पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् २५२ शत्रू' (३|२|१२४) । 'विदे: शतुर्वसुः' (७ | १|३६) वा। स्वामी प्रत्युक्तः । उक्त निर्देशासंभवात् । — सुनोति । 'सुबो 'विद्वाञ् ज्ञानिनि धीरे च विद्वानध्यात्मवेदके' इति धरणिः । दीर्घश्च' इति रिदीर्घौ — इति वदमुकुटोऽपि | उज्ज्वलदत्ता- 'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत्' इति दिष्वस्यादर्शनात् ॥ * ॥ केचित्तु 'सूरोऽर्कहलयोः पुंसि’। विश्वः ॥ (१) ॥*॥ प्रकृष्टं निश्चिनोति, चेतति, चिन्तयति, सूरः सूर्योऽस्त्युपास्यतयास्य | अत इनौ ( सूरी ) नान्तम्- था | पृषोदरादिः (६।३।१०९ ) ॥ ( २ ) ॥ ॥ दोषं जानाति । इत्याहुः । 'दूरदृक् कोविदः सूरी' इति रभसः ॥ (१६) 'आतोऽनुप-' (३।२।१ ) इति कः ॥ (३) ॥ ॥ अस्ति | | | || प्रशस्तं कृतं कर्मास्य | इनिः (५/२/११५ ) | कृतम- शता (३।२।१२४)। ‘श्नसोरल्लोपः' (६|४|१११) । 'सन्साधौ | नेन । 'इष्टादिभ्यश्च' (५१२१८८) इतीनिर्वा | 'कृती स्थाप धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युभयोः |ण्डिते योग्ये' इति हैमः ॥ (१७) ॥ ॥ कर्षति । 'कृष स्नियाम्’ ( इति मेदिनी ) ॥ (४) ॥*॥ सु सुष्टु ध्यायति । 'ध्यै विलेखने' (भ्वा०प० अ० ) । क्तिच् (३।३।१७४) । बाहुलका- चिन्तायाम्' (भ्वा०प० अ० ) । 'ध्यायतेः संप्रसारणं च त्तिर्वा | संज्ञापूर्वकत्वान्न गुणः । 'कृष्टिः स्यादाकर्षे स्त्री बुधे ( वा० ३।२।१८० ) इति क्विप् संप्रसारणं च ॥ ( ५ ) ॥ * ॥ पुमान्' ( इति मेदिनी ) । रन्तिदेवोऽपि - 'आकर्षणे स्त्रियां कौति धर्मादि । ‘कु शब्दे’ (अ० प० से ० ) | कवते वा । कृष्टिर्भवेन्ना तु विपश्चिति' इति ॥ ( १८ ) || लब्धो वर्णः ‘कुङ् शब्दे' (भ्वा० आ० अ० ) | विच् (३|२|७५) | गुणः | स्तुतिर्येन ॥ (१९) ॥ ॥ विचष्टे | ‘चक्षिङ् व्यक्तायां वाचि' ( ७१३२८४ ) | कोर्वेदस्य विदः | वेत्ति | 'इगुपथ - ' ( ३ | १ | ( अ० आ० से ० ) | 'अनुदात्तेतच हलादे: ' ( ३ ॥२॥१४९) १३५) इति कः | याकवि वैदे विदा यस्य । 'विदा ज्ञाने इति युच् । ‘असनयोः’ (वा० २१४१५४) 'बहुलं तणि ' च निर्दिष्टा मनीषायां च योषिति' ( इति मेदिनी ) ॥ (६) (वा० २१४१५४ ) इति वा ख्याञ् न ॥ (२०) ॥ * ॥ ॥ * ॥ बुध्यते । 'बुध ज्ञाने' ( दि० आं० अ० ) । 'इगुपध- ' दूरान् दूराद्वा पश्यति 'हशिर् प्रेक्षणे' (भ्वा० प० अ० ) | (३।१।१३५) इति कः । 'बुधः सौम्ये च पण्डिते' ( इति प्रह्यादिणिनिः (३|१|१३४) | 'सुप० (३२|७८) इति मेदिनी) ॥ (७) ॥*॥ धियं राति । 'रा दाने' (अ० प० अ० ) । वा ॥ (२१) ॥ * ॥ एवं दीर्घदर्शी ॥ (२२) ॥ * ॥ द्वाविंशतिः ‘आतोऽनुप-’ (३।२।३) इति कः । धियमीरयति । 'ईर गतौ' 'पण्डितस्य' ॥ ( अ० आ० से ० ) । अण् (३१२॥१) वा 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबंतु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम् ॥ (८) ॥*॥ मनीषास्यास्ति । ब्रीह्यादित्वात् (५१२।११६) इनिः ॥ (९) ॥ * ॥ जानाति । 'इगुपध' (३|१|१३५ ) इति कः । 'शो ब्रह्मबुधविद्वत्सु' ( इति मेदिनी ) ॥ ( १० ) ॥ * ॥ एवं प्रज्ञः । 'प्रशस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति' ( इति मेदिनी ) ॥ ॥ 'प्राज्ञः' इति पाठे तु प्रज्ञास्यास्ति । 'प्रज्ञा- श्रद्धा -' (५|२|१०१) इति णः ॥ (११) ॥ ॥ संख्या विचारणास्त्यस्य | मतुप् (५१२९४) ॥ (१२) ॥ ॥ पण्ड्य- तेऽनया । ‘पड़ि गतौ' (भ्वा० आ० से ० ) 'गुरोश्च' (३|३| १०३) इलः । 'पण्डः षण्डे घियि स्त्री स्यात्' ( इति मेदिनी ) । पण्डा जातास्य | तारकादित्वात् (५|२|३६) इतच् । यद्वा पण्डते स्म । ‘गत्यर्था-' (३१४१७४) इति क्तः । इट् (७|२|३५) ॥ (१३) ॥ ॥ कवते, कौति, वा | 'कुङ् शब्दे' (भ्वा० आ० अ० ) । ‘कु शब्दे' (अ० प० अ० ) वा । 'अच इः' (उ० ४। १३९) । —'कबृ वर्णे' - इति मुकुटश्चिन्त्यः । तस्यौ- ट्यान्तत्वात् । कविशब्दस्य दन्तोष्ठ्यान्तेषु पाठात् । 'कविर्वा - ल्मीकि काव्ययोः । सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति' ( इति मेदिनी ) ॥ ( १४ ) ॥ * ॥ धीरस्यास्ति । मतुप् (५|२| (११५ ) । 'धीमान् पण्डिते च बृहस्पतौ' ( इति मेदिनी ) ॥ (१५) ॥॥ सूते, सूयते, वा । 'धूङ् प्रसवे' ( अ ० आ० से० ) । 'घूङ् प्राणिगर्भविमोचने' ( दि० आ० से ० ) वा । १ - मेदिन्यां 'सीर' शब्दघटितत्वेनास्य प्रमादकृतत्वम् ॥ तस्मात् ‘सूङः क्रिः’ (उ० ४।६४) । एतेन - सुवति - इति विगृह्णन् | 'सूरश्चारुभटे सूर्ये' इति विश्वस्योपन्यासः कर्तुं योग्यः ॥ श्रोत्रियच्छन्दसौ समौ ॥ ६ ॥ श्रोत्रीति ॥ छन्दोऽऽधीते । 'श्रोत्रियंश्छन्दोऽधीते' (५ २१८४) इति वा श्रोत्रियन्निपात्यते ॥ (१) ॥ ॥ पक्षे 'तद- धीते तद्वेद' (४/२/५९) इत्यण् ॥ (२) ॥ ॥ द्वे संपूर्ण- शाखाध्यायिनः ॥ उपाध्यायोऽध्यापकः उपेति ॥ उपेत्याधीयतेऽस्मात् | 'इडच' ( ३ ३ २१) इति घञ् ॥ ( १ ) || अध्यापयति | बुल् (३|१॥१३३) ॥ (२) ॥ ॥ 'एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते' ( मनुः २१४१ ) ॥ * ॥ द्वे 'उपाध्यायस्य' || तु० अथ स निषेकादिकहरुः । अथेति ॥ सोऽध्यापकः | निषेको गर्भाधानमादिर्यस्य सीमन्तोन्नयनादेस्तस्य कर्ता | गृणाति धर्मादि । गिरत्यज्ञानं वा । ' शब्दे' (त्र्या०प० से ० ) । 'गृ निगरणे' प० से ० ) वा | 'कृग्रोरुच्च' ( उ० १ | २४ ) इत्युः । ‘गुरुस्त्रि- लिङ्गयां महति दुर्जरालघुनोरपि । पुमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि' ( इति मेदिनी ) | मनुश्च ( २ | १४२) 'निषेका- दीनि कर्माणि यः करोति यथाविधि | संभावयति चानेन सविप्रो गुरुरुच्यते ॥ ( १ ) ॥ * ॥ एकम् 'संस्कारादि- कर्तुर्गुरोः' || ✓