पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ अमरकोषः । ध्रुवोपभृज्जुहूर्ना तु स्रुवो मेदाः सुचः स्त्रियः । अ० ध्रुवेति ॥ ध्रुवति 'ध्रुव स्थैर्ये' ( तु०प० से ० ) । 'इगुप- 'घ' (३।१।१३५) इति कः | यद्वा 'ध्रु स्थैर्ये' ( तु०प० अ०) । अच् (३।१।१३४) । कुटादित्वात् (१।२।१) ङित्वम् । उवङ् (६।४।७७॥ ) । 'ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तानपा- दजे । वसुयोगभिदोः पुंति क्लीबं निश्चिततर्कयोः । स्त्री मूर्वाढ्यो- शालपर्ण्या गीतीस्रुग्भेदयोस्त्रिषु । संतते शाश्वते च' (इति मेदिनी) ॥ (१) ॥॥ उपबिभर्ति | 'डु भृन्' ( जु० उ० ० ) क्किप् (३।२।७६) ॥ (१) ॥ ॥ जुहोति । 'द्युतिगमि- जुहोतीनां द्वे च’ ‘जुहोतेद६श्च' (वा० ३१२११७८) इति क्विप् दीर्घश्च ॥ (१) ॥*॥ स्रवति । 'सु स्रवणे' ( भ्वा०प० अ० ) । ‘स्रुवः कः’ (उ० २१६१ ) | 'वः पुमान् | नुवो द्वयोर्होमपात्रे शल्लकीमूर्वयोः स्त्रियाम् ( इति मेदिनी ) ॥ (१) ॥ * ॥ 'चिक् च' ( उ० २१६२) इति सवचिकूप्रत्ययः । खु चान्ता ॥ ( १ ) ॥ ॥ एते च स्रुचो विशेषाः स्त्रियः स्त्रीलिङ्गाः । स्रुवस्तु पुंलिङ्गः । मुकुटस्तु – 'अन्येभ्योऽपि दृश्यते' (३|२|१७८) इति विप् | हशिग्रहणाद्विध्यन्तरोपसंग्रहणार्थ- त्वात् । धातोश्रुगागमः—इति व्याख्यत् । तन्न । 'चिक् च' (उ० २१६२) इति सूत्रस्य जागरूकत्वात् । क्विवैविधानाच । यदपि—‘स्रुचः' इति बहुवचननिर्देशाद्वहुत्वम् - इति । तदपि न भेदापेक्षया स्रुचः षष्ठ्यन्तत्वात् । यदपि - ध्रुवासाहचर्या- द्भ्योः स्त्रीत्वमेव—इति । तदपि न 'स्त्रियः' वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥ २६ ॥ इति विशेषविधेः वेति ॥ प्रमीयते स्म । 'मीङ्' ( दि० आ० अ० ) 'मीञ्' ( क्या० उ० अ० ) वा हिंसायाम् । क्तः ( ३ | २|१०२)। 'प्रमीतं वाध्यलिङ्गं स्यात्प्रोक्षितेऽपि मृतेऽपि च' इति मेदिनी ॥ (१) ॥ ॥ उपसंपद्यते स्म । ‘पद गतौ’ ( दि॰ आ० अ० )। कर्तरि ( २३ २४९७२) कर्मणि (३|२|१०२) वा तः | ‘उप- संपन्नमुद्दिष्टं निहते च सुसंस्कृते” इति विश्वमेदिन्यौ ॥ (२) ॥ * ॥ प्रोक्ष्यते स्म । 'उक्ष सेचने ' ( भ्वा०प० से ० ) । सत्वात् । यथा ‘स्रुवः” इति रूपभेदात्पुंस्त्वे सिद्धे 'ना' इति क्तः (३।२।१०२) । 'प्रोक्षितं निहते सिक्ते’ इति रमसः ॥ पुंस्त्वविधिः । तथा ‘स्त्रियः’ इति स्त्रीत्वविधिर्योध्यः । नचू - (३) ॥ * ॥ त्रीणि 'यज्ञहतपशोः' ॥ खुचो विधानाभावे षष्ट्यानुवादः कथम् । 'चण्डांशोः र्श्वकाः', 'मुष्ट्या तु बद्धया' इत्यादिवदुपपत्तेः । 'स्त्रियाः' इत्यस्य षड्यन्तत्वकल्पनं व्यर्थम् ॥ ॥ क्वचित् ‘सुवः' इति षष्ठ्यन्तपाठः । स्रवति । 'क्विब्वंचिप्रच्छित्रिसुद्रुमुज्वां संप्रसारणं च’ (उ० ६।५७) इति कि । (सुः ॥ ॥ पारिपा- सांनाय्यं हृषिः दीर्घोऽ- 'यज्ञपात्राणां' पृथक् पृथक् ॥ उपाकृतः पशुरसौ योऽभिमन्य ऋतौ हृतः ॥ २५ ॥ उपेति ॥ उपाक्रियते स्म । 'कृञ् हिंसायाम्' ( स्वा० उ० अ० )। क्तः (३।२।१०२) । 'कूपाकृतोऽध्वरहते पशौ मोपद्रुते त्रिषु' इति विश्वमेदिन्यौ ॥ ( १ ) ॥ * ॥ अभितो मन्त्रयित्वा । 'मन्त्रि गुप्तभाषणे ( चु०प० से ० ) । क्त्वा ( ३ | ४ | २१ ) | ल्यप ( ७१११३७ ) । हतो हन्तुमारब्धः ॥ ॥ एक 'ऋतावभिमन्त्रितपशोः' || [द्वितीयं काण्डम् १ –ध्रुवा बटपत्राकृतिः। उपभृच्चक्राकृतिः । जुहूरर्धचन्द्राक्कतिः - इति मुकुटः ॥ २ – 'किमर्थमिदमुच्यते । न 'क्किपू च' (३३२ | ७६) 'अन्येभ्योऽपि दृश्यते' इत्येव सिद्धम् । 'क्किब्विधिरनुपपदार्थ: । अनुपपदार्थोऽयमारम्भः” इति भाष्यत एव किन्विधानाङ्गीकारेण अकिंचित्करमेतत् ॥ परंपराकं शमनं प्रोक्षणं च वधार्थकम् । पेति ॥ अकनम् । आकः । परम्पराया आकम् । 'अक कुटिलायां गतौ' ( भ्वा० प० से ० ) | भावे घञ् (३।३।१८)। अञ्चतेर्घञ् वा । यद्वा 'परम्' अतिशयेऽव्ययम् । परं परः श्रेष्ठ | आकोऽस्य | अस्माद्वा ॥ (१) ॥ * ॥ ‘शमु उपशमे' दि० प० से०) भावे ल्युट् (३|३|११५) | 'शमनं शान्तिवधयोः श मनः श्राद्धदैवते' इति विश्वमेदिन्यौ । 'शमनस्तु यमे प्रोक्तः । शमनं शान्तिहिंसयोः' इति हैमः ॥ * ॥ 'शसनम्' इति स्वामी | ‘शसु हिंसायाम्' ( भ्वा०प० से ० ) | ल्युट् (३॥३॥ ११५ ) ॥ ॥ 'ससनम्' इत्यन्ये । 'षस खप्ने ' ( अ० प० से ० ) ॥ ( २ ) ॥ * ॥ प्रकृष्टमुक्षणम् । 'उक्ष सेचने' (भ्वा०प० से० ) । ल्युट् (३|३|११५) । 'प्रोक्षणं सेकवधयोः’ इति हैमः ॥ (३) |||| वधो हिंसार्थोऽस्य ॥ ॥ त्रीणि 'यज्ञार्थं पशुहननस्य' ॥ सामिति ॥ संनीयते । 'णी प्रापणे' (भ्वा० उ० अ० ) । 'पाय्यसांनाय्य-' (३|१|१२९ ) इति साधुः ॥ ( १ ) ॥ * ॥ हूयते । 'अर्चिशुचि' (उ० २(१०८) इतीसिः ॥ (२) ॥*॥ सांनाय्यं हविर्विशेषः ॥ ॥ द्वे 'हविषः' || अग्नौ तु हुतं त्रिषु वषट्कृतम् । अग्नाविति ॥ हुतं प्रक्षिप्तम् ॥ (१) ॥ ॥ 'वषट्' इति मन्त्रोपलक्षणम् । वषट्मन्त्रेण कृतं प्रक्षिप्तम् ॥ (२) ॥*॥ द्वे 'हुतस्य' || दीक्षान्तोऽवभृथो यज्ञः दीति ॥ अवम्रियतेऽनेंन | 'डुभृज्' ( जु० उ० अ० ) । 'भृज् भरणे' (भ्वा० उ० अ० ) वा । 'अवे भृजः' ( उ० २| ३) इति क्थन् ॥ (१) ॥ * ॥ दीक्षाया अन्तः प्रधानकर्मस- माप्तौ क्रियमाणो यो यज्ञः इष्टिविशेषस्तस्य । एकम् 'अव- भृथस्नानस्य' ॥ तत्कर्माह तु यज्ञियम् ॥ २७ ॥ त्रिषु तदिति ॥ तस्य यज्ञस्य क्रियामर्हति । 'अर्हः' (३|२|