पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षत्रवर्गः: ८] मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् | म्विति ॥ मूर्धन्य भिषिक्तः । राज्यदानसमये मूर्धन्यभि षिच्यते । तत्प्रभवत्वात्सर्वोऽपि मूर्धाभिषिक्तः ॥ (१) ॥ * ॥ राज्ञोऽपत्यम्। 'राजश्वशुराद्यत्' (४|१|१३७) | 'ये चाभा- वकर्मणोः’ (६।४।१६८) इति प्रकृत्या | यद्वा राजति । 'राजू दीप्तौ ' ( भ्वा० उ० से० ) । 'राजेरन्यः' ( उ० ३|१००) ॥ (२) ॥ ॥ बाहुभ्यां जातः । 'पञ्चम्यामजातौ' (३१२१९८) इति डः । बाह्रोर्जातो वा । ‘सप्तम्यां जने : ' (३|२|९७) । 'बाहुजः क्षत्रिये कीरे स्वयंजाततिलेऽपि च ' इति विश्वमेदि- न्यौ ॥ (३) ॥*॥ क्षदति । 'क्षद संवरणे' सौत्रः । ष्ट्रन् (उ० ४।१५९) । क्षतात्रायते वा । पृषोदरादिः ( ६1 ३1 १०९) । क्षत्रस्यापत्यम् । ‘क्षत्राद्धः' (४|११३८) ॥ (४) ॥ * ॥ विशेषेण राजति | 'सत्सूद्विष - ' (३|२|६१) इति विप् ॥ (५) ॥ * ॥ पञ्च 'क्षत्रियस्य || २६७ शीलमस्य । अवश्यं वा चक्रं वर्तयति । 'आवश्यका -' (३| |३|१७०) इति णिनिः ॥ (१) ॥ ॥ सर्वभूमेरीश्वरः । 'तस्ये- श्वरः' (५॥१॥४२) इत्यण् । अनुशतिकादिः (७।३।२०) । 'सार्वभौमस्तु दिडागे सर्वपृथ्वीपतावपि' इति विश्वमेदिन्यौ ॥ (२) ॥ ॥ द्वे 'समुद्रपर्यन्तभूमीश्वरस्य || नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥ त्रिति ॥ मण्डलस्य भूम्येकदेशस्य ईश्वरः । 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च' इति विश्वः ॥ ( १ ) ॥ ॥ एकम् 'माण्डलिकस्य' || व्याख्यासुधाख्यव्याख्यासमैतः । येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट् चेति ॥ चक्रे भूमण्डले राजमण्डले वा वर्तितुं शीलमस्य । 'सुपि-' (३।२।७८) इति णिनिः । 'चक्रं गणे चक्रवाके' इति विश्वः । यद्वा चक्रं सैन्यं वर्तयितुं सर्वभूमौ चालयितुं येनेति ॥ सम्यग् राजति | 'सत्सू -' (३१२१६१ ) इति क्विप् । 'मो राजि समः कौ' (८/३/२५ ) ॥ (१) ॥ ॥ एकं 'सार्वभौम विशेषस्य ॥ केचित्तु पृथक् त्रीणि नामा- न्याहुः | राजसूयकर्ता सम्रा । द्वादशराजमण्डलस्येश्वरोऽपि सम्राट् | सर्वनृपतीनां शासकोऽपि सम्राट् ॥ राशि राट्रपार्थिवक्ष्माभृनृपभूपमहीक्षितः ॥ १ ॥ रेति ॥ राजति | 'कनिन् युवृषि–' (उ० १११५६) इति कनिन् । 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शके च पुंसि स्यात् ' ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ 'सत्सूद्वि- ष–' (३।१।६१) इति क्विप् ॥ (२) (*) 'पृथिव्या ईश्वरः' । ‘सर्वभूमिपृथिवीभ्यामणजौ' इत्यनुवर्तमाने 'तस्येश्वरः' (५) १॥४२) इत्यञ् | 'पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्य- | बत्' (इति विश्वः) । 'पर्थिवो नृपे । पार्थिवी स्यात्तु सी- तायां पृथिव्या विकृतौ त्रिषु' ( इति मेदिनी) ॥ (३) ॥॥ क्ष्मां बिभर्ति । किप् (३२७६) | तुक् (६११९७१) ॥॥ ‘क्ष्माभुक्' इति पाठे क्ष्मां भुनक्त (३।२। ७६) ॥ (४) ॥*॥ तृन् । पाति । 'पा रक्षणे' ( अ० प० इतीनिः । यद्वावश्यं मन्यते । 'मत्रि गुप्तभाषणे' (चु॰ आ॰ मेति ॥ मन्त्रो गुप्तभाषणमस्यास्ति । 'अतः -' (५॥२॥११५) से०) । 'आवश्यक - ' ( ३।३।१७०) इति णिनिः ॥ (१) ॥*॥ अ० ) । ‘आतोऽनुप–’ (३।२।३) इति कः ॥ (५ ) ॥ * ॥ भुवं । धिया धियां वा सचिवः सहायः । धीप्रधान सचिवो वा ॥ (२) ॥ ॥ अमा सह समीपे वा भवः । 'अव्ययात्त्यप्' पाति ॥ (६) ॥*॥ महीं क्षियति । 'क्षि निवासगत्योः' ( तु० प० अ० ) मह्यां क्षियति वा । 'क्षि क्षयैश्वर्ययोः' (भ्वा०प० अ० ) । क्विप् (३।२।७६) । तुक् (६।१।७१) ॥ (७) ॥॥ (४|२|१०४) ॥ (३) ॥ ॥ त्रीणि ‘मन्त्रिणः' ॥ सप्त 'राज्ञः' ॥ अन्ये कर्मसचिवास्ततः ॥ ४ ॥ अथ राजकम् ॥ ३॥ राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । अथेति ॥ राज्ञां समूहः | 'गोत्रोक्षर' (४ | २३९) इति वुञ् ॥ ( १ ) |||| राजन्यानां समूहः । प्राग्वत् ॥ (१) ॥॥ एकैकम् 'राजसमूहस्य' ॥ मन्त्री धीसचिवोऽमात्यः राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । अन्य इति ॥ ततो धीसचिवादन्ये 'कर्मसु सचिवाः रेति ॥ संलग्नोऽन्त एकदेशोऽस्याः । 'प्रादिभ्यो धातु- | सहायाः ॥ (१) ॥ ॥ एकम् 'सहायकारिणाम्' ॥ जस्य -' (वा० २|२|२४) इति समासः | समन्तायाः स्वदे- महामात्राः प्रधानानि शाव्यवहितभूमेरिमे राजानः | 'तस्येदम्' ( ४ | ३ | १२० ) इ- यण् । प्रणता अशेषाः सामन्ताः स्वदेशानन्तरराजा यस्य ॥ * ॥ अधिक ईश्वरः ॥ (१) | | एकं 'सर्वसंनिहितनृ- पवशकारिणः' ॥ चक्रवर्ती सार्वभौमः मेति ॥ 'मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । (अक्षरावयवे स्वल्पे क्लीबं कार्येऽवधारणे ) ' ( इति मेदिनी) | महती मात्रा येषां ते । 'महामात्रः समृद्धे चामात्ये हस्ति- पकाधिपे' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ प्रकर्षेण धीयन्ते । 'डधान् धारणपोषणयो: ' ( जु०प० अ० ) । 'फूलल्युटः- ' (३|३|११३) इति कर्मणि ल्युट् । 'प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा' ( इति मेदिनी) इति क्लीबलम् । पुंलिङ्गोऽपि । 'महामात्रः