पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २५६ मुद्रायां स्यात्, परिष्कृतभूतले' (इति मेदिनी) ॥ (१) ॥*॥ परितः कृता संस्कृता । 'संपरिभ्याम् –' (६|१|१३७) इति सुट् । ‘परिनिवि–’ (८।३।७० ) इति षत्वम् ॥ ॥ एकम् 'यशवेद्याः' ॥ समे स्थण्डिलचत्वरे । सेति ॥ स्थलन्त्यस्मिन् । 'टल स्थाने' (भ्वा०प० से ०) । ‘मिथिलादयश्च' (उ० १।५७) इति साधुः ॥ (१) ॥*॥ च- तन्त्यस्मिन् । ‘चते याचने’ (भ्वा० उ० से०) 'कृबरावृञ्चति - भ्यः ष्वरच्' (उ० २।१२१) 'चत्वरं स्थण्डिलेऽङ्गणे' (इति | 'संस्कृताग्नेः ॥ मेदिनी) ॥ (२) ॥ ॥ द्वे ‘यागार्थ संस्कृतभूमेः ॥-य- ज्ञार्थं परिष्कृताया अनिम्नोन्नताया यज्ञभूमेः- इति मुकुटः ॥ चपालो यूपकटक: चेति ॥ चषति । चष्यते वा । 'चष भक्षणे' (भ्वा० उ० से॰) । ‘सानसिवर्णति–’ (उ० ४११०७) इति साधुः ॥ (१) ॥*॥ यूपस्याग्रे कृतः कटकाकारः ॥ (२) ॥ ॥ द्वे 'यूपकट- कस्य' ॥ कुम्बा सुगहना वृतिः ॥ १८ ॥ क्विति || कुम्व्यते अनया, वा । 'कुबि आच्छादने' ( भ्वा०, चु० प० से ० ) । 'चिन्तिपूजिकथि- ' (३|३।१०७) इत्यङ् ॥ (१) ॥*॥ सुगहना निविडा वृतिर्वेष्टनम् । एकम् 'निबिडवेशनस्य' ||॥ यूपानं तर्म [ द्वितीयं काण्डम् अग्नित्रत्रयमिदं त्रेता अग्नीति ॥ त्राणम् | त्राः सदा संधुक्षणम् । तामिता । यद्वा त्रायन्ते ना आहुतयः । ताभिरिता | त्रिवमिता, इति वा । पृषोदरादिः (६।३।१०९ ) । 'त्रेता युगेऽमित्रये च ' इति हैमः ॥ (१) ॥॥ एकम् 'अग्नित्रयस्य' || रिवति ॥ यूपस्याग्रम् ॥ ( १ ) ॥ ॥ तरति, मनिन् (३॥ २।७५) ॥ (२) ॥*॥ द्वे ‘यूपाने' || देति ॥ दक्षिणोऽग्निः । ‘दिक्संख्ये संज्ञायाम्' (२१९५०) इति समासः । मुकुटस्तु – दक्षिणाया दिशोऽभिः । 'सर्वना- श्रो -वृत्तिमात्रे पुंबद्भावः' (वा० ५१३१२८ ) | दक्षिणाभिः -- इत्याह । तन्न । संज्ञात्वेन ‘दिक्संख्ये-' इत्येतत्सूत्रोदाहरण- त्वात् । तत्र च ‘समानाधिकरणेन' इत्यधिकारात ॥ (१) ॥ ॥ गृहपतिना संयुक्तः । 'गृहपतिना संयुक्त व्यः' (४|४| ९०) ॥ (१) ॥*॥ आहूयते प्रणीयते प्रक्षिप्यते वा हविरत्र | ‘कृत्यल्युटः -' (३।३।११३) इत्यधिकरणेऽनीयर् | यद्वा आ- हवनमर्हति । 'तदर्हति' (५१११६३) इति छः ॥ ( १ ) ॥*॥ क्वचित्तु त्रयाणां द्वन्द्वः पठ्यते ॥ एकैकं 'अग्निविशेषस्य' ॥ प्रणीतः संस्कृतोऽनलः । प्रेति ॥ प्रकर्षं नीतः । 'प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । ‘संस्कृताप्नौ च ' इति हेमचन्द्रः ॥ (१) ॥*॥ एकम् अथानायी साहा च हुतभुप्रिया ॥२१॥ अथेति ॥ अमेः स्त्री | 'वृषाकप्यनि- ' (४|१|३७) इत्यै- डींष् च ॥ (१) ॥ ॥ सुष्टु आहूयन्ते देवा अनया | 'अन्ये- नीति ॥ निर्मथ्यते । ‘मन्थ विलोडने' (भ्वा० प० से ० ) | | अर्शआयच् (५|२|१२७) || ( २ ) ॥ ॥ हुतंभुजः प्रिया ॥ भ्योऽपि' (वा० ३।२।१०१ ) इति डः । स्वाहास्यस्या वा । निर्मन्ध्यदारुणि त्वरणिर्द्वयोः । ण्यत् (३।१।१२४) निर्मन्थ्यं च तद्दारु च ॥॥ ऋच्छति । (३) ॥ * ॥ त्रीणि 'अग्नेः प्रियायाम् ॥ ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने । ‘ऋ गतिप्रापणयोः’ (भ्वा० प०अ०) । 'अतिमि ( उ० २११०२) इत्यनिः । 'अरणिर्वहिमन्थे ना द्वयोर्निर्म- न्थ्यदारुणि' (इति मेदिनी) ॥ (१) ॥ * ॥ एकम् 'अरणेः' ॥ दक्षिणानिर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥ समूह्यः परिचाय्योपचाय्यावसौ प्रयोगिणः ॥ २० ॥ सेति ॥ समुह्यते, समूह्यते, वा । 'वह प्रापणे' (भ्वा० उ० अ० ) । 'ऊह वितर्के' (भ्वा० आ० से ० ) वा ॥ (१) ॥ ॥ परिचीयते ॥ (२) ॥*|| उपचीयते ॥ ( ३ ) ॥ 'अग्नौ परि- चाथ्योपचाय्यसमूह्याः' (३|१|१३१) इति साधवः ॥॥ प्रं- योगोऽस्ति येषां ते । अग्नौ प्रयोक्तव्या अग्निनामानीत्यर्थः । 'त्रीण्य नौ प्रयोगिणाम् ॥ | यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्यः य इति ॥ दक्षिणामित्वेन संस्क्रियते ॥ * ॥ आनीयते 'आनाग्योऽनिये' (३|१|१२७) इति साधुः ॥ ॥ यस्तु भ्रा- वैश्यकुलयोनिः स 'आनेयः' ॥*|| एकम् 'दक्षिणाग्नितः संस्कृताः ॥ ऋगिति ॥ समिधामाधानी । 'समिधामाधाने घेण्यण् ( वा० ४।३।१२०) । षित्त्वात् (४२११४१) ङीष् । 'हैलः’ या 'पाय्यसांनाव्यनिकाध्यधाप्या - (३।१।१२९) इति (६|४|४९) इति यलोपः ॥ (१) ॥ ॥ धीयते पुष्यतेऽग्निरन- तत्र ॥ ॥ द्वे 'समित्प्रक्षेपेण वह्निप्रज्वलने या ऋकूं साधुः ॥ (२) ॥ * ॥ अनेः समिन्धने समुद्दीपने या ऋक् प्रयुज्यते तस्याः ॥ गायत्री प्रमुखं छन्दः गेति ॥ गायन्तं त्रायते । 'आतोऽनुप-' ( ३ २ ३ ) इति १ - सकलपुस्तकोपलब्धः 'यस्य इल:' (६४४९) इत्यस्योपन्यासः प्रामादिकः । तत्सूत्रस्यार्धधातुकाधिकारीयत्वात् । तस्मात् 'इलस्तद्धि- तस्य' (६|४|१५०) इत्यस्योपन्यासो योग्यः ॥