पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः ।. [द्वितीयं काण्डम् शक्तयस्तिस्त्रः प्रभावोत्साहमन्त्रजाः । ध्यात्मसात्करणं भेदः ॥ ( १ ) ॥ * ॥ दमनम्। 'दमु उपशमे शेति ॥ शक्यते जेतुमनया । 'स्त्रियां तिन् ' ( ३|३| ( दि०प० शे० ) । 'अमन्ताङ : ' ( उ० १११४ ) | दण्डः ९४) । शक्तिशब्दवाच्याः ॥ * ॥ भवत्यनेन । 'त्रिणीभुवः - शास्तिः ॥ ( १ ) ॥ * ॥ सामनम् | 'साम सान्त्वप्रयोगे' ( चु० (३ | ३ | २४) इति घञ् । प्रकृष्टो भावः । उक्तं हि —– 'कोशद- उ० से ० ) । बाहुलकात्कनिन् । यद्वा स्यति रोषमनेन । 'षोड- ण्डबलं प्रभुशक्तिः' इति ॥ (१) ॥ ॥ उत्सहतेऽनेन 'षह न्तकर्मणि' ( दि०प० अ० ) । 'सातिभ्यां मनिन्मनिणौ' ( उ० मर्षणे' ( भ्वा० आ० से ० ) | 'हलच' (३|३|१२१) इति ४१५३) इति मनिन् । मुकुटस्तु - 'सामन्दाम हेमन्' इत्या- घञ् । उक्तं हि ‘विक्रमबलमुत्साहशक्तिः' इति ॥ ॥ संध्यादी | दिना निपात्यते - इत्याह । तन्न | उज्वलदत्तादिषु तादृशसू- नां सामादीनां च यथावस्थापनम्, न तु ज्ञानबलं मन्त्रश- त्रादर्शनात् । प्रियवचनादिना क्रोधोपशमनं साम । परस्परोप- क्तिः । ——‘पञ्चाङ्गमन्त्रो मन्त्रशक्तिः' इत्यन्ये ॥ 'तिसृणां काराणां दर्शनं गुणकीर्तनम् । संबन्धस्य समाख्यानमायत्याः शक्तीनाम् ॥ संप्रकाशनम् । वाचां पेशलया साधु तवाहमिति चार्पणम् । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥१९॥ क्षेति ॥ क्षयनम् । ‘एरच्’ (३२३२५६) | अष्टवर्गस्याप | चयः क्षयः ॥ (१) ॥*॥ उपचयो वृद्धिः ॥ (१) ॥॥ उप- चयापचयाभावः स्थानम् ॥ (१) ॥*॥ ‘कृषिर्वणिक्- • पथो दुर्ग सेतुः कुञ्जरबन्धनम् । खन्याकरबलादानं शून्यानां इति सामविधानज्ञैः साम पञ्चविधं स्मृतम्' ॥ (१) ॥ ॥ स्वधनस्य परेभ्यः प्रतिपादनं दानम् ॥ ( १ ) ॥ * ॥ उपा- यतेऽनेन । 'हलच' ( ३1३।१२१) इति घन् । 'उपायः सामभेदादौ तथैवोपगतौ पुमान्' (इति मेदिनी) । उपायानां चतुष्टयम् । अन्यत्र सप्तोपाया उक्ताः । 'साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् | मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकी- च विवेचनम्' इत्यष्टवर्गः ॥*॥ त्रयाणां वर्गः ॥ (१) ॥ ॥ | र्तिताः ॥ इति 'उपायचतुष्टयम् ॥ इति 'नीतिवेदिनां त्रिवर्गः ॥ साहसं तु दमो दण्डः स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् । सेति ॥ सहसि बले भवम् | 'तन्त्र भवः' ( ४ | ३ ॥५२ ) स इति ॥ प्रतापयत्यनेन । 'तप संतापे' (भ्वा०प०अ०) इत्यण् । 'साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धा- ण्यन्तः । ‘पुंसि–’ (३।३।११८) इति घः । प्रतपनं वा । ष्ये' इति हैमः ॥ (१) ॥ * ॥ दमनम् | 'दमु उपशमे' (दि.० भावे घञ् ( ३ | ३|१८ ) ॥ ( १ ) ॥ * ॥ भवत्यनेन । 'त्रिणीभु- प० से ० ) घञ् (३।३।१८) । 'नोदात्तोपदेश - (७१३१३४) वः -' (३|३|२४) इति घञ् । प्रकृष्टो भावः । प्रभवनं वा । इति न वृद्धिः । 'दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च ' भावे घञ् (३|३|१८ ) | ( २ ) || 'अधिक्षेपवमानादेः | इति हेमचन्द्रः ॥ (२) ॥ * ॥ 'जमन्ताङ्कः' (उ० १२११४) । प्रयुक्तस्य परेण यत् । प्राणायये प्र (प्य ) सहनं तत्तेजः समु- 'दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वश्वेऽर्थानुचरे दाहृतम्' इति भरतः । कोशो धनम् । दण्डो दमः सैन्यं च । मथि | प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः' इति हैमः ॥ 'ताभ्यां जातम् । 'पञ्चभ्याम् (६१२१९८) इति डः ॥ * ॥ द्वे ( ३ ) ॥ * ॥ त्रीणि 'दण्डस्य' || 'कोशदण्डजतेजसः' ॥ २७२ भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २० ॥ भयिति । भेदनम् । ‘भिदिर् विदारणे' (रु० उ० अ०) । घञ् (३|३|२८ ) | शन्नोरमात्यादीनामुपायेन परतो विश्वि- साम सान्त्वम् सामेति ॥ 'साम व्याख्यातम् ॥ (१) ॥ ॥ सान्त्वनम् । ३१५६) । घञ् (३३३११८) वा ॥ (२) ॥*॥ द्वे ‘साम्नः ॥ ‘सान्त्व सामप्रयोगे' ( चु० प० से ० ) अंदन्तः । 'एरच्' (३ अथ्रो समौ ।... भेदोपजापौ १ --भेदस्त्रिविधः । तदुक्तम्- 'लेहरागापनयनं संहषोत्पादनं तथा ।. संतर्जनं च मेदशैर्भेदस्तु त्रिविधः स्मृतः' इति । राज्ञो (इतिश्वमेदियौ) ॥ (१) ॥॥ उपांशु जपनम् ‘जप व्य- अथविति ॥ 'भेदो द्वैधे विशेषे स्यादुपजापे विदारणे' द्रोहाय शपथपूर्वकम् ‘अमीषामैकमयं जातम्' इत्यस्यार्थस्य कपट- लेखादीनां राजसदसि प्रक्षेपागाशोऽनुयायिषु लेहस्य परिजनानां क्तायां वाचि' ' जप मानसे च' (भ्वा०प० से ० ) । घञ् (३ च प्रभौ भक्तेरपनयनमित्येकः । अनुयायिनामेव परस्पराभिभवसं- ३॥१८) ॥ ॥ द्वे 'संहतयोद्वैधीकरणस्य' । जननं संहर्षोत्पादनम् इति द्वितीयः ॥॥ दण्डोऽपि त्रिविधः । तदुक्तम्- 'वषोऽर्थग्रहणं चैव परिक्लेशस्तथैव च । इति दण्ड विधान- ज्ञैर्दण्डोऽपि त्रिविधः स्मृतः' इति ॥ परिक्लेशो बन्धनताडनादिः ॥*॥ 'प्रतिदानं तथा तस्य गृहीतस्यानुमोचनम् । द्रव्यादानमपूर्वी च स्वयंप्राइप्रवर्तनम् । देयस्य प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् - उपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥ उपेति ॥ उपधीयते शुद्धिज्ञानमंत्र | 'डुधाञ्' (जुं० उ० अ० ) । 'आतश्चोपसर्गे' (३३११०६ ) इत्यङ् ॥ (१) ॥*॥ आद्येन कामार्थभयग्रहः ॥ * ॥ एक 'राज्ञा धर्मार्थकामभ- यैरमात्यादेः परीक्षणस्य ॥ इति मुकुटे विशेषः || १ - अदन्तप्रतिज्ञा मध्ये ऽस्य पाठाभावादिदमसंगतम् ॥