पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् विदु लाभे' ( तु० उ० अ० ) | 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ' ( उ० २१९४) ॥ (१) ॥ ॥ एकं 'ज्येष्ठे विवाहरहिते कृतदारपरिग्रहस्य कनिष्ठस्य || परिवित्तिस्तु तज्यायान् पेति ॥ परि वर्जनं विन्दति लभते । क्तिच् (३|३| | १७४) ॥ (१) ॥ * ॥ तस्य परिवेत्तुः | ज्यायान् ज्येष्ठः ॥ * ॥ एकं 'परिवेत्तुर्ज्येष्ठभ्रातुः ॥ विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥ वीति ॥ विशिष्टं वहनम् | घञ् (३।३।१८) ॥ (१) ॥*॥ उपयमनम् । 'यमः समुपनिविषु च ' (३|३|६३) इत्यप् ॥ (२) ॥॥ चादू घञ् ॥ (३) ॥॥ परिणयनम् । ‘एरच्’ (३|३|५६) | (४) ॥ * ॥ ( उद्वाहस्तु विवाहवत ) ॥ ( ५ ) ॥ ॥ पाणे: पीडनं ग्रहणम् । 'कृयोगा च' (वा० २१२१८ ) इति समासः ॥ ( ६ ) ॥ ॥ षट् 'विवाहस्य' || व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । व्येति ॥ व्यवायनम् । 'इण् गतौ' ( अ० प० अ० ) । 'एरच्' (३|३|५६) 'अय गतौ' | घञ् (३|३|१८ ) वा । ( भ्वा० आ० से ० ) वा ॥ (१) ॥ * ॥ ग्रामे भवः 'ग्रामाय खजौ' (४२१९४) | ग्राम्याणां जनानां धर्मः ॥ (२) ॥ * ॥ अस्वाध्यायो निराकृतिः ॥ ५३ ॥ | मिथुनस्य कर्म । 'प्राणभृज्जाति-' (५/१/१२९) इत्यण् । युवादित्वात् (५|१|१३०) वाण् ॥ (३) ॥ * ॥ नितरां ध्रुवनं हस्तपादादिचालनमत्र ॥ (४) ॥ ॥ रमणम् । ‘नपुंसके भावे क्तः’ (३।३।११४) । ‘अनुदात्तोपदेश' (६|४|३७) इति मलोपः ॥ (५) ॥ * ॥ पञ्च 'मैथुनस्य' || त्रिवर्गो धर्मकामार्थैः अमरकोषः । ‘एरच्’ (३।३।५६) । ‘अय गतौ ' ( भ्वा० आ० से ० ) । घन् (३|३|१८ ) | 'प्रायो मरणानराने मृत्यौ बाहुल्यतुल्ययोः' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'प्रायोपवेशस्य' ॥ अथ वीरहा ॥ ५२ ॥ नष्टाग्निः अथेति ॥ वीरोऽग्निः । तं हन्ति । 'क्किप् च ' ( ३२ | ७६) ॥ (१) ॥*॥ नष्टोऽग्निर्यस्य || ( २ ) ॥ ॥ द्वे 'प्रमा- दादिना यस्याग्निहोत्रिणोऽग्निर्नष्टस्तस्य || कुहना लोभान्मियेर्थ्यापथकल्पना | क्विति ॥ कुहमम् । 'कुह विस्मापने' चुराद्यदन्तः । 'ण्या- सश्रन्थो युच्’ (३।३।१०७) । 'कुहना ग्रामजालं स्यात्' इति रत्नकोषः । 'कुहना दम्भचर्यायामीर्ष्यालौ कुहनस्त्रिषु' (इति मेदिनी) ॥ (१) ॥* | मिथ्यातत्त्वे ईर्यापथस्याचारभे दस्य कल्पना संपादना || एकं 'दरसेन कृतध्यानमौ नादेः' । अर्थलिप्सया मिथ्याधर्माश्रयणस्य वा ॥ व्रात्यः संस्कारहीनः स्यात् वेति ॥ शरीरायासजीवी व्याधादिव्रतः स इव । 'शाखा- दिभ्यो यः' (५।३।१०३) यद्वा व्रातमर्हति । 'दण्डादिभ्यो यः’ (५।१।६६) ॥ (१) ॥*॥ संस्कारैर्गर्भाधानादिभिरुपनय- नादिभिर्वा हीनः ॥ (२) ॥ * ॥ द्वे 'संस्कारहीनस्य' ॥ अस्वेति ॥ न स्वाध्यायो वेदाध्ययनमस्य ॥ (१) ॥ ॥ आकृतेरध्ययनचेष्टाया निर्गतः ॥ (२) ॥ ॥ द्वे 'वेदाध्यय- नरहितस्य' |-- चत्वार्येकार्थानि – इत्येके ॥ धर्मध्वजी लिङ्गवृत्तिः घेति ॥ धर्मस्य ध्वजश्चिम् | धर्मो ध्वज इव वा । धर्म- ध्वजोऽस्यास्ति | इनिः (५/२/११५) ॥ (१) ॥ ॥ लिङ्गमा- श्रमादिचिह्नधारणं वृत्तिजींबिकाहेतुर्यस्य ॥ ( २ ) ॥ ॥ द्वे 'भिक्षाद्यर्थं जटादिधारिणः ॥ अवकीर्णी क्षतव्रतः । अवेति ॥ अवकरणम् । ‘कॄ विक्षेपे' ( तु० प० से ० ) । ‘कृव् हिंसायाम्’ ( फ्र्या॰ उ० से ० ) वा | भावे तः (३ | ३ | ११४ ) । अवकीर्ण विक्षिप्तं हिंसितं वा वृत्तमनेन । 'इष्टादि भ्यश्च' (५१२१८८) इतीनिः ॥ (१) ॥ * ॥ क्षतं खण्डितं व्रत- मस्य ॥ ( २ ) ॥ ॥ द्वे 'खण्डितब्रह्मचर्यादेः' || सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४॥ अंशुमान भिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । स्विति ॥ अभि सर्वतः सायंतनेन कर्मणा निश्चयेन मुक्तः, अभि सर्व सायंतनं कर्म निश्चयेन मुक्तं येन वा ॥ (१) ॥॥ अभि सर्वत उद् अतिशयेन इतं गतं प्रातस्तनं कर्मा- स्मात् ॥ (१) ॥*॥ एकैकम् 'अभिनिर्मुक्ताभ्युदितयॊः ॥ परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥ पेति ॥ परिविन्दति ज्येष्ठं परित्यज्य भार्या लभते । त्रीति ॥ त्रयाणां वर्गः समूहः ॥ (१) ॥ * ॥ धर्मश्च का- मञ्च अर्थश्च तैः कृत्वा ॥*॥ एकम् 'त्रिवर्गस्य' ॥ चतुर्घर्गः समोक्षकैः ॥ ५७ ॥ चेति ॥ चतुर्णां वर्गः ॥ (१) ॥ ॥ मोक्षेण सहितैर्म- कामार्थैः कृत्वा | उपलक्षितो वा ॥ ॥ एकम् 'चतुर्वर्गस्य' ॥ सबलैस्तैश्चतुर्भद्रम् सेति ॥ बलेन सहितैर्धर्मादिभिः । चत्वारि भद्राणि श्रेष्ठा- न्यत्र वृन्दे । यद्वा चत्वारि भद्राणि । 'दिक्संख्ये संज्ञायाम्' (२|१|५०) इति समासः । 'भद्रो वाच्यवच्छ्रेष्ठसाधुनोः' इति विश्वः ॥ (१) ॥*॥ एकम् 'चतुर्भद्रस्य' || जन्याः स्निग्धा वरस्य ये' । जेति ॥ जनीं वधूं वहन्ति । 'संज्ञायां जन्या (४|४| ८२) इति यदन्तो निपातितः ॥ (१) ॥ ॥ वरस्य जामातुर्ये स्निग्धास्तपक्षा वयस्यादयः । 'जन्यो वरवधूज्ञातिप्रियभृत्य- हितेषु च ' इति विश्वः ॥ (१) ॥ ॥ 'वरपक्षीयाणाम् ॥ इति सव्याख्यामरकोषे ब्रह्मवर्गः ॥