ० ) । कर्मणि 'घञर्थे कः' (वा० ३।३। ५८) । ( चूषा') इति मुकुटः ॥ (१) || कक्षे भवा । ‘शरीरावयवाच्च' (४|३|५५) इति यत् । 'कक्ष्या बृहतिकायां स्यात्काञ्चयां मध्येभवन्धने । हर्म्यादीनां प्रकोष्ठे च' । (कौर्य हेतौ प्रयोजने' (इति मेदिनी) ॥ (२) ॥ ॥ ब्रियतेऽनया | ‘वृञ् वरणे’ ( स्वा० उ० से ० ) । बाहुलकादत्रः । यद्वा वरं त्रायते । ‘त्रैङ् पालने' (भ्वा० आ० अ० ) । 'आतोऽनुप-' ( ३ | २|३) इति कः ॥ (३) ॥ * ॥ त्रीणि 'गजमध्यबन्ध नस्य' || कल्पना सज्जना समे । केति ॥ कल्पनम् । ‘कृपू सामर्थ्य ' ( भ्वा० आ० से ० ) । ण्यन्तः । ‘ण्यासश्रन्थ–’ (३|३|१०७) इति युच् । 'अथ क- ल्पना | करिणः सज्जनायां स्त्री क्लीबं कॢप्तौ च कल्पने' (इति मेदिनी) ॥ (१) ॥*॥ एवं ' बस्ज गतौ' ( भ्वा० प० से ० ) | ण्यन्ताद्युच् (३।३।१०७) । 'सज्जनं तु भवेलीबमुपरक्षणघ- योः । वाच्यलिङ्गं कुलीने स्यात्कल्पनायां च योषिति' ( इति मेदिनी) ॥ (२) ॥*॥ द्वे ‘पल्याणाद्यारोपणेन सज्जीक- रणस्य' || वीतं त्वसारं हस्त्यश्वम् 3 वीति ॥ वेति, स्म युद्धादिकर्मणः । 'वी गत्यादौ ' ( अ प० से० ) | अजति स्म वा । 'अज गतौ' (भ्वा०प० से ० ) | ‘गत्यर्था - ' (३।४।७२) इति क्तः । 'वीत मसारगजे स्याङ्कुशकर्मण्यसारतुरगे च' (इति मेदिनी) ॥ (१) ॥*॥ सारो बलमस्य । हस्ती चाश्वश्च । सेनाङ्गत्वा देकत्वम् (२१४१२) ॥॥ एकम् 'निर्बलहस्तिगजसमूहस्य' || + वारी तु गजबन्धनी । वेति ॥ वार्यतेऽनया । 'वृञ् ( स्वा० उ० से ० ) यन्तः । 'वसिवपियजि - ' ( उ० ४११२५) इतीज् । 'वारी १ सिद्धान्तकौमुद्यां तु 'कृवृनृसिद्रुपन्मनिस्वपिभ्यो नित्' इति १ घृणि: किरण: - इति तु सिद्धान्तकौमुदी ॥ २ - 'स्त्रियाम्' | पाठो दृश्यते ॥ २ – मुकुटस्तु– उपसर्गप्रतिरूपकत्वात्परेने 'उप- इत्येकदेशेन स्त्रीपुंसशब्दसमुदायो लक्ष्यते । तेन सृणेः पुंस्त्वमपि सर्गात् (८३१६५) इत्यादिना षत्वम् - इत्याह । युक्तं चैतत् । अन्यथा पूर्वकल्पे षत्वं दुर्वारम् ॥ इति सुभूत्यादयः । स्त्रियामिति प्रायिकत्वादुक्तम्, इति तु वयम् - इति मुकुटः ॥ ३ - इदं च कार्य शब्दार्थ बोधकत्वात्प्रकृतानुपयुक्तम् ॥तीयप्रकार एव साधुः ॥ ३ – अस्यार्थस्य भाष्यविरुद्धत्वात्तृ-