पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ अमरकोषः । [ द्वितीयं काण्डम् भद्रकुम्भः पूर्णकुम्भः भेति ॥ भद्रस्य, भद्रो वा कुम्भः ॥ ( १ ) ॥ कुम्भः ॥ (२) ॥*॥ द्वे 'पूर्णघटस्य' || इति कः ॥ (५ ) ॥ ॥ द्वाभ्यां पिबति । प्राग्वत्कः ॥ (६) ॥ * ॥ मतज्ञादृषेर्जातः । 'पञ्चम्यामजातौ (३१२१९८) इति डः ॥ (७) ॥*॥ गजति । 'गज मदने' ( भ्वा०प० से० ) | अच् (३|१|१३४) ॥ (८) ॥ * ॥ न अगः | नगे भवो वा अण् (४|३|५३ ) । 'नागो मतज्ञजे सर्पे पुंनागे नागकेसरे । क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः । नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणा- कनकस्यालुः । ‘संज्ञायां कन्’ (५॥३॥७५) ॥ (२) ॥॥ द्वे | न्तरे' इति हैमः ॥ (९) ॥॥ अतियिशतः कुञ्जो हनुरस्य । 'सुवर्णकृतजलपात्रस्य' ॥ भृङ्गारः कनकालुका ॥ ३२ ॥ भ्रिति ॥ बिभर्तिं जलम् । ‘डु भृज्' ( जु० उ० अ० ) 'शृङ्गारभृङ्गारौ च ' ( उ० ३।१३६) इति साधुः ॥ (१) ॥*॥ 'खमुखकुब्जेभ्यो र ः' (वा० ५/२/१०७) । 'कुञ्जरोऽनेकपे केशे कुञ्जरा धातकीद्रुमे । पाटलायां च' इति हेमचन्द्रः ॥ (१०) ॥ ॥ वारयति शत्रुबलम् | ल्युः (३|१|१३४) । 'वा- रणं प्रतिषेधे याद्वारणस्तु मतङ्गजे' इति विश्वः ॥ (११) ॥*॥ करोऽस्यास्ति । इनिः (५॥२॥११५) ॥ (१२) ॥ ॥ एति ईयते वा । 'इणः कित्' ( उ० ३।१५३) इति भः ॥ (१३) ॥ * ॥ 'स्तम्बो गुल्मे तृणादीनामकाण्डद्रुमगुच्छयो: ' (इति विश्वः) । स्तम्बे रमते । 'स्तम्बकर्णयो रमिजपोः' (३।२।१३ ) इत्यच् 'हलदन्तात् –' (६३९) इत्यलुक् ॥ (१४) ॥*॥ पद्मं बिन्दुजालमस्त्यस्य । इनिः (५/२/११५) ॥ (१५) ॥॥ पश्च- दश 'हस्तिनः' || ॥ पूर्णः निवेश: शिबिरं षण्ढे नीति ॥ निविशन्तेऽत्र । ‘विश प्रवेशने' ( तु०प० से ० ) । ‘हलश्च’ (३।३।१२१) इति घन् । 'निवेशः सैन्यविन्यासे न्यासे रङ्गविवाहयोः' इति हैमः ॥ (१) ॥ ॥ शवन्त्यत्र । 'शव गतौ' ( भ्वा०प० से ० ) । बाहुलकात किरच् अन इत्वं च ॥ (२) ॥*॥ (षण्ढे) क्लीबे ॥ * ॥ द्वे 'आगन्तुकसैन्य- वसतेः' ॥ सज्जनं तूपरक्षणम् | सेति ॥ सज्जन्ते (न्त्य) नेन । ' षस्ज गतौ ' ( भ्वा०प० से० ) । ल्युट् (३।३।११७) । सत् शोभनं जन्यतेऽनेन वा । ‘जनी प्रादुर्भावे' ( दि० आ० से ० ) | घञ् (३२३११९) । ‘जनिवध्योश्च’ (७।३।३५) इति न वृद्धिः ॥ (१) ॥ * ॥ उपर- क्ष्यते अनेन । ल्युट् (३।३।११७) ॥ (२) ॥ * ॥ द्वे 'सैन्य- रक्षणाय नियुक्त प्रहरिकादिन्यासस्य' || हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥ हेति ॥ पदातीनां समूहः । 'भिक्षादिभ्योऽण् ' ( ४२ | ३८) । हस्तिनश्च अश्वाश्च रथाश्च पादातं च । सेनाङ्गत्वादेक- वद्भावः (२॥४॥२) ॥*॥ सेनाया अङ्गम् ॥ (१) ॥*॥ चत्वा रोऽवयवा यस्य । 'संख्याया अवयवे तयप् (५१२४२) ॥ * ॥ - नाविकाटविकादीनां पदातावन्तर्भावः । नौकानां रथे- ध्वन्तर्भावः । महिषादीनां गजाश्वेऽन्तर्भावः - इति मुकुटः ॥ एकम् 'सेनाङ्गस्य' || दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥ इभः स्तम्भेरमः पद्मी देति ॥ अतिशयितौ दन्तावस्य | इनि: (५/२/१७५) ॥ (१) ॥*॥ ‘दन्तशिखात् संज्ञायाम् (५|२|११३) इति वल- च् । ‘वले’ (६।३।११८) इति दीर्घः ॥ ( २ ) ॥ ॥ हस्तः झुण्डास्यास्ति । 'हस्ताज्जातौ' (५१२११३३) इतीनिः ॥ (३) ॥*॥ ऎबम् ‘करी’ च ॥ ( ) ॥ * ॥ द्वौ रदावस्य ॥ (४) ॥*॥ अनेकेन करेण मुखेन च पिबति । 'सुपि ' ( ३१२१४) १ - योग रूढित्वात्तस्यैव तथोच्यते' नान्यः इति - मुकुटः ॥ यूथनाथस्तु यूथपः । रिवति || यूथस्य हस्तिवृन्दस्य नाथः ॥ ( १ ) ॥*॥ यूथं पाति | 'आतोऽनुप - ' (३|२१|३) इति कः ॥ (२) ॥ ॥ द्वे 'यूथमुख्य हस्तिनः' ॥ |मदोत्कटो मदकल: मेति ॥ मदेन दानाम्बुनोत्कटो मत्तः ॥ (१) ॥ ॥ मदेन कलते । 'कल शब्दसंख्यानयोः' ( भ्वा० आ० से ० ) अच् (३|१|१३४ ) | मदे सति कलो ध्वनिर्यस्य, इति वा । (२) ॥ ॥ द्वे 'अन्तर्मदस्य हस्तिनः ॥ कलभः करिशावकः ॥ ३५ ॥ केति ॥ कलयति । 'कल गतिसंख्यानयोः' ( चु० उ० से ० ) कलते वा । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से ० ) कलं भाषते वा । 'अन्येभ्योऽपि -' (वा० ३।२।१०२ ) इति डः ॥ (१) ॥*॥ 'कैरभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुतः' (इति मेदिनी) ॥*॥ करिणः शावकः ॥ ( २ ) ॥ * ॥ द्वे 'करि- पोतस्य' ॥ प्रभिन्नो गर्जितो मत्तः प्रेति ॥ प्रकर्षेण भिद्यते स्म । तः (३|२|१०२ ) ॥ (१) ॥ ॥ गर्जयति | 'गर्ज शब्दे ' ( चु०प० से ० ) | अकर्मकत्वा- तू (३१४१७२) कर्तरि क्तः । गर्जों जातोऽस्य | तारकादित्वा - तू (५२३६) इतच् । गर्जितं वारिवाहादिध्वनौ ना मत्त- १ – अन्न करभशब्दस्यानुप्रकृतत्वादनुपयुक्तमेतत् ||