पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७ ] आ० अ० ) अच् ( ३|२|१३४) । तपःक्लेशस्य सहः ॥ ( १ ) ॥ * ॥ दाम्यति स्म । 'दमु उपशमे' ( दि० प ० अ० ) । 'ग- त्यर्था-' (३।४।७२) इति क्तः । 'यस्य विभाषा' (७७२।१५) इति नेट् । 'अनुनासिकस्य -' (६|४|१५) इति दीर्घः | – 'वा दान्त–’ (७१२॥२७) इति साधुः इति स्वामिनः प्रमादः | तस्य जितात्कर्मक्तान्त विषयत्वात् । 'दान्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे त्रिषु' (इति मेदिनी ) ॥ (२) ॥ ॥ द्वे 'तपःक्लेशसहस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥ वेति ॥ वर्णः स्तुतिरस्यास्ति । 'वर्णाद्ब्रह्मचारिणि' (५|२| १३४) इतीनि: । 'वर्णी स्यालेखके चित्रकरेऽपि ब्रह्मचारिणि’ इति विश्वमेदिन्यौ ॥ (१) ॥* ॥ ब्रह्म वेदाध्ययनव्रतं चरति | तच्छीलो वा ‘व्रते’ (३।२।८०) इति 'सुपि ' (३२९७८) इति वा णिनिः ॥ (२) ॥ ॥ द्वे 'ब्रह्मचारिणः ॥ ऋषयः सत्यवचसः ऋषेति ॥ ऋषन्ति जानन्ति । 'ऋषी गतौ' ( तु० प० से० ) । ‘इगुपधात्कित्' ( उ० ४ | १२०) इतीन् । ‘ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्' ( इति मेदिनी ) । स्त्रियां वा ङीष् (ग० ४॥१॥४५) ॥ ( १ ) ॥ ॥ सत्यं वचो येषाम् ॥ (२) ॥ * ॥ द्वे 'ऋषिसामान्यस्य' ॥ ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ ४३ ॥ ये इति ॥ इन्द्रियाणां प्रामः । निर्जित इन्द्रियग्रामो यैस्ते ॥ (१) ॥*॥ यमनम्। 'यम उपरमे' (भ्वा०प० अ० ) । भावे तः (३।३।११४) । मलोपः (६४१३७) । यतमुपरमणमस्ति मित्यं वा येषाम् । 'अतः' (५२११५) इतीनिः ॥ ( २ ) ॥ ॥ यतन्ते । 'यती प्रयत्ने' (भ्वा० आ० २६३ से० ) | इन् ( उ०४|१०८) । 'यमेस्तिक्' इति त्वपाणिनी- यम् । 'यतिः स्त्रीपाठविच्छेदे निकारयतिनोः पुमोन्' ( इति मेदिनी) । अत्र पक्षे यमः क्तिंच् (३|३| १७४) अपि सुवचः ॥ (३) ॥ ॥ त्रीणि 'निर्जितसर्वेन्द्रियस्य' || यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ । स्थाण्डिला पेति ॥ पवते । 'पूङ् पवने' (भ्वा० आ० से ० ) । पु- नाति । 'पूज् पवने' (या० उ० से ० ) वा । 'अशिनादिभ्य इत्रोत्रो ( उ० ४११७३ ) | 'पवित्रं वर्षणे कुशे | ताम्रे पय- सिच क्लोब मेध्ये स्यादभिधेयवत्' ( इति मेदिनी) ॥ ( १ ) ॥*॥ प्रयच्छति स्म । यमेरकर्मकलात्कर्तरि क्तः (३।४।७२) । स्नातकस्त्वाप्लवव्रती । स्नेति ॥ नाति स्म । ‘ष्णा शौचे ' ( अ० प० अ० ) । यद्वा प्रयतते । 'यती प्रयत्ने' ( भ्वा० आ० से ० ) | अच् ‘गत्यर्था-’ (३।४।७२) इति तः । 'संज्ञायां कन्' ( ५ | ३ | | (३|११३४) ॥ (२) ॥ ॥ पवते स्म ‘पूङ् पवने' ( भ्वा० ७५) ।–‘स्नाताद्वेदसमाप्तौ’ ( उ० ५/४/२९) इति कन्- इति मुकुटः । तन्न । उक्तवचनादर्शनात् ॥ ( १ ) || आलवते । ‘लङ् गतौ’ (भ्वा० आ० अ० ) । पचाद्यच् (३।१।१३४) । आठवश्वासौ व्रती च ॥ ॥ 'आप्लुतवती' इति पाठे 'गत्यर्था- (३३४१७२) इति क्तः । मुकुटस्तु - आलव आतं वा स्नानम् । तत्र व्रती नित्यस्नायी इत्याह ॥ ( २ ) ॥ * ॥ द्वे 'समाप्तवेदवतस्याश्रमान्तरमगतस्य' || आ० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । 'पूतं त्रिषु पवित्रे च शटिते बहुलीकृते ' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ त्रीणि 'पवित्रस्य' ॥ १- रिपिर्व्यअनादिश्च । 'विद्याविदग्धमतयो रिषयः प्रवृद्धाः" इति बालपण्डितजातकात् । ते च सप्तविधा:- महर्षिदेव- र्षिब्रह्मर्षिपरमर्षयः । काण्डर्षिश्च श्रुतश्चि...... क्रमावराः' इति रलकोषः इति मुकुटः ॥ २ - इदं तु यावादिगणे (५/४/२९ ) अस्योपलम्भादकिंचित्करम् ॥ य इति ॥ स्थण्डिले शेते | 'व्रते (३१२१८० ) इति इनिः ॥ (१) ॥ ॥ ‘स्थण्डिलाच्छयितरि व्रते' (४/२०१५ ) इत्यण् ॥ ( २ ) ॥ ॥ द्वे 'अनास्तृत भूमिशयनव्रतिनः ॥ अथ विरजस्तमसः स्युईयातिगाः ॥ ४४ ॥ अथेति ॥ रजस्तमोभ्यां विगताः । 'निरादयः -' (वा० २|२|१८ ) इति समासः । विगते रजस्तमसी येभ्यः इति वा ॥ ( १ ) ॥ * ॥ द्वयमतिगच्छन्ति । 'अन्येष्वपि - ' (वा० ३।२।४८) इति डः ॥ ( २ ) ॥ ॥ द्वे 'निवृत्तरजस्त- मोगुणानाम् ॥ पवित्रः प्रयतः पूतः पाषण्डा: सर्वलिङ्गिनः । पेति ॥ पापं सनोति । 'पशु दाने' ( त ० उ० से० ) | सनति | ‘षण सेभक्तो' ( भ्वा०प० से ० ) वा । 'अमन्ताङ्कः' ( उ० ११११४) पृषोदरादिः (३|३|१०९ ) | मूर्धन्यमध्यः ॥*॥ कवर्गद्वितीयमध्यपाठे तु पाखण्डयति । 'खडि मेदने' ( चु०प० से ० ) | अय् (३|१|१३४ ) | पालनाच त्रयी- धर्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते यस्मात् पाख ण्डास्तेन हेतुना' ॥ (१) ॥८॥ सर्वाणि चतानि लिङ्गानि, सर्वेषां लिङ्गानि वा, सर्वलिङ्गानि सन्ति येषाम् । 'अतः' (५॥२॥ ११५) इतीनिः ॥ (२) ॥ * ॥ द्वे 'दुःशास्त्रवर्तिषु' ॥ पालाशो दण्ड आषाढी व्रते पेति ॥ आषाढी पूर्णिमा प्रयोजनमस्य । 'विशाखाषाढा- दण्डे मासे मलयपर्वते । स्त्री पूर्णिमायाम्' (इति मेदिनी) ॥ दण् मन्थदण्डयोः' (५।१११०) इत्यण् । 'आषाढो व्रतिनां १- स्त्रियाम् ॥ २ – क्तिनू (३१३१९४) इति पाठान्तरम् ||