पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३ ‘भ्रेषू चलने' (भ्वा० उ० से ० ) | श्रेषणम् । घञ् ( ३ | ३ | १८) ॥ (१) ॥ ॥ एकम् 'भ्रंशस्य' || अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । विविक्त विजन च्छन्न निःशलाकास्तथा रहः ॥ २२ ॥ रोपांशु चालि अभ्र इति ॥ भ्रेषादन्यः ॥ (१) | || नियमेन ईयते । ‘परिन्योनणो:-’ (३|३|३७) इनिघज् ॥ (२) ॥ ॥ कल्प- नम् । 'कृपू सामर्थ्य' (भ्वा० आ० से ० ) । घञ् (३॥ ३ ॥१८ ) | लत्वम् (८|२|१८) । 'कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्म- णो दिने' (इति मेदिनी) ॥ (३) ॥ * ॥ दिश्यते | 'दिश अति- सर्जने' ( तु० उ० अ० ) | घञ् (३।३।१९ ) | देशो रूपमस्य । वीति ॥ विविञ्चन्ति जना अत्र | 'विचर् पृथग्भावे' (रु० दिश्यमानस्योचितस्य रूपम् । यद्वा देशनम् । घञ् (३।३।१८)। उ० अ० ) ध्रौव्यार्थत्वाद्गत्यर्थत्वाद्वा 'तोऽधिकरणे च - ' ( ३ | ४ | प्रशस्तं देशनं वा । ' प्रशंसायां रूप (५१३१६६ ) || (४) ७६ ) इति क्तः । ‘विविक्तं त्रिष्वसंपृक्ते रहःपूतविवेकिषु ॥ * ॥ सभ्यगञ्जोऽत्र 'अच् प्रत्यन्वव - ' (५/४/७५) इत्यत्र (वसुनन्दे ना)’ इति मेदिनी ॥ (१) ॥ * ॥ विगतो जनोऽस्मात् ॥ ‘अच्' इति योगविभागादच् । यद्वा संमतमञ्जसा तत्त्वमत्र (२) ॥*॥ छद्यते स्म ‘छद अपवारणे' (चु० उ० से ० ) । क्तः ‘हखो नपुंसके-' (१।२।४७) इति ह्रस्वत्वम् ॥ (५) ॥ ॥ पञ्च (३।२।१०२) । आगमशास्त्रस्यानित्यत्वान्नेट् । छिन्नं तु रहसि 'चित्तस्य' ॥ क्लीचं छादिते वाच्यलिङ्गकम्’ (इति मेदिनी) । मुकुटस्तु——वा दान्तशान्त–' (७।२।२७) इति निपातनात् - इत्याह । तन्न णिजन्तस्य निपातनात् ॥ (३) ॥ ॥ 'शलाका शारिका मद- नशारिका' इति पर्यायः । 'शल्यं श्वाविच्छलाका स्याच्छवो मद- नशारिका' इति तालव्यादौ रभसः । निर्गता शलाकाप्यस्मात् । शलाकाया निर्गतो वा ॥ (४) | || ' तथा ' शब्द: समुच्चये ॥*॥ रह्यते । ‘रह त्यागे’ ( भ्वा०प० से ० ) । असुन् ( उ० ४।१८९) यद्वा रमन्तेऽत्र । 'देशे ह च ' ( उ० ४८२१५) इत्यसुन् । होऽन्तादेशश्च । ‘रहृस्तत्त्वे रते गुह्ये' (इति मेदि- नी) । रभसोऽपि — 'रहो निधुवनेऽपि स्याद्रहो मुझे नपुं- सकम्’ इति ॥ (५) ॥*॥ (६) ॥ उपगता अंशवः किरणा अत्र | 'उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम्' ( इति विश्व है- ममेदिन्यः) ॥ (७) ॥*॥ अलिङ्गे द्वे अव्यये ॥ * ॥ सप्त 'ए- कान्तस्य' ॥ । युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षट् क्षत्रवर्ग: ८ ] पञ्च त्रिषु व्याख्यासुधाख्यव्याख्यासमेतः । पेति ॥ निःशलाकान्ताः पञ्च ॥ अषडक्षीणो यस्तृतीयाद्यगोचरः । अषेति ॥ अविद्यमानानि षड् अक्षीण्यत्र । 'अषडक्षाशि- तंग्वलंकर्मा–’ (५।४।७) इति खः खार्थे ॥ (१) ॥ ॥ एकं 'द्वाभ्यामेव कृतस्य मन्त्रस्य' || रहस्यं तद्भवे त्रिषु । रेति ॥ रहो भवम् । दिगादित्वात् (४१३१५४) यत् । 'रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयवत् ' ( इति मेदिनी ) ॥ (१) ॥ ॥ एकम् 'रहस्यस्य' || समौ विस्रम्भविश्वासौ सेति ॥ विसम्भणम् 'सम्भु विश्वासे' (भ्वा० आ० से ० ) दन्त्यादिः ।.तालव्यादिश्च । घन् (३|३|१८ ) | 'विम्भः केलिकलहे विश्वासे प्रणयेऽपि च’ (इति विश्व मेदिन्यौ) ॥ (१) ॥*॥ विश्वसनम्। ‘श्वस प्राणने’ (अ० प ० से ० ) । घन् ( ३।३।१८) । (२) ॥ ॥ द्वे 'विश्वासस्य' || भ्रेषो भ्रंशो यथोचितात् ||२३|| भ्रयिति ॥ यथोचिताद् यथाप्राप्तात् भ्रंशोऽधःपतनम् । १ - 'तालव्यादिस्तु प्रमादे गतः - इति तु सिद्धान्तकौमुदी ॥ अमर० ३५ 1 रिवति ॥ युध्यते स्म । 'युजिर् योगे' (रु० उ० अ० ) । तः (३।२।१०२) | 'युक्तो युक्ते पृथग्भूते क्लीवं हस्तचतुष्टये' ( इति मेदिनी ) ॥ (१) ॥ * ॥ उपयन्त्यनेन । 'एरच्' ( ३|३| ५६ ) | उपाय एव । 'उपायास्वश्च' (ग० ५।४।३४) इति ठक् ह्रस्वश्च ॥ (२) ॥ * ॥ लभ्यते 'पोरदुपधात्' (३।१९९८ ) इति यत् । 'लभ्यं युक्ते च लव्धव्ये’ (इति मेदिनी)॥(३)॥*॥ भजते फलमनुबध्नाति । 'भज सेवायाम्' (भ्वा० उ० अ० ) । 'ताच्छील्य -' (३।२।१२९) इति चानश् । शानच् (३।२।१२४) वा ॥ ( ४ ) ॥ ॥ अभिनीयते स्म । ‘णीज् प्रापणे' (भ्वा० उ० अ० ) | क्तः (३|२|१०२ ) | अमिनीतेन तुल्यम् । 'अभि नीतं संस्कृतं (ते) च न्याय्ये चामर्षणे (र्षिणि) त्रिषु' इति रुद्रः । 'अभिनीतं त्रिषु न्याय्ये संस्कृतामार्षणोरपि' ( इति मेदिनी) ॥ (५ ) ॥ ॥ न्यायादनपेतम् । ‘धर्मपथ्यर्थ’ (४।४। ९२) 'इति यत् ॥ (६) ॥ * ॥ युक्त/दयः षट् त्रिषु । षट् संप्रधारणा तु समर्थनम् । 'न्यायागतस्य' || समिति ॥ संधारणम् 'वृज् धारणे' (भ्वा० उ० अ० ) व्यन्तः | ‘ण्यास -' (३|३|१०७) इति युच् ॥ ( १ ) ॥ ॥ ११५) ॥ (२) ॥*॥ द्वे 'इदमुचितमेव' इति निश्चयस्य॥ 'अर्थ उपयाच्लायाम्' (चु० उ० से ० ) संपूर्व: । ल्युट् (३|३| अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५॥ शिष्टिश्चाज्ञा च अवेति ॥ 'अव अवलम्बने । कार्यमवलम्ब्य वदनमत्र | १ - विश्व है मसंवाद प्राप्तप्रामाण्यमेदिनीपुस्तके 'युतः' इति पाठ स्योपलम्मेन योग्यत्वेन चात्रास्वोपन्यासः प्रामादिकः ॥