पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० ख्याने पन्थयितुं शीलः । 'पथि गतौ' चुरादिः । णिनिः ( ३ | २।७८) । 'परि' शब्दश्च प्रकृते 'दोषाख्याने निरसने पूजा- व्यायोश्च भूषणे' (इति मेदिनी) ॥ (१९) ॥ * ॥ ऊनविंशतिः ‘शत्रोः' ॥ अमरकोषः । वयस्यः स्निग्धः सवयाः वेति ॥ वयसा तुल्यः । 'नौवयोधर्म - ' (४|४|११) इति थत् ॥ (१) ॥*॥ स्निह्यति 'स्निह प्रीतौ ' ( दि० प० से ० ) । ‘मतिबुद्धिपूजार्थेभ्यश्च' (३|२|१८८) इति चाद्वर्तमाने क्तः ॥ (२) ॥ * ॥ समानं वयोऽस्य । 'ज्योतिर्जनपद-' (६३/८५) इति समानस्य सः ॥ (३) ॥ * ॥ त्रीणि 'तुल्यवयसः' ॥ अथ मित्रं सखा सुहृत् । [ द्वितीयं काण्डम् म्' (इति मेदिनी) ॥ ( ६ ) ॥ * ॥ गूढश्चासौ पुरुषश्च ॥ (७) ॥ ॥ सप्त 'चारपुरुषस्य' || सख्यं साप्तपदीनं स्यात् सेति ॥ सख्युर्भावः कर्म वा । 'सख्युर्यः' (५॥१॥१२६) ॥ (१) ॥*॥ सप्तभिः पदैरवाप्यते | 'सप्तपदीयम्' (५) २।२२) इति साधु ॥ (२) ॥ ॥ द्वे 'सख्युर्धर्मकर्मणोः ॥ अनुरोधोऽनुवर्तनम् ॥ १२ ॥ अन्विति ॥ अनुगम्य रोधनम् ‘रुधिर् आवरणे' (रु० उ० से ० ) । घञ् (३।३।१८) ॥ ( १ ) ॥ * ॥ अनुगम्य वर्तनं चि त्तांराधनम् ॥ (२) ॥*॥ द्वे 'आराध्यादेरिष्टसंपादनस्य' ॥ यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्च आप्तः प्रत्ययितस्त्रिषु ॥ १३ ॥ आप्त इति ॥ आप्यते स्म । 'आप्ऌ व्याप्तौ ' ( खा० प० संजातोऽस्य । तदस्य संजातम् - ' (५|२|३६) इतीतच् । अ०) । क्तः (३।२।१०२ ) ॥ ( १ ) || प्रत्ययो विश्वासः 'प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु' इति विश्वः ॥ (२) ॥ * ॥ द्वे 'विश्वासाधारस्य' | सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । स्युमहूर्तिक मौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥ अथेति ॥ मेद्यति । 'जिमिदा स्नेहने' ( दि० प० अ० ) सांवेति ॥ संवत्सरं वेत्ति | 'तदधीते तद्वेद' (४/२/५९) ‘अमिचिमिदिशसिभ्यः ऋ: ( उ० ४/१६४) (न् ( उ० इत्यण् ॥ ( १ ) ॥ * ॥ ज्योतिर्नक्षत्रायधिकृत्य कृतो ग्रन्थः । ४।१५९)–इति मुकुटश्चिन्त्यः ॥ (१) ॥ ॥ समानः ख्यायते | 'अधिकृत्य कृते प्रथे' ( ४ | ३१८७) इत्यण् | संज्ञापूर्वकत्वान्न लोकैः । ‘समाने ख्यः सः चोदात्तः ' ( उ० ४|१३७) इतीण् | बृद्धिः । ज्योतिषमधीते वेद वा । 'त्यादि-' (४२६०) स च डित् । टिलोपः (६|४|१४३ ) | 'नौ व्यो यलोपः' इत्य- तोऽनुवर्तनाद्यलोपः समानस्य सभावः ॥ ( २ ) ॥ * ॥ शोभनं हृदयमस्य । 'सुहृद्दुहृदौ-' (५|४|१५०) इति साधुः ॥ (३) ॥ * ॥ त्रीणि 'मित्रस्य' | इति ठक् ॥ (२) | || दैवं प्राकृतं शुभाशुभं कर्म जानाति । 'आतोऽनुप - ' (३|२|३) इति कः ॥ ( ३ ) ॥ ॥ गणयति । 'गण संख्याने' (चु० उ० से ० ) | ण्वुल् (३।१।१३३) ॥ (४) ॥ * ॥ मुहूर्तम् (अधिकृत्य कृतं प्रन्थम्) अधीते । प्राग्वदण्- ठकौ ॥ (५) ॥॥ ज्ञानमस्यास्ति | इनिः ॥ ( ६ ) ॥ ॥ ५/२/११५) ॥ (७) ॥ ॥ कृतान्तं वेत्ति | उक्थादिठक् (४४२॥६०) ॥ (८) ॥॥ अष्टौ ‘ज्यौतिषिकस्य’ ॥ तान्त्रिको ज्ञात सिद्धान्तः ॥ तेति ॥ तत्रं सिद्धान्तमधीते वेद वा । प्राग्वट्ठक् (४॥२॥ ६०) ॥ (१) ॥ ॥ ज्ञातः सिद्धान्तो येन ॥ (२) ॥*॥ द्वे 'तत्त्वार्थज्ञातुः' ॥ सनी गृहपतिः समौ । सेति ॥ समस्यास्ति । इनि: (५/२/११५) | 'सत्रमा- च्छादने यज्ञे सदादाने च कैतवे' इति विश्वः ॥ ( १ ) ॥*॥ | गृहस्य पतिः ॥ ( २ ) ॥ * ॥ द्वे 'सदान्नादिदानकर्तुगृह- स्थस्य ॥ लिपिंकरोऽक्षरचणोऽक्षरचुञ्जुश्च लेखके ॥ १५ ॥ येति ॥ अर्हति । 'अर्ह पूजायाम् ( भ्वा०प० से ० ) । अच् (३।१।१३४) । यो योऽर्हः । यथार्हं वर्णो रूपमस्य । ‘वर्णः स्याद्भेदरूपयोः' इति धरणिः ॥ ( १ ) ॥ * ॥ प्रकर्षेण नि- धीयते ज्ञेयमत्र । 'उपसर्गे घो: कि : ' ( ३।३।९२) प्रणिधि- लीति ॥ लिपि करोति । 'दिवा विभा - ' (३|२|२१ ) इति र्याचने चरे’ (इति हैमः) ॥ (२) ॥ ॥ अपसर्पति | 'सृप्ट 'तेन वित्तः - ' (५/२/५६) इति चणप् ॥ (२) ॥ ॥ एवम् टः ॥ * ॥ एवं 'लिबिंकरः' अपि ॥ (१) ||| अक्षरैर्वित्तः । गतौ’ ( भ्वा० प० से॰ )। अच् (३॥१॥१३४) ॥ (३) ॥*॥ ‘अक्षरचुचुः' अपि ॥ (३) ॥ * ॥ लिखति । ‘लिख अक्षरविन्या- चरति । ‘चर गतौ’ (भ्वा० प० से॰) । अच् (३।१।१३४) । से' (तु० प० से ० ) । 'शिल्पिनि ध्बुन्’ (३।१।१४५)। ण्वुल् 'चरोऽक्षद्यूतभेदे च भौमे चारे त्रसे चले' (इति मेदिनी) ॥ (४) ॥*॥ प्रज्ञाद्यणि (५।४।३८) 'चार:' ॥ 'चारः (३॥१॥१३३) वा ॥ (४) ॥*॥ चत्वारि 'लेखकस्य' ॥ पियालवृक्षे स्याद्गतौ लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ | ॥ * ॥ स्पशति । 'स्पश लिखीति | लिख्यते स्म । तः ( ३ | २|१०२ ) ॥ * ॥ (३ | १ | १३४ ) | 'स्पशः स्यात्संपराये च प्रणिधावपि पुंस्यय | अक्षराणां विन्यासः ॥ * ॥ लिखितं चाक्षरविन्यासश्च । अनयोः अपि ॥ बन्धापसर्पयो : ' ( इति मेदिनी) ॥ (५) बाधन स्पर्शनयो : ' ( भ्वा० उ० से ० ) अच् V