पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० 'कुतपोऽस्त्रियां दौहित्रे वाद्ये छागजकम्बले | कुशे दिनस्याष्ट- मांशे ना सूर्ये’ ‘कुंतपी पुनः । विट्सारिकायाम्' ( इति मेदिनी) ॥ (१) ॥*॥ एकम् 'अहोऽष्टमभागस्य' ॥ पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा | पेति ॥ ‘इषेरनिच्छार्थस्य’ (वा० ३।३।१०७) युच् 'परे- र्वा’ (वा० ३।३।१०७) ॥ (१) ॥*॥ पक्षे क्तिन् (३।३।९४) । ‘परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम्' इति मेदिनी ॥ (२) ॥ * ॥ (३) ॥ ॥ 'गवेष मार्गणे' | चुरादिण्यन्ताद्युच् (३। ३।१०७) ॥ (४) ॥*॥ चत्वारि 'धर्माद्यन्वेषणस्य' ॥ सनिस्त्वध्येषणा अमरकोषः । सेति ॥ सननम् । 'षणु दाने' ( तु० उ० से० ) | इन् (उ० ४।११८) ॥ (१) ॥ ॥ अध्येषणम् | इषेः प्राग्वद्युच् (वा० ३।३।१०७) ॥ (२) ॥ * ॥ द्वे 'गुर्वाधाराधनस्य' ।- गुर्वादेः प्रार्थनया क्वचिदर्थे नियोजनस्य — इति स्वामी ॥ षट् तु त्रिषु [द्वितीयं काण्डम् वेशेऽगृहे भवः । अध्यात्मादित्वात् ( वा० ४१३१६०) ठञ् । 'नैकप्रामीणमतिथिं विप्रं सांगतिक तथा' (म० ३११०३) ॥ (१) ॥ ॥ आगच्छति । 'सित निगमि - ' ( उ० १९६९) इति तुन् ॥ ( २ ) ॥ ॥ अतति । 'ऋतन्यजि - ' ( उ० ४१२) इति इथिन् । 'अध्वनीनोऽतिथिज्ञेयः' इति स्मृतिः । ‘अतिथिः कुशपुत्रे स्यात्पुमानागन्तुकेऽपि च' इति विश्वमेदिन्यौ । ‘प्राधु- णस्त्वतिथिर्द्वयोः' इति त्रिकाण्डशेषः ॥ (३) ॥*॥ त्रीणि 'गृहागतस्य' ॥ याच्याभिशस्तिर्याचनार्थना ॥ ३२ ॥ येति ॥ याचनम् । ‘टु याचृ याच्वायाम्' (भ्वा०उ०से॰) । ‘यजयाच-’ (३।३।९०) इति नङ् ॥ (१) ॥॥ अभिशंसनम् । ‘शंसु स्तुतौ याचने च’ (भ्वा०प० से ० ) | तिन् ( ३ | ३ | ९४)। ‘अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च' इति हैमः li*॥ स्वामी तु—अभिषसनम् । 'षस स्वप्ने' (अ० प० से० ) । क्तिन् (३।३।९४)। सुषामादित्वात् (८१३१९८) 'पूर्व- पदात्' (८।३।१०६) इति वा षत्वम् । (अभिषस्तिः ।- वेति ॥ वरिवसः करणम् | 'वरिवस्' शब्द: पूजार्थः । इत्यवोचत् ॥ (२) ॥ * ॥ याचेः चुरादि (खार्थिक ) ण्यन्तात् | 'नमोवरिवस् -' (३११११९) इति क्यच् । 'अ प्रत्ययात्' ‘ण्यास-’ (३।३।१०७) इति युच् ॥ (३) ॥ ॥ एवम् 'अर्थ | (३|३|१०२ ) ॥ (१) | || शुश्रूषणम् | 'श्रु श्रवणे' याच्ञायाम्' ( चु० उ० से ० ) | युच् (३।३।१०७ ) ॥ (४) ( भ्वा०प० अ० ) । सन्नन्तः । 'अ प्रत्ययात्' ( ३ | ३ | ॥ * ॥ चत्वारि 'याचनस्य' || १०२) ॥(२) ॥*॥ परिचरणम् | '–परिचर्यापरिसर्या-' (वा० ३।३।१०१) इति परिचर्या निपात्यते । 'परिचर्या तु सपर्येष्टिः' इति भागुरिः ॥ (३) ॥*|| उपासनम् | 'आस उपवेशने’ ( अ० आ० से ० ) । 'ण्यास -' (३|३|१०७) इति युच् ॥ ॥ 'उपासनम्' इति पाठे ल्युट् (३|३|११५) | 'उपासनं शराभ्यासेऽप्युपास्तावासनेऽपि च ' इति विश्वमेदिन्यौ ॥ (४) ॥ ॥ चत्वारि 'सेवायाः' ॥ षेति ॥ आगन्तुपर्यन्ताः षट् ॥ अर्ध्यमर्घार्थे पाद्यं पादाय वारिणि । अर्घ्येति ॥ अर्घायेदम् । ‘पादाभ्यां च (५|३|२४) इयत् | ॥ (१) ॥ * ॥ पादायेदम् ॥ (१) ||| एकैकम् 'अर्घ्यपाद्ययोः' ॥ क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥ क्रेति ॥ अतिथय इदम् | 'अतिथे:' (५॥५॥२६) ॥ (१) ॥ * ॥ अतिथौ साधु | 'पथ्यतिथि' (४|४|१०४) इति ढञ् ॥ (१) ॥*॥ एकैकम् 'आतिथ्यस्य' || स्युरावेशिक आगन्तुर तिथिर्ना गृहागते । स्युरिति || 'वेशो वेश्यागृहे गृहे' (इति मेदिनी) | अ- १ – हैमविश्वसंवादप्राप्तप्रामाण्यमेदिनीपुस्तके 'कुणपी' इति पाठ- स्योपलम्भेन प्रकृतानुपयुक्तमिदम् ॥ पूजा नमस्यापचितिः सपर्याचर्हणाः समाः ॥ ३४ ॥ चिति ॥ पूजनम् । 'पूज पूजायाम् ( चु०प० से ० ) 'चिन्तिपूजि - ' ( ३१३११०५) इत्यङ् ॥ ( १ ) ॥ नमस्कर- णम् | 'नमोवरिवस्-' (३|१|१९) इति क्यच् | 'अ प्रत्य- यात्' (३।३।१०.२) इत्यकारः ॥ ( २ ) ॥ ॥ चायनम् 'चाय पूजानिशामनयोः' (भ्वा० उ० से ० ) । 'वायतेः क्तिनि चि- भावो वाच्यः' ( ) ॥ (३) ॥ ॥ कण्डादौ 'सपर पूजा- याम्' इति पठ्यते । यक् ( ३ | १|२७) | 'अ प्रत्ययात्' (३॥ ३।२०२) ॥ (४) ॥॥ ‘अर्ह पूजायाम्' (भ्वा० प० से०)। 'गुरोध हलः' (३|३|१०३) इत्यः ॥ (५) ॥ ॥ ‘अर्ह पूजा- याम्' चुरादिः | ‘ण्यासश्रन्थ - ' ( ३ | ३ | १०७ ) इति युच् ॥ (६) ॥*॥ षट् ‘पूजनस्य' ॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना | नम् ब्रेति ॥ 'व्रज गतौ' ( भ्वा० प० से ० ) 'वजयजोः-' (३१३१९८) इति भावे क्यप् ॥ (१) ॥ ॥ अटनम् । -- रिचर्या परिसर्यामृगयाटाट्यानामुपसंख्यानम्' (वा० ३।३।१०१ ) इयटाट्या निपातिता ॥ (२) | || ल्युट् (३|३।११५) ॥ (३) 'अटा पर्यटनं भ्रमः' इति रत्नकोषादटापि ॥॥ त्रीणि 'अटनस्य' || चर्या त्वीर्यापथस्थितिः ॥ ३५ ॥ चेति ॥ चरणम् । 'गदमदचरयमश्च -' (३1१1१०० )