पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्ग: ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । २७५ ( ४ | ३ | १२० ) इत्यण् वा । 'युतकं युगले युक्त संशयेऽपि समाश्रितश्च संबन्धतः कार्यसमुद्भवञ्च | भृत्या गृहीतो विवि- च' इति रभसः । 'युतकं संशये युगे । नारीवस्त्राञ्चले युक्ते | धोपचारैः पक्षं बुधाः सप्तविधं वदन्ति' । स्वपक्षात्प्रभवति । चलताप्रे च यौतके' (इति मेदिनी) । 'यौतकं यौतुकं च पचायच् (३|१|१३४) || एक 'स्वसहायाजातभ तत्’ इति वाचस्पतेरुमध्यमपि । आदिना व्रतभिक्षादिपरिग्रहः यस्य' | ‘भयम्' इति पूर्वाभ्यामपि संबध्यते ॥ ॥*॥ सुदीयते । ‘डुदाञ्’ ( जु० उ० अ० ) | घञ् (३|३| प्रक्रिया त्वधिकारः स्यात् १९) । युगागमः ( ७|३|३३) || ( १ ) | || हियते । कर्मणि ल्युट् (३|३|११३) । 'हरणं यौतकादीनां द्रव्ये भुजे हृता- प्रेति ॥ प्रकर्षाय करणम् | 'कृञः श च ' (३|३|१०० ) । बपि’ (इति मेदिनी) ॥ (२) ॥ ॥ द्वे ('कन्यादानकाले रिङ् (७७४१२८ ) | ‘प्रक्रिया तृत्पादने स्यादधिकारप्रकारयोः’ व्रतभिक्षादौ च दीयमानद्रव्यस्य ) | तत्कालस्तु तदात्वं स्यात् इति हेमचन्द्रः ॥ (१) ||| अधि आधिक्यस्य करणम् । घञ् (३॥३॥१८) ॥ (२) ॥ * ॥ द्वे 'राज्ञां छत्रधारणादि- व्यापारस्य' ॥ तेति ॥ स चासौ कालश्च ॥ ( १ ) ॥ ॥ 'तदा' इत्यस्य भावः ॥ (२) ॥ * ॥ द्वे 'वर्तमानकालस्य' || उत्तरः काल आयतिः । उत्तेति ॥ आयंस्यन्तेऽत्र | ‘यम उपरमे' ( भ्वा०प० अ० ) । क्तिन् (३।३।९४) | आयास्यति वा । यातेर्बाहुल- काङ्क्षतिः । 'आयतिस्तु स्त्रियां दैर्ध्य प्रभावागामिकालयोः' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'उत्तरकालस्य' || सांदृष्टिकं फलं सद्यः सामिति ॥ संदृष्टौ प्रत्यक्षे भवम् । अध्यात्मादित्वात् (वा० ४४२१६०) ठञ् ॥ ( १ ) ॥ * ॥ एकं 'व्यापारानन्तरं जायमानस्य फलस्य ॥ उदर्कः फलमुत्तरम् ॥ २९ ॥ विति ॥ उदते । 'अर्क स्तवने' ( चु०प० से ० ) । घञ् (३।३।१९ ) | उदर्च्यते । 'अर्च पूजायाम्' ( भ्वा०प० से० ) वा । उदृच्यते । 'ऋच् स्तुतौ' ( तु०प० से ० ) वा । घञ् (३|३|१९) । 'उदर्क एण्यत्कालीनफले मदनकण्टके' (इति मेदिनी) ॥(१) ॥*॥ एकं 'भाविनः कर्मफलस्य' ॥ हैमम् अदृष्टं वह्नितोयादि अद्विति ॥ वह्निश्च तोयं चादिर्यस्य | भयहेतुत्वाद्भयम् । आदिना 'हुताशनो जलं व्याधिर्दुर्भिक्षं मरकस्तथा । अतिवृष्टि रनावृष्टिर्मूषिकाः शलभादयः' गृह्यन्ते । अदृष्टहेतुकत्वादह- ष्टम् ॥ (१) ॥ ॥ एकम् 'अयादिकृतस्य भयस्य' | दृष्टं स्वपरचक्रजम् । द्विति || दृश्यते स्म क्तः (३|२|१०२ ) ॥ ( १ ) ॥ * ॥ स्वश्च परश्च स्वपरौ । तयोश्चक्रे सैन्ये । ताभ्यां जातम् । 'पञ्च- म्यामजातौ' (३।२।९८) इति डः ॥ *|| एकं 'स्वपरसै- न्यात् परराष्ट्रजाचौराट विकादेः परचक्राद्दाहविलो- पादेर्भयस्य' ॥ चामरं तु प्रकीर्णकम् । चेति ॥ चमति, चम्यते, वा । अनेन वा । 'चमु अदने' ( भ्वा० प० से ० ) । 'अर्तिकमिभ्रमिचमि - ' ( उ० ३।१३२ ) इत्यमरः । 'चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः' (इति मेदिनी) । 'चमरश्चामरे दैये चमरी तु मृगान्तरे' इति हैमः ॥ * ॥ प्रज्ञायण (५४१३८) वा | अजादित्वात् (४|१| ४) टाप् । 'चामरा चामरं वालव्यजनं रोमगुच्छकम्' इति रभसः । 'चामरं चामरापि च । दण्डे च बालव्यजने' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ प्रकीर्यते स्म । 'कृ विक्षेपे’ ( तु०प० से ० ) । क्तः (३१२११०२ ) | 'संज्ञायां कन्' (५॥ ३।७५) । 'प्रकीर्णकं चामरे स्याद्विस्तरे ना तुरंगमे' ( इति मेदिनी) ॥ (२) ॥ * ॥ द्वे 'चामरस्य' ॥ नृपासनं तु यद्भद्रासनम् महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥ मेति ॥ अहिरिव | गृहस्थत्वात् आवृताकारत्वाच स्वस्य पक्ष एवाहिः । अहेर्भयम् ॥ ( १ ) ॥ * ॥ 'निजोऽथ मैत्रश्च त्रिति ॥ नृपस्यासनम् ॥ (१) ॥ * ॥ भद्रं च तदासनम् ॥ (२) ॥ ॥ द्वे 'मण्यादिकृतराजासनस्य' ॥ सिंहासनं तु तत् ॥ ३१ ॥ सिंहेति ॥ हेमविकारः | नृपासनम् ॥ ॥ सिंहाकारमा- सनम् | सिंह इव वासनम् ॥ ( १ ) ॥ ॥ एकं 'सुवर्णकृ तराजासनस्य' || छत्रं त्वातपत्रम् छेति ॥ छादयति । अनेन वा । 'छद अपवारणे' ( चु० उ० से० ) । ण्यन्तः | नू (उ० ४१५९) । 'इस्मन् विषु च' (६|४|९७) इति इखः ॥ (१) | | आतपात्रायते । 'आतोऽनुप-' (३|२|३) इति कः ॥ (२) ॥ ॥ द्वे 'छत्रस्य' || राक्षस्तु नृपलक्ष्म तत् । रेति ॥ तत् छत्रम् | नृपस्य लक्ष्म ॥ (१) ॥ ॥ एकं 'नृपच्छत्रस्य' | १ – अनेन कर्मण्युपपद एव कप्रत्ययस्य सर्वैरङ्गीकृतत्वा चिन्त्य- मेतत् । तस्मात् - 'सुपि' (३२॥४) इति मुकुटोक्तं सम्यक् ॥