पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७ ] । १२) इत्यच् ॥ * ॥ यज्ञमर्हति । 'यज्ञविंग्भ्याम् -' (५॥१॥७१) इत्यत्र 'तत्कर्मार्हति' इत्युपसंख्यानाद् घः ॥ (१) ॥*॥ एकं 'ऋतुक्रियासंपादनयोग्यद्विजद्रव्यादेः' 'त्रिषु' इति यज्ञि- व्याख्यासुधाख्यव्याख्यासमेतः । यान्वितम् ॥ अथ ऋतुकर्मेष्टम् अथेति ॥ ऋतुश्च यज्ञः, कर्म च दानादि तदिष्टशब्दवा- म्व्यम् । यजनम् । 'नपुंसके भावे तः' (३।३।११४) । 'इष्टं यागे च दाने च वाञ्छितेऽपि प्रयुज्यते' इयजयः । 'एकाग्निकर्म हवनं त्रेतायां यच हूयते । अन्तयां च यद्दानमिष्टं तदभिधीयते' ( ) इति मनुः । 'इष्ट- माशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे ऋतुकर्मणि' (इति मेदिनी) ॥ (१) ॥ ॥ एकम् 'इष्टकर्मणः' ॥ पूर्त खातादिकर्मणि । विति ॥ खातं पुष्करिणीखननमादिर्यस्य देवालयारामा- दिनिर्माणस्य । खातादि च तत्कर्म च क्रिया तस्मिन् । पूरण- म् । पूर्य॑न्ते स्म वा। ‘पॄ पालनपूरणयोः' (जु० प० से ० ) । भावे (३।३।११४) कर्मणि (३ | २|१०२) वा तः | 'न ध्या- ख्या -' (८|२|५७) इति निष्ठानत्वं न । 'पुष्करिण्यः सभावा- पीदेषतायतनानि च । आरामाश्च विशेषेण पूर्त कर्म विनिर्दि- शेत्' इति स्मृतिः । ‘पूर्त त्रिषु पूरिते स्यालीचं खातादिक- र्मणि’ (इति मेदिनी) ॥ ( १ ) ॥ * ॥ एकम् 'पूर्तकर्मणः' ॥ अमृतं विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥ अम्रिति ॥ अमृतमिव । अमृतसाघनत्वात् । 'अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयांचिते च मोक्षे च ना धन्वन्तरिदेवयोः’ (इति मेदिनी) ॥ (१) ॥ * ॥ विशिष्टैरद्यते । ‘अद भक्षणे’ (अ० प० अ० ) । 'उपसर्गेऽदः' (३।३।५९) इत्यप् । 'घनपोश्च' (२२४१३८) इति घस्ल ॥ (१) ॥॥ यज्ञस्य शेषो होमावशिष्टाज्यपुरोडाशादिः । देवपित्र तिथिगुर्वा - दिभुक्तस्य शेषः । तयोः । 'यज्ञियशेषस्य' क्रमेणैकैकम् ॥ त्यागो विहायितं दानमुत्सर्जन विसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रदेशनं निर्वपणमपवर्जनमंहतिः । २५९ विपूर्वात् 'श्रणु दाने' इति चुरादेच ॥ ( ६ ) ॥*॥ वितरतेश्च ॥ ॥*॥ (७) | 'स्पृश संस्पर्शे' ( तु०प० अ० ) । 'स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी ॥ (८) ॥॥ ‘पद गतौ' (दि० आ० अ० ) | ण्यन्तः । 'प्रतिपादनं तु दाने च प्रतिपत्तौ प्रवोधने' इति मेदिनी ॥ ( ९ ) ॥ * ॥ ‘दिश अति- सर्जने (तु० उ० अ०) ॥ (१०) ॥ ॥ 'डुवप्' (भ्वा० उ० अ० ) ॥ (११) ॥॥ ‘वृजी वर्जने' ( अ० आ०, रु०प०; चु० उ० से ० ) ॥ (१२ ) ॥ ॥ हन्ति दुरितमनया | 'हन्ते- रंह च' (उ० ४१६२) इत्यतिः । 'अंहतिस्त्यागरोगयोः' इति हैमः ॥ (१३) ॥*॥ त्रयोदश 'दानस्य' || मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥ म्रिति ॥ मृतायेदम् । ‘अर्थेन नित्यसमासः' (२|१|३६) । तच्च तदहश्च । ‘तस्याहः' इति वा । 'राजाह:-' (५/४/९१) इति टच् । तदहे प्रेतदिने । देहादूर्ध्वम् । ऊर्ध्वदेहः । राजद- न्तादिः (२।२।३१) ऊर्ध्वदेहे भवम् । अध्यात्मादित्वात् (वा० बृद्धिः ॥ ॥ केचिदुत्तरपदवृद्धिं नेच्छन्ति ॥ (१) ॥ ॥ प्रेतमु ४।३।६०) ठञ् । अनुशतिकादित्वात् (७|३|२०) उभयपद- द्दिश्य मरणदिनमारभ्य सपिण्डीकरणपर्यन्तं प्रत्यहं दीयमान- स्य जलपिण्डादेरेकम् । 'तद्हर्दानम्' इति पाठे तु समासा- न्त विधेरनित्यवान टच् । 'और्ध्वदैहिकदानस्य' एकम् ॥ पितृदानं निचापः स्यात् पीति ॥ पितृभ्यो दानम् ॥ (१) ॥॥ न्युप्यते, निवपनं वा ‘डवप्' (भ्वा० उ० अ०) । कर्मणि (३।३।१९) भावे ( ३ | ३।१८) वा घञ् ॥ (२) ॥*॥ द्वे 'सपिण्डनादूर्ध्व पित्रु- द्देशेन दानस्य ॥ श्राद्धं तत्कर्म शास्त्रतः । श्रेति ॥ श्रद्धात्रास्ति । 'प्रज्ञा श्रद्धा - ' (५|२|१०१ ) इति णः ॥ (१) ॥॥ तेषां पितॄणां कर्म । शास्त्रविधानेन ॥॥ एकम् 'श्राद्धकर्मणः' ॥ अन्वाहार्थ मासिकः अन्वेति ॥ अनु आ हियते । 'हृञ् हरणे' (भ्वा० उ० अ० ) । 'ऋहलोयंत्' (३।१।१२४) ॥ (१) ॥ ॥ मासे भव- म् । ‘कालाट्ठञ्’ (४।३।११) ॥ (२) ॥ ॥ 'पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् (३११२२) इति मनुः ॥ द्वे त्येति ॥ त्यजनम् । 'त्यज हानौ' ( भ्वा०प० अ० ) । 'मासिकस्य' ॥ घञ् (३।३।१८) । 'त्यागो दाने च वर्जने' (इति मेदिनी) ॥ (१) ॥ ॥ विहायनम् । हाको ( जु०प० अ० ) ण्यन्ताद्भावे क्तः (३।३।११४) ॥ (२) ॥ * ॥ दत्तम् | दाञः ( जु० प० अ० ) भावे ल्युट् ( ३।३।११५) । 'दानं गजमदे त्यागे पाल- नच्छेदशुद्धिषु’ इति विश्वमेदिन्यौ ॥ (३) ॥ ॥ सृजेः ( तु० प० अ० ) च ल्युट् (३|३|११५) ॥ (४) ॥ ॥ विसर्जनं परित्यागे दाने संप्रेषणेऽपि च ' ( इति मेदिनी) ॥ (५) ॥*॥ अंशोऽष्टमोऽहः कुतपोऽस्त्रियाम् ॥ ३१ ॥ अंश इति ॥ पञ्चदशमुहूर्तात्मकस्य दिनस्याष्टमो भागः | कुत्सितं तपति । 'तप संतापे' (भ्वा०प० अ० ) । 'संज्ञाया- म्-' (३।२।४६ ) इति खच् 'अनव्ययस्य' (६|३|६६) इत्यनु- वृत्तेर्न मुम् (६|३|६७ ) | यद्वा कुं भुवं तपति आगमशास्त्र - स्यानित्यत्वान्न मुम् । 'दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम्' इति शातातपः |