पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७ ] इति यत् । यद्वा 'परिचर्या' इत्यत्र 'परि' इत्यस्याविचक्षणात् ‘चर्या' इति साधुः ॥ (१) ईर्यते ज्ञायते । 'ईर गतौ' ( अ० आ० से ० ) | ण्यत् (३|१|१२४) ईर्यायाः पन्थाः । ‘ऋक्पूर्–’ (५।४।७४) इत्यः | 'ईर्यापथे ध्यानायुपाये प- रिव्राजकादीनां स्थितेः' एकम् ॥ उपस्पस्त्वाचनम् व्याख्यासुधाख्यव्याख्यासमेतः । उपेति ॥ उपस्पर्शनम् । ‘स्पृश संस्पर्शे ( तु०प० अ०) । घञ् (३|३|१८) । यद्वा उपस्पृश्यन्ते वारीण्यत्र | 'लव' (३।३।१२१) इति घञ् । ‘उ॒पस्पर्शः स्पर्शमात्रे स्नानाचमनयो- रपि' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ 'चमु अदने' (भ्वा०प० से०) ल्युट् (३।३।११५) । आचम्यतेऽम्भो । अधिकरणे ल्युट् (३|३|११७) वा ॥ (२) ॥ ॥ द्वे 'आचमनस्य' ॥ अथ मौनमभाषणम् । अथेति ॥ मुनेः कर्म, भावो वा । 'इगन्ताच्च - २ (५1१1 १३१) इत्यण् ॥ (१) ॥*॥ न भाषणम् । 'भाष वाचि' ( भ्वा० आ० से ० ) | भावे ल्युट् ( ३ |३|११५ ) ॥ (२) ॥ * ॥ द्वे 'मौनस्य' ॥ व्यक्तायां आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥ पर्यायश्च आन्विति ॥ पूर्वं पूर्वम् । पूर्वानुक्रमेण वा । वीप्सायां योग्यतायां वाव्ययीभावः (२|१|६ ) | अनुपूर्व भावः । वर्ण- ढादिभ्यः’ (५।१।१२३) इति यज् । षिवात् (४|११४१) ङीष् । ‘हलस्तद्धितस्य’ (६।४ १५०) इति यलोपः । 'स्त्रियां वा' इति पक्षे क्लीबता। (आनुपूर्व्यम्) ॥ (१) ॥ ॥ आवर्त- नम् । अत्र वा । 'वृतु वर्तने ( भ्वा० आ० से ० ) । संपादि क्किप् (वा० ३।३।१०८) ॥ (२) ॥ ॥ पॅरिपाटनम् । 'पट गतौ ' ( भ्वा०प० से ० ) स्वार्थण्यन्तः | 'अच इः' (उ० ४। १३९ ) | द्विवचनत्वान्न यण् ॥ (३) ॥ ॥ अनुक्रमणम् । 'ऋमु पादविक्षेपे' (भ्वा० प० से०) । घञ् (३।३।१८) । 'नोदात्तो- पदेशस्य –' (७।३।३४) इति न वृद्धिः ॥ ( ४ ) ॥ ॥ पर्ययणम् | ‘इण् गतौ' (अ० प० अ०) । 'परावनुपात्यय इण: ' ( ३|३| ३८) इति घञ् । 'पर्यायः प्रकारेऽवसरे क्रमे' इति विश्वमेदि- न्यौ ॥ (५) ॥ ॥ पञ्च 'क्रमस्य' || १- 'उपस्पृश्यते खान्यत्र' इत्यपि पाठः ॥ ( गण० ४।१।४५ ) इति ङीषि परिपाटी च । 'कृता पाटीषु घटना' इति पूर्वप्रयोगः- इति मुकुटः ॥ २६१ (अ० प० से ० ) | 'एरच् (३|३|५६ ) ॥ (२) ॥ * ॥ उपगत- स्यातिक्रम्यायनम् । 'एरच्' (३|३|५६ ) ॥ (३) ॥ ॥ त्रीणि 'क्रमोल्लङ्घनस्य' ॥ नियमो व्रतमस्त्री २ - 'कृदिकारात्' लङ्काभर्तुर्वदनपरि- नीति ॥ नियमनम् । 'यमः समुपनिविषु च ' ( ३|३|६३) इल्यप् | 'नियमो यन्त्रणायां च प्रतिज्ञानिश्चये व्रते' (इति (बया० आ० से ० ) वा । 'पृषिरञ्जिभ्याँ कित्' (उ० ३।१११) मेदिनी) ॥ (१) ॥*॥ त्रियते । 'वृन्' (स्वा० उ० से ० ) 'वृड्' इत्यतच् बाहुलकाब्रुञ्ब्रुभ्यामपि । कित्त्वान्न गुणः । यद्वा व्रज- त्यनेन स्वर्गम् | गोचरसंचर-' (३।३।११९) इति घः । पृषो- दरादिः (६।३।१०९) ॥ (२) ॥ * ॥ द्वे 'व्रतमात्रस्य' ॥ तच्चोपवासादि पुण्यकम् ॥ ३७ ॥ तेति ॥ उपवास आदिर्यस्य कृच्छ्रचान्द्रायणप्राजापत्यनक्त- भोजनादेः, तदुपवासादि व्रतम् । पुण्यमेव । ‘संज्ञायां कन्’ (५१३१७५) ॥ (१) ॥ ॥ एक 'उपवासादेर्विहितत्र- तस्य' ॥ औपवस्तं तूपवासः औपति ॥ उपवसनम् । 'वसु स्तम्भे' (दि०प० से ० ) | भावे क्तः (३।३।११४)। अनेकार्थत्वादभोजने वृत्तिः । प्रज्ञा- यणि (५१४१३८) 'औपवस्तम्' ॥ ॥ क्वचित् 'औपच- स्त्रम्' इति पाठः । उपवसति | तृच् ( ३ | १ | १३३) उपवस्तु- रिदं कर्म | ‘तस्येदम्' ( ४ | ३ | १२०) इत्यण् ॥ (१) ॥ ॥ उपवसनम् | 'वस निवासे' (भ्वा०प०अ०) । घञ् (३॥३॥ १८ ) ॥॥ भावे ते (३१३१११४) 'उपोषितम्' ॥ ॥ उपोषणं तु ' उष दाहे' (भ्वा० प० से०) इत्यस्य ॥ (२) ॥ * ॥ द्वे 'भोजनविरहस्य' || विवेकः पृथगात्मता । वीति ॥ विवेचनम् | 'विचिर् पृथग्भावे' ( रु० उ० अ० ) । घञ् (३|३|१८ ) | 'विवेकः स्याजलद्रोण्यां पृथग्भावविचा- रयोः' (इति मेदिनी) ॥ ( १ ) ॥ ॥ पृथगात्मा यस्य सः । तस्य भावः । तल् (५।१।११९) ॥ (२) ॥ ॥ द्वे 'प्रकृतिपु रुषादिभेदज्ञानस्य' || स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिः अतिपातस्तु स्यात्पर्यय उपात्ययः । अतीति ॥ अतिक्रम्य पतनम् । 'पल गतौ (स्वा०प० से०) । घञ् (३।३।१८) ॥ (१) ॥ ॥ पर्ययणम् । ‘इण् गतौ' (२) ॥ ॥ द्वे ‘ब्रह्मवर्चसस्य' ॥ स्यादिति ॥ ब्रह्मणो वेदस्य तपसो वा वर्चः । ब्रह्मह स्तिभ्यां वर्चसः' (५॥४१७८) इत्यच् ॥ ( १ ) ॥ ॥ वृत्तं चा- चारः, अध्ययनं च गुरुमुखाद्वेदाक्षरग्रहणम् । तयोरृद्धिः ॥ अथाञ्जलिः ॥ ३८ ॥ पाठे ब्रह्माञ्जलिः अथेति ॥ ब्रह्मणोऽञ्जलिः ॥ (१) ॥ * ॥ एकं 'वेदपाठ- काले कृतस्याञ्जलेः' ॥