पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७] ११३४) 'यमः समुपनिविषु च ' (३|३|६३) इत्यप् वा । 'यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ । शरीरसाध- नापेक्षनित्यकर्मणि संयमे' (इति मेदिनी) ॥ (१) ॥ * ॥ शरी- रमात्रेण साध्यं यावज्जीवं कार्यं सैत्यास्तेया हिंसादि यत् तस्यै- कम् 'नैत्यिककर्मणः' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । नियमस्तु स यत्कर्माऽनित्यमागन्तुसाधनम् । नीति ॥ यत् कर्म अनित्यं न तु यावज्जीवं कर्तव्यम्, आगन्तुभिः कादाचित्कैः कामनया समयविशेषादिभिः सा- धनैः साध्यमुपवासँस्नानजपादि । तत् । नियमः । प्राग्वत् | 'नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते' ( इति मेदिनी) ॥१॥ * ॥ एकम् 'नियमस्य' || उपवीतं यशसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥ मूले ह्यङ्गुष्ठस्य ब्राह्मम् । उपेति ॥ प्रोद्धृते बहिष्कृते सति वामस्कन्धार्पितम् । स्विति || 'हिः' अवधारणे । 'ब्रह्मा देवतास्य' 'सास्य यज्ञस्य सूत्रम्, यज्ञार्थं धृतं सूत्रं वा । शाकपार्थिवादिः | देवता' (४|२|२४) इत्यण् 'ब्राह्मोऽजातो' (६४१७१) इति (वा० २।१।७८) ॥ (२) | || उपवीयते स्म । 'अज गति साधु ॥ (१) ॥ * ॥ एकम् 'ब्राह्मतीर्थस्य' ॥ क्षेपणयोः' (भ्वा० प० से ०) । ‘अजेर्व्यघञपोः' (२।४।५६) । स्याब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥ 'वी गत्यादिषु' ( अ० प० अ० ) वा । क्तः (३।२।१०२ ) | या उपजत उपवेता वा । 'गत्यर्था - ' ( ३८४ | स्यादिति ॥ ब्रह्मणो भावः । 'भुवो भावे' (३।१।१०७) ७२) इति क्तः ॥ (१) ॥|| द्वे 'यज्ञोपवीतस्य' || प्राचीनावी तमन्यस्मिन् प्रेति ॥ प्राचीनं प्रदक्षिणम् आवीयते स्म । प्राग्वत् ॥ (१) ॥ ॥ अन्यस्मिन् वामकरे प्रोद्धृते सति ॥ * ॥ एकम् 'विपरीतधृतयज्ञोपवीतस्य' || इति क्यप् ॥ (१) ॥ * ॥ 'तस्य भावस्वतलौ’ (५।१।११९) ॥ (२) ॥ ॥ युनक्ति 'युजिर् योगे' ( स० उ० अ० ) । 'इगु - (२२२१२८) इति बहुव्रीहिः | 'वोपसर्जनस्य' (६|३|८२) इति पध-' (३।१।१३५) इति कः । युजेन सह । 'तेन सह - ' सहस्य सः । यद्वा योजनम् | युक् संपदादि विप् (वा० ३। ३।१०८ ) | सह युजा सयुज्यस्य सयुजो वा भावः । ब्राह्म णादित्वात् (५११११२४) व्यञ् ब्रह्मणः सायुज्यम् ॥ (३) ॥ ॥ त्रीणि 'ब्रह्मभावस्य' || निवीतं कण्ठलम्वितम् । नीति ॥ नि वीयते स्म । प्राग्वत् । नि अधोभागे वीतं गमनमस्य वा । 'नि' इति प्रकृते 'राश्यधोभावविन्यासे' (इति मेदिनी) ॥ (१) ॥ ॥ कण्ठाल्लम्बितम् ॥ ॥ एकं 'कर- द्वये बहिष्कृते सति ऋजुभावेन स्थापितयशसू त्रस्य' | अङ्गुल्यग्रे तीर्थं दैवम् २६५ स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥ स्वेति ॥ स्वल्पाङ्गुल्योः कनिष्ठिकयोरधोभागे । कः प्रजा- पतिर्देवतास्य | 'कस्येत्' (४|१२|२५) इत्यण् इदन्तादेशश्च । 'तस्येदम्' (४|२|१२०) इत्यण् - इति मुकुटश्चिन्त्यः । 'कायः कदैवते मूर्ती संघे लक्षस्वभावयोः | मनुष्यतीर्थे कायं स्यात्' (इति मेदिनी) ॥ (१) ॥ ॥ एकम् 'कायतीर्थस्य' ॥ मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यम् मेति ॥ अनुष्ठतर्जन्योः । पितरो देवतास्य | 'वाम्वृतुपि- त्रुषसो यत्' ( ४१२ ३१) । पितृणामिदम् । पैत्रम् । ‘तस्ये- दम् (४ | ३ | १२० ) इत्यण् - इति मुकुटः ॥ (१) ॥ ॥ एकम् 'पितृतीर्थस्य' ॥ अग्विति ॥ अङ्गुलीनामग्रे | देवानामिदम् । 'तस्येदम्' (४।३।१२०) इत्यण् । देवो देवतास्य ‘सास्य देवता' (४११ | २४) इत्यण् । ‘देवाद्य (बस्यय) जौ' (०४४१९८५) इत्यञ् वा ॥ (१) ॥*॥ एकम् 'देवतीर्थस्य' || १ – तथा च पातञ्जलसूत्रम् 'अहिंसास त्यास्तेय ब्रह्मचर्या परिग्रह यमाः' (२१३०) इति ॥ २ तथा च पातञ्जलसूत्रम् 'शौचसंतो- षतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः' (२|३२) इति ॥ ३–तथा च गोभिलसूत्रम् ‘दक्षिणं बाहुमुद्धय शिरोऽवधाय सव्येंऽसे प्रतिष्ठापयति दक्षिणं कक्षमन्ववलम्बं भवतीत्येवं यज्ञोपवीती भवति' (११२१२) इति ॥ ४ तथा च गोमिलसूत्रम् 'सव्यं बाहुमुद्धृत्य शिरोवधाय दक्षिणेंडसे प्रतिष्ठापयति सव्यं कक्षमन्ववलम्ब भवत्येवं प्राचीनावीती भवति' (१|२|३) इति ॥ अमर० ३४ देवभूयादिकं तद्वत् म्', 'देवसायुज्यम्' । तद्वत् ब्रह्मभूयादिवत् त्रिरूपी ॥ देवेति ॥ देवस्य भावः । देवभूयमादिर्यस्य | 'देवत्व- कृच्छ्रं सांतपनादिकम् । क्रिति ॥ कृन्तति । अनेन वा । 'कृती छेदने' ( तु०प० से०) | ‘कृतेश्छः क्रू च' (उ० २।२१) इति रक् छोऽन्तादेश- नी) ॥ (१) ॥ ॥ सम्यक्तपनमत्र | प्रज्ञाद्यण् (५॥४॥३८) । व | 'कृच्छ्रमाख्यातमाभीले पापसांतपनादिनोः' (इति मेदि- यद्वा. संतपति | ल्युट् (३|३|११३) | तस्येदं कर्म । अण् (४ | ३ | १२० ) | 'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासच कृच्छ्रं सांतपनं स्मृतम्' (मनुः ११/२ १२ ) आदिना चान्द्रायणप्राजापत्यपराका दिग्रहः । एकम् 'झाय- |श्चित्तस्य' ॥ संन्यासवत्यनशने पुमान् प्रायः समिति ॥ सम्यक् न्यासः आत्यन्तिकस्त्यागः । तद्युकेन शनेऽभोजने । प्रकृष्टमयनम् । 'इण् गतौ' (अ० प० अ० ) |