पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः ।

२०

[ प्रथमं काण्डम् न्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः । जीवन्त्यां सिंहपुच्छयां | ॥*॥ भिनत्ति | ‘विदिभिदिच्छिदेः कुरच्' (३।२।१६२) । च इन्द्रपुत्र्यां च ) ॥ (१) ॥ ॥ पाकशासनस्यापत्यम् । 'अत इञ्’ (४॥१॥९५) ॥ (२) ॥ * ॥ द्वे 'इन्द्रपुत्रस्य' || ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४६ ॥ (ऐरावत इति II) इराउन सत्यस्मिन् । मतुप् (५१२१९४) ईरावत्यब्धौ भवः | 'तत्र भवः' ( ४ | ३ | ५३ ) इल्यण् । ('ऐरावतोऽभ्रमातङ्गे नारङ्गेलकुद्रुमे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजुः दीर्घशरासने') ॥ (१) ॥॥ अभ्रं मेघः, तदात्मको मातङ्गः । यत्तु - 'कर्मकर्तरि चायमिष्यते, इत्यत्र चकारः कर्तरीयनु- कर्षणार्थः' तेनाकर्म कर्तर्यपि भवति, इति वामनः - इति मुकुटे- नोक्तम् । तन्न । भाष्येऽस्मार्थस्यादर्शनात् । निष्कलत्वाच्च । दिना किरच् ॥ (४) ॥ ॥ पुनाति । ‘अच इः' (उ० ४। 'भिदिरम्' इति पाठे तु 'इषिमदि- ' ( उ० ११५१ ) इत्या- १३९ ) ॥ ( ५ ) ॥ ॥ शतं कोटयो धारा अस्य ॥ (६) ॥॥ स्निहि' ( उ० १११० ) इति उः । ( 'स्वरुः पुमान् यूपखण्डे स्वरति । 'स्व शब्दोपतापयोः' (भ्वा० प० अ० ) । 'रास्त्र - मिदुरेऽप्यध्वरे शरे ) ॥ ॥ शोभनान्यरूंषि धारा अस्त ( स्वरुस् ) सान्तोऽपि ॥ (७) ॥ ॥ शाम्यत्यरीन् । अन्त- र्भावितण्यर्थाच्छमेर्वन् । ( उ० ४४९४ ) । शं शुभमस्यास्य- भेदत्वात् इति वा । 'कंशंभ्याम् -' (५१२११३८) इति पक्षद्वयेऽपि दन्त्योष्ठ्यः ॥ ॥ ‘शम्ब संबन्धने’ चुरादिः (प० से ० ) । (शम्बयति संबध्नाति शत्रून्' इति विग्रहे तु (शम्बः) पवर्गतृतीयान्तः । 'शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पवौ । शुभान्विते त्रिषु ॥ ॥ सम्बयतेः ( चु० प० से० ) विग्रहे तु ( सम्बः ) दन्त्यादिरपि । 'तालव्या अपि दन्त्याच रोधने' ( खा० प० से ० ) । असुन् ( उ० ४|१८९ ) दम्भ- सम्बसूकरपांसवः' इत्यूष्मविवेकः ॥ ( ८ ) ॥ ॥ 'दम्भु सि रोधने अलिः समर्थः । 'अलं भूषणपर्याप्तिवारणेषु' ( भ्वा०प० से ० ) | इन् (४/१९८ ) | दोति खेदयति । 'दम्भु दम्भने ' ( खा० प० से० ) | औणादिक ओलिरिति वा ॥ (९) ॥ ॥ अश्नाति, अश्यतेऽनेनेति वा 'अर्तिसृधृधम्य शाकपार्थिवादिः (२।१।६९)। अभ्र आकाशे मेघे वा विद्य- मानो मातङ्ग इति वा ॥ (२) | || इरया उदकेन वणति 'वण शब्दे' ( भ्वा० प० से ० ) पचायच् (३|१|१३४) । इरावणः । ततः प्रज्ञाद्यण् (५॥४१३८ ) | इरा सुरा वनमुदकं यस्मिन् । ‘पूर्वपदात्–’ (८|४|३) इति रावणे भवः । ‘तत्रभवः’ (४।३।५३) इत्यण् । स्वामी तु– इरावणे भवः । ‘तत्र भवः’ (४।३।५३ ) इत्यण् । 'विभाषौषधि' (८।४।६) इति वा णत्वम्-इति । तन्न । 'ऐरावन' इत्यस्यापि प्राप्तेः ॥ (३) ॥*॥ अभ्रे खे माति, न भ्राम्यति वा, मन्थर- `गामिनीत्वात् । बाहुकलादुः । अभ्रमोर्वल्लभः ॥ (४) ॥ ॥ चत्वारि 'इन्द्रहस्तिनः' ॥ वः । हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिईयोः ॥ ४७ ॥ हादिनीत्यादि ॥ हादतेऽवश्यम् । 'ह्राद अव्यक्ते शब्दे' ( भ्वा० आ० से ० ) । आवश्यके णिनिः (३|२|७८) । हा- | म्यस्यतिहृभ्यो निः' (२|१०२) ॥ ॥ इहं 'वज्राशनिः' इति दोऽस्त्यस्या इति वा । इनिः (५/२/११५) 'हादिनी वज्र- | समुदितमपि बोध्यम् । 'वज्राशनिं विदुर्वज्रम्' इति त्रिका- विद्युतोः' ॥ (१) ॥ ॥ वजति | 'वज गतौ' ( भ्वा०प० ण्डशेषात् । 'अथ वज्राशनिर्द्वयोः' इति नामनिधानाच ॥ (१०) ॥॥ दश 'वज्रस्य' || व्योमयानं विमानोऽस्त्री से० ) । 'ऋजेन्द्र - ' ( उ० २१ २८ ) इति रन् ॥ ॥ अस्त्री इति पूर्वोत्तराभ्यामन्वेति । संनिधानाविशेषात् । 'अस्त्रियौ वज्रकुलिशौ' इति संसारावर्ताच्च । 'वज्रोऽस्त्री' इति वक्ष्यमाणं तस्यैवानुवादः । ( 'वज्रं स्याद्वालके धात्र्यां क्लीवं योगान्त रे पुमान् । वज्रा बुह्यां गुडूच्यां च वज्री स्रुह्यन्तरे स्मृता । दम्भोलौ हीरकेऽप्यस्त्री’ ) ॥ (२) ॥ ॥ 'कुलिईस्तो भुजादलः' इति त्रिकाण्डशेषः । कुलौ शेते । 'अन्येभ्योऽपि ' ( वा० ३|२|१०१ ) इति डः । कुलिनः पर्वतान् श्यति वा । 'शो तनूकरणे’ ( दि॰ प० अ० ) । ‘आतोऽनुप-' (३|२|३) इति कः । कुत्सितमीषद्वा लिशति । 'लिश अल्पीभावे' ( तु०प० से० ) । 'इगुपध-' (३|१|१३५) इति 'कुलिशो न स्त्रियां प्रोक्तो दम्भोलो, ना झषान्तरे ? ॥ (३) कः । व्योमयानमित्यादि || व्योम्नि यान्त्यनेन | करणे ल्युट् (३|३|११७) | व्योम याति । ‘कृत्यल्युटः-’ (३।३।११४) इति कर्तरि युग इति वा ॥ (१) ॥*॥ विशिष्टं मानयन्त्य- नेन । 'पुंसि संज्ञायाम्' (३|३|११८) इति करणेघः । ‘घञ्’ इति मुकुटः । तन्न । परत्वालयुगप्रसङ्गात् | घस्तु करणाधि- करणयोविहितः । विशेषेण मान्त्यस्मिन्निति वा । अधिकरणे ल्युट्ट (६।३।११७) । विगतं मानमुपमास्येति वा । 'विमानो व्योमयाने च सप्तभूमिगृहेऽपि च । घोटके यानमात्रे च पुंनपुंसकयोर्मतः ॥' (२) ॥ ॥ द्वे 'देवरथस्य' ॥ नारदाद्याः सुरर्षयः । १ - इरावती कश्यपजानपत्या पुलहप्रिया, तया संभृतत्वाद्वा -- | (नारदाद्या इति ॥ ) नरस्य धर्म्यम् । 'नराच्चेति वक्त- तथा चागम:--'इरावत्या भृतः पुत्रस्यार्थे ऐरावतस्ततः" इति । इत्यपि मुकुटः ॥ २ – मितद्वादित्वम् (वा० ३१२११८० ) तु युक्तम् ॥ | व्यम्' ( वा० ४|४|४९ ) इत्यण् (ञ् ) | नारं ददाति । ‘आतो- अनुप - ' (३१२१३) इति कः । यद्वा 'नारं पानीयमित्युक्तं तत्,