पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रवर्ग: ८] : व्याख्यासुधाख्यव्याख्यासमेतः । कः' (वा० ३।३।५८) । स्थानां दाराणां पतयः पालकाः उदासीनः परतरः स्थपतय एव । चतुर्वर्णादित्वात् (वा० ५११/१२४) खार्थे ध्यञ् । 'स्थपतिः कबुकिन्यपि ' ( इति मेदिनी) ॥ (३) ॥ ॥ सुविदन्ति । 'इगुपध-' (३|१|१३५) इति कः | सुविदा (५४३८) स्वार्थेऽण् । यद्वा सुवेदनम् । संपदादि विप् ( वा० ३।३।१०८ ) | सुविद् सुज्ञान मस्त्येषाम् । ज्योत्स्नादित्वात् (वा० ५ | २|१०३) अण् | या सुविज्ञाश्चतुराः स्त्रियस्तासामिमे रक्षकाः । 'तस्येदम्' ( ४ | ३ | १२०) इत्यण् ॥ (४) || || चत्वारि 'राज्ञां रुयगारे बही रक्षाधि कृतस्य ॥ शण्ढो वर्षवरस्तुल्यौ शेति ॥ शाम्यति शिश्नाभावात् । 'शमु उपशमे' ( दि० प० से० ) । ‘शमेढः’ (उ० १९९९ ) । 'शद: क्लीबस्तु कञ्चुकी' इति ( तालव्यादौ ) रभसः । 'शण्ढः स्यात्पुंसि गो- पतौ । आकृ॒ष्टाण्डे वर्षवरे तृतीयप्रकृतावपि ' (इति मेदिनी) । ( शण्ढषण्ढौ तु सौविदौ । वन्ध्यपुंसीद्वरे क्लीबे' इति हैमः) ॥ (१) ॥*॥ बृणोति । 'वृञ् वरणे' ( स्वा० उ० से ० ) । वरति 'वर आवरणे' ( ) वा । अच् (३।१।१३४) । वर्षस्य रेतःपातस्य वरः । 'ये त्वल्पसत्त्वाः प्रथमाः क्लीवाश्च स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः’ ॥ (२) ॥*॥ द्वे ‘अत्यन्तान्तर्महल्लकानाम् ॥ सेवकार्थ्यनुजीविनः | सेवेति ॥ सेवते | 'सेवृ सेवने' ( भ्वा० आ० से ० ) । ण्वुल् (३|१|३३) | 'सेवकस्तु प्रसेवे ना वाच्यलिङ्गोऽनुजी- विनि’ (इति मेदिनी) ॥ (१) ॥ * ॥ अर्थोऽसंनिहितोऽस्यास्ति । ‘अर्थाच्चासंनिहिते’ (५।२।१३५) इतीनि: । 'अर्थी न्याचके स्यात्सेवके च विवादिनि' (इति मेदिनी) ॥ (२) ॥ * ॥ अनुजीवितुं शीलः। ‘सुपि - (३|२|७८) इति णिनिः ॥ (३) ॥ * ॥ त्रीणि 'सेवकस्य' ॥ पुमा- २६९ - विति ॥ अतिशयितः परः परतरः । उदास्ते । 'आस उपवेशने' ( अ० आ० से ० ) | लटः शानच् (३३२११२४) । 'ईदासः' (७१२१८३) इति ईत्वम् ॥ ( १ ) ॥ * ॥ एक 'शत्रु- मित्राभ्यां परस्य राज्ञः' ॥ पाणिग्राहस्तु पृष्ठतः । पेति ॥ पाणि पश्चात्पदं गृह्णाति । 'कर्मण्यण्' (३।२।१ ) | 'सैन्यपृष्ठे पुमान् पाणिः पश्चात्पदजिगीषयोः' इति विश्वः ॥ (१) ॥॥ एकं 'जिगीषोः पृष्ठभागस्थितस्य राज्ञः ॥ रिपौ वैरिसपनारिद्विषद्वेषणदुहृदः ॥ १० ॥ द्विद्विपक्षाहितामित्र दस्युशात्रवशत्रवः । अभिघातिपरारातिप्रत्यार्थपरिपन्थिनः ॥ ११॥ रीति ॥ रपति दोषम् । 'रप व्यक्तायां वाचि' (भ्वा०प० से०) । ‘रपेरिच्चोपधायाः' (उ० ११२६) इति कुः ॥ (१) ॥*॥ वीरस्य कर्म भावो वा | युवादित्वात् (५|१|१३० ) -वैर मैथुनि- कयोः (४ | ३ | १२५) इति निर्देशाद्वाऽण् | वैरमस्यास्ति । इनिः (५।२।११५) ॥ (२) ॥ * ॥ सपत्नीव | ‘व्यन् सपत्ने' (४।१। १४५ ) इति निर्देशादकारः ॥ ( ३ ) ॥ ॥ इयर्ति विरोधम् | 'ऋ गतौ' ( जु० प० अ० ) । 'अच इः' (उ० ४८११९) ॥ (४) ॥ * ॥ द्वेष्टि 'द्विष अप्रीतौ' (अ० उ० अ०) 'द्विषोऽमित्रे’ (३।२।१३१) इति शतृ ॥ (५) ॥ ॥ द्वेषशीलः | 'क्रुधमण्डा- र्येभ्यश्च (३।२।१५१ ) इति युच् ॥ ( ६ ) || दुष्टं हृदय- मस्य | 'सुहृद्दुहृदौ मित्रामित्रयोः' (५॥४॥१५०) इति साधुः ॥ (७) ॥ * ॥ द्वेष्टि | क्विप् (३।२।६१) ॥ (८) ॥ ॥ विरुद्धः पक्षोऽस्य । 'पक्षो मासार्धके पावें ग्रहे साध्यविरोधयोः’ (इति विश्वमेदिन्यौ) | विविधः पक्षोऽस्य वा ॥ ( ९ ) ॥ ॥ न हित- मस्मात् ॥ (१०) ॥ * ॥ अमति गच्छति । 'अम गतौ' (भ्वा० प० से० ) 'अम रोगे' ( चु० उ० से ० ) 'अमेर्द्विषति चित्' ( उ० ४११७४) । इतीत्रन् ॥ (११) || दस्यति । 'दसु उपक्षये' | ( दि०प० से ० ) । 'यजिम निशुन्धिदसिजनिभ्यो युच्' (उ० ३(२०) बाहुलकादनादेशस्य (७|१|१) अभावः ॥ (१२) ॥ ॥ शातयति । 'रुशातिभ्यां कुन्' ( उ० ४।१०४) ॥ (१३) ॥ ॥ शत्रुरेव । प्रज्ञाद्यण् (५॥४॥३८) ॥ (१४) ॥*॥ अभिहन्तुं शीलः । 'सुपि- ' (३१२१७८) इति णिनिः ॥ ॥ 'द्वेष्योऽभियातिरमित्रः' इति रत्नकोशः । तत्राभियातेः तिच् (३।३।१७४) । बाहुलकात्तिर्वा ॥ (१५) ॥*॥ पिपर्ति रोषम् । ‘प पालनपूरणयोः' ( जु० प० से॰ ) । अच् (३।१। १३४) मित्रमतः परम् ॥ ९ ॥ मीति ॥ मेयति । ‘ञिभिदा स्नेहने' ( दि० प० से ० ) 'अमिचि मिदिशसिभ्यः कः ( उ० ४१६४ ) - हूनू ( उ० ४ | ॥ (१६) ॥॥ न राति सुखम् । 'रा दाने' (अ० प० १५९) — इति मुकुटः । तन्न । गुणप्रसङ्गात् । सूत्रस्य सत्त्वा- अ०) । क्तिच् (३।३।१७४) तिर्वा ॥ (१७) ॥ ॥ प्रतिकू- च । ‘मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि स्त्रियां गन्धद्रव्ये लमर्थयितुं शीलः ‘अर्थ याच्या याम्' ( चु० उ० से ० ) । दैत्यान्तरे पुमान्’ (इति मेदिनी) ॥ (१) ॥*॥ अतः शत्रोः | 'सुपि - ' (३१२।७८) इति णिनिः ॥ (१८) ॥*॥ परि दोषा- ॥ * ॥ एकम् 'मित्रस्य' ॥ १–'अनुनासिकपरत्वाभावादनादेशो न इति तु भाष्यसिद्धान्तः ॥' विषयानन्तरो राजा शत्रुः वीति ॥ शातयति ‘श शातने' (भ्वा०प० अ० ) | ण्यन्तः । ‘रुशातिभ्यां कुन्’ ( उ० ४११०४) । 'बहुलमन्य- त्रापि’ ( उ० १८० ) इति णिलुक् | - शदेः 'जञ्चादयश्च' (उ० ४।१०२) इति रुः ह्रस्वश्च — इति मुकुटः | तन्न । उक्त- रीत्या निर्वाहात् ॥ (१) ॥ * ॥ एकं 'स्वदेशाव्यवहितदे- शस्य राज्ञः' ॥