पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] पितृभ्यः सदा भवान् । ददाति तेन नाम नारदेति भवि- ष्यति' इत्यागमः | नारं नरसमूहं द्यति कलहेनेति वा । मुरिदं नरमज्ञानम् | तक्ष्यति ज्ञानोपदेशेनेति वा । 'दो अव खण्डने' (दि० प० अ०) । कः (३१२१३ ) ॥ ( १ ) ॥ ॥ आयेन तुम्बुरुभरतपर्वतदेवलादयः । सुराश्च ते ब्रह्मा- दिपुत्रत्वादृषयश्च । षष्टीसमासो वा ॥ एकम् 'देवर्षेः' ॥ स्यात्सुधर्मा देवसभा पञ्चैते देवतरवो मन्दारः पारिजातकः । ( स्यादिति ॥ ) शोभनो धर्मोऽस्याम् । 'धर्मादनिच् केव- संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥ लात्' (५४|१२४) | 'डावुभाभ्याम् (४|११३) इति पक्षे पञ्चेति ॥ ( एते पश्च देववृक्षाः) मन्दयते मोदयति । डाप् । 'अनो बहुव्रीहेः' (४/१/१२) इति डीप् (४|११५) | 'मदि स्तुतिमोदमदस्वप्न कान्तिगतिषु' (भ्वा० प० से० ) | न ॥ (१) ॥ ॥ सह भान्त्यस्याम् । 'सभा राजामनुष्यपूर्वा' | 'अजिमदिमन्दिभ्य आरन्' ( उ० ३११३४ ) | मन्दा आरा ( २|४|२३ ) इति निपातनादङ् | देवानां सभा आस्थानगृहम् | वारा अस्य, सरलत्वादिति वा । ('मन्दारः स्यात्सुरद्रुमे । ॥ ( २ ) ॥ * ॥ द्वे 'देवसभायाः ॥ पारिभद्रेर्कपर्ण च मन्दारो हस्तिधूर्तयोः ) ॥ (१) ॥॥ पीयूषममृतं सुधा ॥ ४८ ॥ पारिणोऽच्चेजतः । ततः स्वार्थे कन् (५१३१८७) । यत्तुत (पीयूषमिति ॥) पीध्यते | ‘पीय' इति सौत्रो धातुः । पारिजातो जन्यत्वेनास्यास्ति । अशआयच् (५।२।१२७)। 'पीयेरूषन्' ( उ० ४।७६) । बहुलवचनात्पक्षे गुण: । 'स्या- पारिजातः समुद्रः | 'तत्र भवः' ( ४ | ३|५३ ) इयणि पारिजा- त्पेयुषं च पीयूषं नवक्षीरेऽमृतेऽपि च ' इति हारावली | |तः इति मुकुटः | तन्न | वृद्धाच्छय (४|२|११४) अपवा- 'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते ॥ (१) ॥ ॥ न त्रि- दस्य सत्त्वादणोऽप्रसङ्गात् । वैयर्थ्यात् जन्यस्यैव नामनिर्व- यन्तेऽनेन । 'तनिमृङ्ख्यां किञ्च' (उ० ३१८८) इति तन् । चनासिद्धेश्च । ('पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे ) ॥. 'अमृतं यज्ञशेषे सात्पीयूषे सलिले घृते । अयाचिते च ( १ ) ॥ ॥ सम्यक् तनोति पुष्पाति । 'ज्वलिति-' (३|१| मोक्षे च ना धन्वन्तरिदेवयोः ॥ (२) ॥ ॥ सुखेन धीयते । १४० ) इति सूत्रे तनोतेरुपसंख्यानात् णः । सम्यक्तन्यन्ते 'धेट् पाने' (भ्वा० प० अ०) । 'आतश्चोपसर्गे' (३|३|| पुष्पाण्यस्मिन्नित्यधिकरणे 'हलथ' (३|३|१२१) इति घन् १०६) इति कर्मण्यङ् । यत्तु – अधिौ (३।३।१०४, ५, वा । ('संतानः संततौ गोत्रे स्यादपत्ये सुरद्रुमे ॥ ( १ ) ६) कारकाधिकारः (३|३|१९९३) निवृत्तः इति मुकुटः । ॥॥ कल्पः संकल्पितोऽर्थः तस्य वृक्षः । जन्यजनकभावसंबन्धे तदाकरविरुद्धम् । द्वितीयभावग्रहणस्य (३|३|९५) कारका- षष्ठी ॥ (१) ॥ ॥ चन्दयति | 'चदि आह्लादने' (भ्वा०प० धिकारनिवृत्त्यर्थत्वात्' - इति हेतुरपि स्वरूपासिद्धः । 'अभि- से० ) ण्यन्तः (३|१|२६) युः (३।१११३४ ) । हरेश्चन्दनः । विधौ भावे-' (३।३।३४) इत्यस्याऽनुवर्तनात् । यदपि - 'हरिचन्दनमस्त्री स्यात्रिदशानां महीरहे । नपुंसकं तु गो- सुष्टु दधाति पुष्णाति शरीरमिति पचायजन्तात् (३|१|१३४) शीर्षं ज्योत्स्ना कुकुमयोरपि ॥ ( १ ) ॥ ॥ पश्चानां 'देववृ- टाप् (४|११४) इति तदपि न । नित्यत्वादन्तरङ्गत्वाञ्चैकादे- क्षाणाम्' एकैकम् ॥ शेऽदन्तत्वाभावेन टाबयोगात् । एकादेशस्य पूर्वान्तत्वेन | सनत्कुमारो वैधात्रः ग्रहणात्सस्यालोपप्रसनाच्च । 'आतश्चोपसर्गे' (३।१।१३६) कप्रत्ययो वक्तुमुचितः । ('सुधा गङ्गेष्टिका ह्योर्मूर्खालेपाट- तेषु च ) ॥ (३) ॥ ॥ त्रीणि 'अमृतस्य' || मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका | मन्दाकिनीत्यादि ॥ मन्दमकितुं शीलमस्याः । 'अक कुटिलायां गतौ' (भ्वा०प० से ० ) । 'सुपि - ' ( ३१२।७८) इति णिनिः ॥ (१) ॥॥ वियति वियतो वा गङ्गा ॥ (२) ॥*॥ स्वः स्वर्गस्य नदी । पूर्वपदात्संज्ञायाम् (८१४१३) इति णत्वम् ॥ (३) ॥*॥ सुराणां दीर्घिकेव ॥ (४) ॥ ॥ चत्वारि 'देवगङ्गाय ॥ व्याख्यासुधाख्यव्याख्यासमेतः । २१ पणे' (स्वा० उ० अ०) । 'मिपीभ्यां रु: ' ( उ० ४।१०१ ) । 'मापो रुरिश्च' इति मुकुटः | तन | उज्ज्वलदत्तादावस्य सूत्रस्थानुपलब्धेः ॥ (१) ॥ ॥ सुमेरुरित्युपसर्गान्तर निवृत्त्य र्थमुक्तम् ॥ (२) ॥ ॥ हेनोऽद्रिः ॥ (३) ॥॥ रत्नानि सानावस्य ॥ (४) ॥॥ सुराणामालयः ॥ (५) ॥ ॥ पश्च 'मेरोः' ॥ मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः ॥ ४९ ॥ मेरुरित्यादि || मिनोत्युष्चत्वाज्योतींषि । 'डुमिञ् प्रक्षे- सनत्कुमार इत्यादि || सनत् नित्यं कुमारः ॥॥ 'सनत्कुमार:' अपि । यद्वा 'हंसगो गृहिण: स- नत्' इति ब्रह्मपर्याये रभसः । तस्य कुमारोऽपत्यम् । द न्त्यादिः ॥ (१) ॥॥ विधातुरपलम् । अग् (४|१॥९२) ॥ (२) ॥ ॥ वैद्यसंहिताप्रणेतृत्वात्स्व वैद्य पर्यायसंनिधौ कथनम् । द्वे 'ब्रह्मपुत्रस्य' ॥ स्वर्वेद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१ ॥ स्ववैद्यावित्यादि ॥ स्वः स्वर्गस्य वैद्यौ ॥ (१) ॥*॥ अश्विन्याः सुतौ ॥ (२) ॥३॥ न सत्यं ययोस्तावसत्यौ, न असत्यौ । 'नम्रानपाद्-' (६१३१७४) इति नमः प्रकृति- भावः ॥ ( ३ ) ॥ ॥ प्रशस्ता अनाः संन्ति ययोः । इनिः