पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् २६८ प्रधानः स्यात्' इति पुंस्काण्डे बोपालितात् ॥ (२) ॥ * ॥ द्वे क्षणे | राजरक्षिणि चिहे च वीरमर्दनकेऽपि च ॥' इति विश्व - 'प्रधानस्य' । त्रीणि कर्मसहायानाम्- इत्येके ॥ मेदिन्यौ ॥ (२) ॥*॥ द्वे 'रक्षकगणस्य' ॥ अथाध्यक्षाधिकृतौ समौ ॥ ६ ॥ अथेति ॥ अधिगतोऽक्षं व्यवहारम् । 'अत्यादयः-' | (वा० २१ २११८) इति समासः । यद्वा अध्यक्षति । 'अक्षू व्याप्तौ' (भ्वा०प० से० ) | अच् ( ३ | १ | १३४)। ‘अध्य- क्षोऽधिकृते प्रोक्तः प्रत्यक्षे त्वभिधेयवत्' ( इति मेदिनी ) ॥ (१) ॥ ॥ अधिकमुपरि वा क्रियते स्म । क्तः (३।२। १०२) ॥ (२) ॥ ॥ द्वे 'व्यापारितस्य' ॥ स्थ पुरोधास्तु पुरोहितः । प्विति ॥ पुरोऽग्रे धीयते । 'पुरसि च ' ( उ० ४ | २ | ३१ ) इति धाञोऽसिः ॥ (१) ॥ * ॥ पुरो धीयते स्म । क्तः (३|२| ‘१०२)। ‘दधातेर्हिः’ (७७४|४२) ॥ (२) ॥ ॥ द्वे 'धर्मा ध्यक्षस्य' ॥ द्रष्टरि व्यवहाराणां प्राडिवाकाक्षदर्शकौ ॥ ५ ॥ द्वेति ॥ ऋणादानादीन्यष्टादश विवादस्थानानि व्यवहा- राः । तेषां द्रष्टरि निर्णेतरि । प्रच्छनम् । 'क्विव्वचित्र- च्छिश्री-' (उ० २।२७) इत्युणादिसूत्रेण विन्दीघौं संप्रसार- णाभावश्च । विवचनम् घञ् (३|३|१८ ) | प्राट्च विवा. कश्च । प्राडिवाकौ प्रश्नविवेकावस्य स्तः । अर्शआद्यच् (५|२| १२७) 'प्रश्न विचारयोः कुशल इत्यर्थः । 'विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राशिवाकस्ततः स्मृतः ) ॥ (१ ) ॥॥ 'अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः’ इति विश्वः । पश्यति । स्थेति ॥ स्थातुं शीलमस्य | 'लषपदपदस्था - ' ( ३|२| १५४) इत्युकव् ॥ (१) ॥॥ एकम् 'एकग्रामाधि- गोपो ग्रामेषु भूरिषु | कृतस्य' || गविति ॥ गोपायति । 'गुपू रक्षणे' ( भ्वा० प० से० ) 'आयादय आर्धधातुके वा' (३|१|३१) । अच् (३।१। १३४) । 'गोपो गोपाल के गोष्टाध्यक्षे पृथ्वीपतावपि । ग्रामौ- १३३)। अक्षाणां व्यवहाराणां दर्शकः ॥ ( २ ) ॥ ॥ द्वे घाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम्' (इति मेदिनी) ॥ 'व्यवहाराणां द्रष्टरि' ॥ (१) ॥ * ॥ एकं 'बहुप्रामाधिकृतस्य' ॥ प्रतीहारो द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः । भौरिक: कनकाध्यक्षः (३|१|| । प्रेति ॥ प्रतिहरणम् । घञ् (३।३।१८) । 'उपसर्गस्य घनि- ' ( ६ | २ | १२२) इति वा दीर्घः । प्रतीहारो जनवारणमस्त्यस्य | अर्शआद्यच् (५।२।१२७) । मुकुटस्तु - प्रतिराभिमुख्ये । रा. ज्ञोऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । 'ज्वलितिकसन्ते- भ्यो णः' (३।१।१४० ) - इति व्याख्यत् । तन्न । हृनो ज्व- 'लादावपाठात । ज्वलादेराकृतिगणत्वाभावाच । 'प्रतीहारो द्वारि द्वाःस्थेद्वाः स्थितायां तु योषिति' इति विश्वमेदिन्यौ ॥ ॥ ॥ द्वारं पालयति । 'कर्मण्यण' (३।२।१ ) ॥ ॥ ॥ द्वारि तिष्ठति । 'सुपि-' (३।३।४) इति कः ॥ (३) ॥*॥ द्वारि तिष्ठति स्म । 'गत्यकर्मक' (३।४।७२) इति तः । 'द्वाःस्थितः, दर्शकः' इति व्यस्तं नाम । ('द्वा:- स्थितो वेत्रधारकः' इति त्रिकाण्डशेषः) । ‘स्याइ- र्शको दर्शयिता प्रतीहारोऽपि दर्शकः' इति रुद्रः । (द्वाः- स्थितस्य दर्शकः इति) समस्तं नाम ( इत्यन्ये) । 'द्वारपो द्वाःस्थितादर्शी' इति रभसः ॥ ( ४ ) ॥ ॥ ( ५ ) ॥ ॥ 'पञ्च 'द्वारपालस्य' ॥ रक्षिवर्गस्त्वनीक स्थः ( १ ) ( २ ) भाविति ॥ भूरिणि सुवर्णे नियुक्तः । 'तत्र नियुक्त: ' (४४६९) इति ठक् ॥ (१) ॥ ॥ कनकस्याध्यक्षः ॥ (२) ॥ * ॥ द्वे 'सुवर्णाधिकृतस्य' | रुप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥ रूप्येति ॥ 'रूप्यः स्यात्सुन्दरे त्रिषु । आहतस्वर्ण रजते रजते च नपुंसकम्' ( इति मेदिनी ) । रूपस्याध्यक्षः ॥ (१ ) ॥*॥ निष्के हेम्नि नियुक्तः प्राग्वत् । 'टङ्कपतिनैष्किको रजताध्यक्षः' इति रभसः ॥ ( २ ) ॥ * ॥ द्वे 'टङ्ककादि- शालायां नियुक्तस्य' ॥ अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः । नियुक्तः । 'तन्त्र नियुक्तः' (४१४९६९) इति ठक् | संज्ञा- अन्तेति ॥ अन्तर् अभ्यन्तरो वंशो गृहम् । अन्तर्वशे पूर्वकत्वान्न वृद्धिः | यद्वा अन्तर्वंशोऽस्यास्ति । 'अत इनिठनौ' (५/२/११५) ॥ (१) ॥ ॥ एकम् 'अन्तःपुराधिकृतस्य जनस्य' ॥ सौविदल्लाः कञ्जुकिनः स्थापत्याः सौविदाश्च ते ॥८॥ रेति ॥ अवश्यं रक्षन्ति । 'रक्ष पालने' (भ्वा०प० से० ) । 'आवश्यका -’ (३।३।१७०) इति णिनिः । रक्षिणां वर्गः ॥ (१) ॥ ॥ अनीकेन, अनीके वा तिष्ठति । 'सुपि - साविति ॥ सुष्टु विदन्तं विद्वांसमपि लान्ति वशवर्तिनं कुर्वन्ति । सुविदलाः स्त्रियः | तासामिमे रक्षकाः । 'तस्येदम्' ( ४ | ३|१२०) इत्यण् ॥ (१) ॥ ॥ 'कचुकचोलकोऽस्त्येषाम्' । इनिः (५/२/११५) | 'कञ्जुकी जोङ्गकतरौ महल्ले पन्नगे २१४ ) इति कः । 'अनीकस्थो रणगते हस्तिशिक्षाविच - | बिटे' इति हैमः ॥ ( २ ) | | | तिष्ठन्त्येषु पुरुषाः । 'घमर्थे (३)