पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ अमरकोषः । च्छ्राये' ( ) । 'संज्ञायांम्' ( ३ | ३ | १०९ ) इति ण्वुल् | 'चूलिका नाटकस्याने कर्णमूले च हस्तिनाम्' ( इति मेदि- नी) ॥ (१) ॥*॥ एकम् 'गजकर्णमूलस्य' ॥ अधः कुम्भस्य वाहित्थम् अध इति ॥ कुम्भोऽत्र वातकुम्भः । 'वाहित्थं वात- कुम्भाधः’ इति भागुरिः । स च ललाटाधोभागः । (कुम्भयो- रन्तरं विदुः । वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽ- प्यधः’ इति हैमनाममाला) ॥ * ॥ अवश्यं वहति । 'आवश्य- का-’ (३।३।१७०) इति णिनिः । स तिष्ठत्यत्र । 'घञर्थे कः' (वा० ३१३१५८) | पृषोदरादित्वात् सस्य तः ॥ (१) ॥*॥ एकम् 'गजकुम्भाधोभागस्य' || । F प्रतिमानमधोऽस्य यत् । प्रेति ॥ प्रतिमीयतेऽनेन ‘मीज् हिंसायाम्' (क्या० उ० अ०)। ‘मीनाति मिनोति-' (६।१।५०) इत्यात्वम् । 'करणा-' (३१ ३२११७) इति ल्युट् । 'प्रतिमानं प्रतिच्छाया गजदन्ता- न्तरालयोः' इति रुद्रः ॥ (१) ॥ * ॥ एकं 'वाहित्थाधोभा- गस्य दन्तमध्यस्य' ॥ आसनं स्कन्धदेशः स्यात् आसेति ॥ आस्यतेऽत्र । ल्युट् (३।३।११७) । 'आसनं द्विरदस्कन्धे पीठे यात्रा निवर्तने' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ स्कन्ध एव देशः ॥ (२) ॥ * ॥ द्वे 'गजस्कन्धदे- शस्य' ॥ पक्षेति ॥ पक्षयत्यनेन । 'पक्ष परिग्रहे' चुरादिः । 'पुंसि-' (३।३।११८) इति घः । पक्षस्य, पक्ष एव वा भागः ॥ (१) ॥*॥ पार्श्वस्य पार्श्वमेव वा भागः ॥ (२) ॥ ॥ द्वे 'गज पार्श्वस्य' | 1 दन्तभागस्तु योऽग्रतः । देति ॥ दन्तस्य भागः | दन्तसंबन्धी भागो वा । शाक- पार्थिवादिः (वा० २।१।७८) ॥ ( १ ) ॥ * ॥ एकम् 'अग्रभा- गस्य' ॥ [ द्वितीयं काण्डम् । (अ० प० अ० ) । 'बहुलं तणि' (वा० २१४१५४) इति गान देशः | ट्रन ( उ० ४११५९ ) । 'गात्रं गजाग्रजङ्घादिभागेऽप्य- जे कलेवरे' (इति मेदिनी) ॥ (१) ॥ * ॥ अव राति । 'रा दाने' (अ० प० अ० ) । 'आश्चोपसर्गे' (३|१|१३६) इति कः । यद्वा न वृणोति, त्रियते, वा । 'वृञ् वरणे' (स्वा० उ० से० ) | अच् (३|१|१३४) । ‘ग्रहवृह -’ (३।३।५८) इत्यब् वा । 'अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु' (इति मेदिनी)। ‘गजान्त्यजङ्घादिदेशेऽवरं स्याञ्चरमे त्रिषु' इति रुद्रः ॥ ( १ ) ॥ * ॥ 'गात्रावरे पूर्वपञ्चात्पादयोः परिभाषिते' इति भागुरिः । 'द्वौ पूर्वपश्चाजमादिदेशौ गात्रावरे न ना' इति रभसः । क. श्चित्तु - अष्ठीवद्भागादूर्ध्वमवरम् । अधस्तु गात्रम् - इत्याह ॥ * ॥ अंपरा पवर्गादिमध्या च । 'अपरं तूत्तरार्धे स्यात्पश्चा- |द्भागे च दन्तिनाम्' इति विश्वः ॥ * ॥ क्रमेणैकैकम् 'गजज- वापूर्वापरभागयोः ॥ तोत्रं वैणुकम् पद्मकं बिन्दुजालकम् ॥ ३९ ॥ आलेति ॥ आलीयतेऽत्र | 'लीङ् श्लेषणे' (दि० आ० पेति ॥ पद्ममिव । ‘इवे प्रति–' (५।३।९६) इति कन् । अ०) । अधिकरणे (३।३।११७) । (‘विभाषा लीयतेः’ ‘पद्मकं स्यात्पद्मकाष्ठबिन्दुजालकयोरपि ' ( इति मेदिनी ) ॥ (६॥१॥५१) इत्यात्वम्) ॥ (१) ॥ ॥ बन्ध बन्धनस्य स्त- (१) ॥*॥ घिन्दूनां जालकमिव ॥ (२) ॥ * ॥ द्वे ‘गजमुखा- म्भः ॥ (२) ॥ ॥ द्वे 'बन्धनस्तम्भस्य' ॥ दिस्थविन्दुसमूहस्य' || पक्षभागः पार्श्वभागः अथ शृङ्खला । 22 ह्रौं पूर्वपश्चाजङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥ द्वाविति ॥ पूर्वा च पश्चाञ्च पूर्वपश्चाञ्च ते जे च । पूर्व. पश्चाज्जङ्घे आदी यस्य सः । पूर्वपश्चादिश्चासौ देशश्च । पूर्वज भागो गात्रम् | पश्चाज्जङ्घा भागोऽवरम् ॥ ॥ गातेऽनेन । ‘गाङ् गतौ’ (अ० आ० अ०) यद्वा एत्यनेन । 'इण् गतौ' तविति ॥ तुद्यतेऽनेन । 'तुद व्यथने' ( तु० उ० अ० ) ‘दाम्नी-' (३।२।१८२) इति हुन् । 'तोत्रं तु प्राजने वैणुकेऽ- पिच' (इति मेदिनी) ॥ (१) ॥ * ॥ वेणुना निर्वृत्तम् । 'निर्वृ- त्तेऽक्षद्यूतादिभ्यः' (४|४|१९) इति ठक् । 'इसुसुक्तान्तात्कः’ (७/३/५१) ॥ ॥ 'वेणुकम्' इति पाठान्तरम् । संज्ञापूर्वक- खान वृद्धिः ॥ (२) ॥ ॥ द्वे 'तोदनदण्डस्य' ॥ आलानं बन्धस्तम्भे |अन्दुको निगडोऽस्त्री स्यात् अथेति ॥ शृङ्गं प्राधान्यं खलति । 'खल संचलने, संचये- च' (भ्वा०प० से ० ) । अन्तर्भावितण्यर्थः | अच् ( ३ ॥१॥ १३४) । यद्वा शृङ्गात्प्राधान्यात् खललनेन । ' पुंसि' (३॥३॥ ११८) इति घः । भिदाद्यङ् (३|३|१०४ ) वा | पृषोदरादिः (६।३।१०९) (शृङ्खला पुंस्कटीकायां लोहरजौ च बन्धने' (इति हैमः ) ( 'शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडे त्रिषु' इति मेदिनी) ॥ (१) ॥ * ॥ अन्यतेऽनेन । 'अदि बन्धने' (भ्वा० आ० से ० ) । 'अन्दूहम्भू - ( उ० ११९३) इति कूः | स्वार्थे कन् (ज्ञापि० ५१४१५) | ‘अन्दूः स्त्रियां स्यान्निगडे प्रमेदे भू- षणस्य च । (इति मेदिनी) । 'स्वार्थिकाः प्रकृतितो लिङ्गवचना- न्यतिवर्तन्तेऽपि ( ५ ) इति पुंस्त्वम् । यद्वा विनयादित्वात् १ - तथा च माघलेषः - 'बध्वापराणि परितो निगडान्यलावीत्' इति—इति मुकुटः॥