पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्ग: ७ ] कः । गौरादिः (४।१।४१) । यद्वा गानम् । गायः । घञ् (३।३।१८) । युक् (७।३।३३) गायेन गानेन त्रायते । ‘त्रैङ् पालने' (भ्वा० आ० अ०) । 'सुपि' (३।२।४) इति योगवि- भागात् कः । मूलविभुजादित्वकल्पनार्थकम् । तस्याना- कारान्तार्थत्वात् 'गायत्री त्रिपदादेवीछन्दोभित्खदिरेषु च' (इति मेदिनी) ॥ (१) ॥*॥ षडक्षरपदा गायत्री प्रमुख से• ) । 'वर्तमाने पृषत् - ' (उ० २१८४) इति साधुः । पृषच्च प्रिति ॥ पर्षति, पृष्यते' वा । 'पृषु सेचने' ( भ्वा०प० । उष्णिगनुष्टुवृहतीपङ्कित्रिष्टुब्जगत्यति जगतीशक्करीत्यादि एका- क्षरवृद्ध्या बोध्यम् ॥॥ चन्दते । ‘चदि आह्लादने दीप्तौ च (भ्वा० आ० से०) 'चन्देरादेव छः' (उ० ४।२।१९) इत्यसुन् ॥ (१ ) ॥ * ॥ प्रथमप्रमुखे चोभे प्रधाने च प्रकीर्तिते' इल- जयः ॥॥ एकम् 'छन्दसाम्' || तदाज्यं च | यद्वा पृषद्भिः सहितमाज्यम् ॥ (१) ॥ ॥ दनां सहिते घृते । 'पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यते ॥ ॥ * ॥ एकं 'दधिमिश्रितघृतस्य || व्याख्यासुधाख्यव्याख्यासमेतः । १ – हव्याने यथा – 'हेमपात्रे कृतं दोर्भ्यामाददानः पयश्चरुम्' । भाण्डे यथा - 'उत्पलकान्तिकचरुः (लः काञ्चनचरुः) स्वात्मनः पार्श्वदाहकः' इत्यनेकार्थकैरवा करकौमुदी ॥ [५] PITITA २५७ १८४) इतीत्रः ॥ ॥ धुक्तेः कुटादित्वेन (१|२|१) ङित्त्वा- गुणाभावा दुवढि 'धुवित्रम्' इत्येके ॥ ( १ ) ॥* ॥ एकम् 'अग्ने: संधुक्षणाय मृगत्वचा रचितस्य व्यजनस्य' ॥ पृषदाज्यं सद्ध्याज्ये हव्यपाके चरुः पुमान् ॥ २२ ॥ हेति ॥ पच्यते | कर्मणि घञ् (३|३|१९) | हव्यं च तत् पाकश्च । यद्वा भावे घञ् (३|३|१८ ) | पचनं पाकः | हृव्यस्य पाकः । ‘अनवस्रावितान्तरूष्मपाक ओदनश्चरुः' इति याशिकाः ॥*॥ चर्यते भक्ष्यते । 'चर गतौ भक्षणे च' ( भ्वा०प० से ० ) । 'भृमृशीतचरि- ' ( उ० ११७) इत्युः | मीमांसकैरपि त्रिवृञ्चवधिकरणे ( ) अन्नपरत्वं चरुशंब्दस्याभ्युपगतम् । ‘उगवादिभ्यो यत्' (५॥१॥२ ) इति सूत्रे कैयटस्तु ( टार्थस्तु) 'स्थालीवाची चरुशब्दः तात्स्य्यादोदने भाक्तः' इत्याह । विश्व - प्रकाशे तु 'चरुर्भाण्डे च हव्यान्ने' इत्यनेकार्थतोक्ता । 'अथ हेति ॥ हूयन्ते प्रीण्यन्ते देवा येन । हूयते प्रक्षिप्यते वा | ‘हु दानादनयोः’ ( जु०प० अ० ) | 'अचो यत्' ( ३ | 1 चरुः पुमान्हव्यान्नभाण्डयोः' इति मेदिनी च । स्वामी तु— १|९७ ) ॥ (१) ॥ ॥ कूयते पितृभ्यः। ‘कु शब्दे’ (अ॰ पक्कं होतव्यं चरुः । चर्यते रध्यते इति । स्थास्यपि चरुः हव्यस्य पाकोऽत्र - इत्याह । एतेन – केचित्तु 'पच्यतेऽत्रेति । 'हलच' (३।३।१२१) इति घञ् । 'पार्क व्युत्पाद्य हव्यपाकस्था- ल्यादिरुच्यते । अन्यत्रौपचारिक ः' इत्याहुः । तदसत् । - इति मुकुटः प्रत्युक्तः । प्रयोगदर्शनमपि सूपपादमनेकार्थकता- याम् ॥ (१) ॥॥ एकम् 'चरोः' ॥ प० अ० ) । 'अचो यत्' (३।१।९७) । – 'कबृ वर्णे ( भ्वा० आ० से ० ) । पोरदुपधात्' (३।१।९८) इति यत् — इति मुकु· टस्य प्रमादः । तस्य चित्ररूपपरस्य प्रकृतेऽन्वयासंभवात् । 'श्विता वर्णे' ( भ्वा० आ० से ० ) 'णील वर्णे' (भ्वा०प० से० :) इत्यादाविव वर्णस्य रूपार्थकत्वात् ॥ (१) ॥ * ॥ देवा- आमिक्षा सा शुतोष्णे या क्षीरे स्याइद्धियोगतः । | 'पित्र्ये' इति पाठे पितरो देवता यस्य । 'वातु -' (४२ नामिदम् । पितॄणामिदम् 'तस्येदम्' ( ४ | ३ | १२०) इत्यण् । ३१ ) इति यत् । देवान्नं हव्यम् । पित्रन्नं कव्यम् । द्वे 'हव्यकव्ययोः ॥ आमीति ॥ आमिष्यते । 'मिषु सेचने' ( भ्वा०प० से० ) बाहुलकात् सक् । यद्वा आ मक्षति । 'मक्ष रोषे संघाते म्च' ( भ्वा० प० से० ) | अच् (३|१|१३४) | पृषोद- रादिः ॥ (१) ॥ ॥ शृते क्कथिते तप्ते च पयसि दध्नो योज- नातू या स्यात् । यत्तु – 'आङ् पूर्वामिहेर्घश्च' इति स उपधा- दीर्घत्वं च इति दीर्घमध्यं मुकुट आचख्यौं तचिन्त्यम् | उज्व- लदत्तादावदर्शनात् । एकम् 'आमिक्षायाः' || धविधं व्यजनं तद्यद्वचितं मृगचर्मणा ॥ २३ ॥ घेति ॥ धूयतेऽनेन । ‘धूज् कम्पने' (ऋया० उ० से ० ) | 'धू विधूनने' ( तु०प० से ० ) वा । 'अर्तिलधूसू (३|२| परमान्नं तु पायसम् । पेति ॥ परमं च तदनं च | 'सन्महत् - ' (२२११६१) इति समासः । यद्वा परमाणामुत्तमानामन्नम् ॥ (१) ॥ ॥ पयसि - संस्कृतम् । 'संस्कृतं भक्षाः' (४|२|१६) इल्यण् । पयसा इति तु मुकुटस्य प्रमादः । 'तत्रोद्धृतम् - (४१२११४) इत्यतः 'तत्र' इत्यनुवृत्तेः । 'पायसः श्रीवासे च पायसं पर- मानके' इति हैमः । 'पायसस्तु क्लीवपुंसोः श्रीवासपरमा• न्नयोः' (इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'क्षीरान्नस्य' || हव्यकव्ये दैवपैत्रे अन्ने पात्रं स्रुवादिकम् ॥ २४ ॥ पेति ॥ पाति, पिवलनेन वा । नू ( उ० ४११५९ ) - 'दादिभ्यः न्' - इति मुकुटश्चिन्त्यः | तादृशसूत्रादर्शनात् । 'पात्रं तु भाजने योग्ये सुवादी राजमन्त्रिणि । तीरद्वयान्तरे च' (इति मेदिनी) ॥ ( १ ) |||| स्रवति घृतादिकम् । 'सु ‘घनर्थे कः' - इति मुकुटश्चिन्त्यः । ‘सुवः कः’ इतिपदोक्तस्य स्रवणे' (भवा०प० अ० ) | ‘सुवः कः' ( उ० २।६१ ) - सत्वात् । आदिना चमसोलुखलमुसलस्फ्यादि | १ - ' पात्रमात्रे त्रिपु कीवं स्रुवादौ राजमश्रिणि । तीरद्वयान्तरे योग्ये' इति पाठः ॥