पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मवर्गः ७ ] व्याख्यासुधाख्यव्याख्यासमेतः । । इन् (उ० ४।११८) । ‘बलिदैत्योपहारयोः | करे चामरदण्डे | किप् ॥ (१) ॥ ॥ सभां स्तृणन्ति | 'स्तृञ् आच्छादने’ च गृहदारुशरांशयोः । त्वक्संकोचे गन्धके च' इति हैमः || | (ऋया०प० से ० ) | 'कर्मण्यण' (३|२|१) ॥ (२) ॥ ॥ स- (१) ॥ ॥ महान्तश्च ते यज्ञाश्च | ब्रह्मयज्ञ आदिर्येषां तानि ब्रह्मयज्ञादीनि नामानि येषां ते ॥ ॥ मनुः— 'अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिभौंतो नृयज्ञोऽतिथिपूजनम्' (३।७०) इति 'पाठादीनाम्' एकैकम् ॥ समज्या परिषद्गोष्ठी सभासमितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥१५॥ भायां साधवः । 'सभाया यः' (४|४|१०५ ) ॥ (३) ॥॥ समाजं समवयन्ति । 'समवायान्समवैति' (४|४|४३) इति ठक् | समाजं रक्षन्ति वा । 'रक्षति' (४|४| ३३ ) इति ठक् | ॥ (४) ॥ ॥ चत्वारि 'सभ्येषु' || सेति ॥ समजन्त्यस्याम् | 'अज गतौ ' ( भ्वा०प० से ० ) । ' संज्ञायां समज - ' ( ३१३ १९९) इति क्यप् । 'क्यपि च' ( वा० २१४१५६) इति वीभावो न ॥ ( १ ) ॥ * ॥ परितः सीदन्त्यस्याम् ‘षद् विशरणादौ ' ( भ्वा०, तु०प० अ०) । संपदादि क्विप् (वा० ३।३।१०८ ) | 'सदिरप्रते:' (८३१६६) इति षत्वम् ॥*॥ ‘बाहुलकात्परेरन्त्यलोपे पर्षद्' च ॥ (२) ॥ * ॥ गावोऽनेका वाचस्तिष्ठन्त्यस्याम् । घनर्थे कः ( वा० ३।३।१०८)। ‘अम्बाम्ब –’ (८|३|९७) इति षत्वम् । गौरा- दिङीष् (४|१॥४१)। 'गोष्ठी सभासंलापयोः स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥*॥ सह भान्त्यस्याम् | 'भा दीप्तौ' (अ० प० अ०) । भिदाथङ् (३|३|१०६) । 'समाना भान्त्यस्याम्' इति वा । 'समानस्य' (६।३१८४) इति योगविभागात् 'सभा' - (२|४|२३) इति निर्देशाद्वा समानस्य सः । 'सभा सामा- जिके गोष्ठ्यां द्यूतमन्दिरयोरपि’ (इति मेदिनी) ॥ (४) ॥॥ समयन्त्यस्याम् । 'इ गतौ' (भ्वा०प०अ०) । क्तिन् (३|३|९४ ) | सह विद्यमाना मिलितैर्वा मितिः प्रमाऽस्याम्, इति वा । 'समितिः संपराये स्यात्सभायां संगमेऽपि च' (इति मेदिनी) ॥ (५) ॥ * ॥ संसीदन्त्यस्याम् | क्विप् (वा० ३।३।१०८) ॥ (६) ॥ * ॥ आतिष्ठन्त्यस्याम् | अधिकरणे 'ल्युट् (३।३।११७) ॥ (७) ॥ * ॥ (८) ॥ * ॥ सीदन्त्यस्याम् । असुन् (उ० ४॥१८९) ॥ (९) | || नव 'सभायाः' || प्राग्वंशः प्राग्हविर्गेहात् प्रेति ॥ प्राश्चति । ‘अनु गतिपूजनयोः' (भ्वा०प० से ० ) । 'ऋत्विग्-' (३|३|५९) इति किन् । प्राङ् वंशो गोत्रं स्थूणा वात्र ॥ (१) ॥ ॥ हविःशालायाः पूर्वभागे यजमानादीनां स्थिय गेहे प्राग्वंशशब्दो वर्तते ॥ * ॥ एकम् 'प्राग्वं शस्य' ॥ सदस्या विधिदर्शिनः । सेति ॥ सदसि साधवः। ‘तत्र साधुः' (४४४१९८) इति यत् ॥ (१) ॥*॥ विधिं द्रष्टुं शीलं येषां ते । 'सुपि - ' (३|२| ७८) इति शेणिनिः । न्यूनाधिकविचारका ऋत्विग्विशेषाः ॥*॥ एकम् 'सदस्यस्य ॥ २५५ अध्वर्यूद्भातृहोतारो यजुःसामग्विदः क्रमात् । अध्वेति ॥ अध्वरमिच्छति | 'सुप:- ' ( ३ | ११८ ) इति क्यच् | 'कव्यध्वरपृतनस्य -' (७१४१३९) इति लोपः । 'क्या- च्छन्दसि ' ( ३।२।१७० ) इत्युः । यद्वा न ध्वरति । 'धृ कौ- टिल्ये' (भ्वा० प० अ०) । विच् ( ३ | २|७५) अध्वरं याति, यौति, वा । मितवादित्वात् (वा० ३।२।१८०) डः |-अप- ट्वादि- इति मुकुटश्चिन्त्यः | गणाभावात् ॥ (१) ॥॥ उद् गायति साम । 'गै शब्दे' (भ्वा० प० अ०) । 'तृन्तृचौ शंसिक्ष- दादिभ्यः संज्ञायां चानिटौ' (उ० २१९४) ॥ (१) ॥॥ जुहोति । 'नप्तृनेष्टृत्वष्टृहोतृपोतृ-' ( उ० २१९५ ) इति साधुः ॥ (१) ॥*॥ यजुश्च सामानि च ऋचच । 'चार्थेद्वन्द्वः' (२॥२॥ २९) । समासान्तविधेरनित्यत्वात् 'ऋक्पूर्-' (५९४१७४) इत्यकारो न । यजुः सामर्चो विदन्ति | 'सत्सूद्विप -' (शरा ६१) इति क्विप् । यजुर्विदध्वर्युः । सामविदुद्द्वाता | ऋग्विद् होता । 'ऋत्विग्विशेषाणां' क्रमादेकैकम् ॥ आग्नीधाद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥१७॥ आनीति ॥ अग्नीनिन्धे । 'जि इन्धी दीप्तौ' ( रु० आ० से०) । विप् (३१२१७६ ) | नलोपः (६|४|२४ ) । अनीह- त्विक् | अग्नीधः स्थानम् । 'अग्नीधः शरणे रण् भं च' (वा० ४।३।१२० ) | आग्नीधं स्थानम् | तात्स्थ्यात्सोऽपि । 'स्फायि-' ( उ० २११३) इति रक् | नलोपः (६२४|२४) । अग्नीध्रः- इति मुकुटः | तन्न | स्फाय्यादिष्विन्धेरपाठात् । अस्मदुक्तप्र क्रियायाः सत्त्वाच्च । आग्नीध्र आयो येषां ब्रह्मोद्गातृहोत्रध्वर्यु - ब्राह्मणाच्छंसिअच्छावा कनेष्ट्रादीनां षोडशानाम् ॥ (१) ॥॥ धनैर्हेतुभिः वरणे करेणैर्वा ब्रियन्ते । ‘बृङ् संभक्तौ’” (क्र्या॰ आ० से ० ) | ण्यत् (३|१|१२४) | क्यप् (३।११०९) तु वृञ एव ॥ * ॥ ऋतौ यजति । 'ऋत्विग्-' (३१२१५९ ) इति साधुः ॥ ( २ ) ॥ * ॥ यजन्ति | बुल् (३|१|१३३) । 'या- जकस्तु गजे राज्ञो याज्ञिकेऽपि' इति मेदिनी ॥ (३) ॥ ॥ त्रीणि । - 'वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाच ते इति काव्यः—इति मते द्वे ‘ऋत्विजाम्’ ॥ वेदिः परिष्कृता भूमि •वेदिरिति ॥ विद्यते शोधनेन ज्ञायते, विचार्यते, प्राप्यते, वा । 'तू पिषिरुहिवृति - ' ( उ० ४१११९) इतीन् । यद्वा वेद- यति, वैद्यते वा । 'विद निवासादौ' चुरादिः । 'अच इः’ सभासदः सभास्ताराः सभ्याः सामाजिकाच ते १६ सेति ॥ सभायां सीदन्ति । 'सत्सूद्विष - ' (३१२१६१ ) इति । ( उ० ४११३९) | 'वेदिः स्यात्पण्डिते पुमान् । स्त्रियामङ्गुलि