पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २४९ रचना स्यात्परिस्पन्दः (३|२|७५ ) | गा गच्छन्निन्दुरिव | 'इवे' (५१३ १९६) इति रेति ॥ 'रच प्रतियत्ने' अदन्तश्रुरादिः । ‘ण्यासश्रन्थो कन् । गे गगने इन्दुरिव इति वा ॥ (१) ॥ ॥ कन्यते । युच्’ (३॥३।१०७) ॥ (१) ॥ ॥ परिस्पन्दनम् | 'स्पदि किं- 'कदि आह्वाने रोदने च ' ( भ्वा० प० से ० ) | बाहुलकादुः । चिञ्चलने' (भ्वा० आ० से ० ) | भावे घञ् ( ३ | ३ | १८) । अ- धिकरणे (३।३।१९) च ॥ ॥ 'परिस्यन्दः' इति वा पाठः । 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से ० ) ॥ ( २ ) ॥ * ॥ द्वे 'शि- ल्पादिरचनायाः ॥ कं सुखं ददाति, दयते, द्यति, यच्छति वा । मितवादित्वात् (वा० ३।२।१८०) डुः । स्वार्थे कन् (ज्ञापि ० ५१४१५) कं शिरो दुनोति, दवंति, वा । 'टु दु· उपतापे' (भ्वा०प० अ०) । 'दु गतौ' (भ्वा० म० अ०) वा । प्राग्वत् ॥ ( २ ) ॥*॥ 'वीटा' इलपि भारते ॥ ॥ द्वे 'कन्दुकस्य' 'गेंद' इति ख्यातस्य । - 'गालमसूरिया' इति ख्यातस्य – इत्यन्ये ॥ दीपः प्रदीपः आभोग: परिपूर्णता | 'आभोग इति ॥ आभोजनम् । प्राग्वत् घञ् ( ३ | ३ | १८) । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वमेदिन्यौ ( १ ) ||| परितः पूर्यते स्म 'पूरी आप्यायने' ( दि० आ० से॰)। ‘गत्यर्था—’ (३।४।७२) इति कः । ‘रदाभ्याम्-' (८। २।४२) इति निष्ठानत्वम् । परिपूर्णस्य भावः । तल् (५॥१॥ | ११९) ॥ (२) ॥*॥ द्वे ‘सर्वोपचारपरिपूर्णतायाः' ॥ उपधानं तूपबर्हः उपेति ॥ उपधीयते शिरोऽत्र | 'डधान्' ( जु० उ० अ०) । 'करणा-' (३|३|११७ ) इति ल्यु ॥ ( १) ॥*॥ उपवृह्यतेऽत्र । अनेन वा । 'वृह वृद्धौ' (भ्वा०प० से ० ) । ‘बहू उद्यमने’ (तु० प० से०) वा । घञ् (३॥३॥ १९) ॥ (२) ॥ * ॥ द्वे 'शिरोनिधानस्य' || शय्यायां शयनीयवत् ॥ १३७ ॥ दीति ॥ दीप्यते । अनेन वा । दीपयति वा । 'दीपी दीप्तौ' (दि० आ० से ० ) । इगुपधत्वात् (३।१।१३४) कः घम् (३१३१९) वा अच् (३।१।१३४) वा ॥ (१) ॥*॥ अन्योपसर्गनिवृत्त्यर्थः प्रः ॥ ( २ ) ॥ ॥ 'दीपस्तु स्नेहाशः कजलध्वजः । दशेन्धनो गृहमणिर्दोषातिलक इत्य- इति त्रिकाण्डशेषः ॥ * ॥ द्वे 'दीपस्य' ॥ पि। शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः' पीठमासनम् ॥ १३८ ॥ पीति ॥ पठन्त्यत्र | 'पिठ हिंसासंक्लेशनयोः' (भ्वा०प० से०) । 'हलच' (२|३|१२१) इति घन् । बाहुलकाद्दीर्घः । पीयतेऽत्र वा | 'पीङ् पाने' (दि० आ० अ० ) । बाहुलका- दृक् । 'विष्टरः पीठमस्त्रियाम्' इति त्रिकाण्डशेषः ॥ (१) ॥ * ॥ आस्यतेऽत्र | ‘आस उपवेशने' (अ० आ० से ० ) । शयनम् नस्य' ॥ शेति ॥ शय्यतेऽत्र । ‘शीङ् खप्ने' (अ० आ० से ० ) 'सं. 'करणा-' (३|३|११७) इति ल्युट् ॥ (२) ॥*॥ द्वे ‘आस· ज्ञायां समज- ' ( ३।३।९९ ) इति क्यप् । 'अयङ् यि ' (७) ४|२२) इत्ययङ् । 'शय्या स्याच्छयनीयेऽपि गुम्फनेऽपि च योषिति' (इति मेदिनी) ॥ (१) || 'कृयल्युट:-- (३|३| ११३) इत्यधिकरणेऽनीयर् ॥ (२) ॥ * ॥ ल्युद (३।३।११७) अपि। ‘शयनं सुरते निद्राशय्ययोश्च नपुंसकम्' (इति मेदि. नी) ॥ (३) ॥॥ त्रीणि ‘तूलिकादे:' । मुकुटस्तु-शय्या - मात्रस्य — इति व्याख्यत् ॥ समुद्रकः संपुटकः सेति ॥ समुद् गच्छति । 'अन्येष्वपि' (वा० ३।२४८) इति डः | स्वार्थे कन् (ज्ञापि ० ५९४१५) || (१) ॥ * ॥ संपु- ट्यते । 'पुट संश्लेषणे' (तु०प० से ० ) | कुन् (उ० २१३२ ) ॥ ( २ ) ॥ ॥ द्वे 'संपुदस्य' || प्रतिग्राहः पतः । मञ्चपर्यङ्कपल्यङ्काः खट्या समाः । मेति ॥ मञ्चते । 'मचि धारणोच्छ्रायपूजनेषु' (भ्वा० आ० से ० ) | अच् ( ३ ॥१॥१३४) ॥ (१) ॥॥ परितोऽयते । ‘अकि लक्षणे’ (भ्वा० आ॰ से॰) । घञ् (३।२।१९ ) | ‘परे श्च घामयोः' (८।२१२२) इति वा लखम् । 'पल्यको मञ्चप- र्यङ्कवृषीपर्यस्तिकासु च’ (इति मेदिनी) ॥ (२) ॥ ॥ (३) 'पीकदानी’ इति ख्यातायाः ॥ ॥*॥ खय्यते निद्रालुभिः । 'खट काङ्क्षायाम्' (भ्वा०प० प्रसाधनी कतिका से ० ) । 'अशूप्रुषि - ' ( उ० ११५१) इति कुन् ॥ (४) ॥ ॥ चत्वारि ‘पर्यङ्कस्य’ ॥ गेन्दुकः कन्दुकः प्रसेति ॥ प्रसाध्यतेऽनया | 'साध संसिद्धी' (भ्वा०प० अ०) । ल्युद (३।३।११७) । 'प्रसाधनी तु कङ्कत्यां सिद्धौ, गयिति ॥ गाते । ‘गाङ् गतौ ' (अ० आ० अ० ) | विच् | न केशम्' इति दमयन्तीश्लेषात् ॥ १ - कज्जलस्येदं नाम ॥ २ - अनिकारककारा 'कङ्कतिकोपान्ते. ॥ अमर० ३२ प्रेति ॥ प्रति गृह्णाति । 'विभाषा प्रहः' (३|१|१४३) इति णः ॥ ॥ पक्षेऽच् (३।१।१३४) । 'प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतब्रहे | योग्येभ्यो विधिवद्देये तद्गृहे च ग्रहान्तरे' इति मेदिनी ॥ (१) ॥॥ पततो ग्रहः ॥ (२) ॥*॥ द्वे