पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । २४८ फलेऽपि च' इति रभसः ॥ ॥ 'कोषोऽप्रकृते पेश्यां पात्रे जातिकोषे' इति रभसः ॥ ( १ ) ॥ ॥ जात्याः फलम् ॥ * ॥ ‘फलम्' अपि । 'फलं लाभे जातिकोषे बाणाग्रे फलकेऽपि च’ इति रुद्रः ॥ (२) ॥*॥ द्वे ‘जातीफलस्य' 'जाईफल' इति ख्यातस्य || माल्यं मालास्त्रजौ मूर्ध्नि मेति ॥ मूर्ध्नि शिरसि । इदमतन्त्रम् | अन्यत्रापि माला भवत्येव । मल्यते । 'मल धारणे' (भ्वा० आ० से ० ) | ण्यत्, (३1१1१२४) । मलै वा चतुर्वर्णादिष्यञ् (वा० ५॥१॥ १२४) । 'माल्यं कुसुमतत्स्रजोः ( इति, मेदिनी) ॥ (१) ॥*॥ घञ् (३॥३॥१९) १ मां लाति वा । कः ( ३१२।३) । कर्पूरागरुकस्तूरी कक्कोलैर्यक्षकर्दमः । । केति ॥ कंर्पूरादिभिः समभागैः । यक्षप्रियः कर्दमः ॥ 'माला तु पौ पुष्पादिदामनि' ( इति हैमः ) ॥ (२) ॥ * ॥ (१) in 'कर्पूरा गुरुकस्तूरीकक्कोलघुसणानि च । एकीकृत मिदं सर्वं यक्षकर्दम इष्यते' इति व्याडिः । 'कुङ्कुमागरुकस्तूरी कर्पूरं च॒न्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्द- मः' इति 'धन्वन्तरिः' ॥॥ एकम् 'लेपविशेषस्य' || ..गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥ सृज्यते । सृजति सुखं वा । 'सृज विसर्गे' ( तु०प० अ० ) | | 'ऋविंग्-' (३१२१५९ ) इति क्विन् ॥ (३) ॥ ॥ 'मूर्ध्निधृतायाः कुसुमावलेः' ॥ त्रीणि केशमध्ये तु गर्भकः । गेति ॥ गात्रमनुलिप्यते यया | 'करणा-' (३|३|११७) इति ल्युट् ॥ (१) ॥ ॥ वर्त्यते । 'वृतु वर्तने' ( भ्वा० आ० से० ) । ण्यतः । 'अच इ: ' ( उ० ४८१३९) 'वर्तिर्भेषजनि- र्माणे नयनाञ्जनलेखयोः । गात्रानुलेपनी दीपदशादीपेषु यो- षिति’ (इति मेदिनी) ॥ (२) ॥ ॥ वर्ण करोति | ण्वुल् (३) १।१३३) ॥ (३) ॥*॥ विलिप्यतेऽनेन । 'लिप उपदेहे' (तु॰ उ॰ अ॰) । ल्युट् (३।३।११७) ॥ (४) ॥ ॥ चत्वारि ' गात्रानुलेपयोग्यस्य पिष्टघृष्टसुगन्धिद्रव्यस्य' । द्वौ द्वौ भिन्नार्थी --- इत्येके । 'गात्रानुलेपनी वर्तिर्विगन्ध्यथ विले- पनम् । वर्णकं चाथ विच्छित्तिः स्त्रीकषायोऽङ्गरा गके’ इति रभसात् । आद्यं द्वयमुक्तार्थमेव । वर्णकादिद्वयं ‘ललाटघृतपुष्पस्य' ॥ घृष्टचन्दना दिलेपमात्रस्य || न्चूर्णानि वासयोगाः स्युः विति ॥ चूर्ण्य | 'चूर्ण प्रेरणे' (चु०प० से ० ) । घञ् (३।३।१९ ) | 'चूर्णो धूलो क्षारभेदे चूर्णानि वासयुक्तिषु' (इति मेदिनी) ॥ (१) ॥*॥ वासे सुगन्धिकरणे योगा उपा- याः ॥ (२) ॥ ॥ द्वे 'पटवासादिक्षोदस्य ॥ भावितं वासितं त्रिषु । भेति ॥ भाव्यते स्म । 'भुवोऽवकल्कने' ( चु० ग० सू० ) इति ण्यन्तात् कः ( ३|२|१०२ ) | 'भावितं वासिते प्राप्ते इति हैमः ॥ (१) ॥*॥ वास्यते स्म । 'वस स्नेहनादौ ' ( चु० उ० से० ) । तः ( ३।२।१०२) । 'वासितं भाविते रुते इति मेदिनी ॥ (२) ॥ ॥ द्वे 'द्रव्यान्तरभावितस्य' ॥ संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् १३४ [ी काण्डम् संस्केति ॥ माङ्गल्यधूपादिभिर्वस्त्रादीनां ताम्बूलादीनां च यः संस्कारः तत् । अधिकं वास्यते । 'वास उपसे- वायाम्’ चुरादिः । ल्युट् (३।३।११३ ) ॥ ( १ ) ॥ ॥ एकम् 'गन्धपुष्पोपचारस्य' ॥ १ – विच्छित्यादित्रीणि अङ्गरागस्य नामानि ॥ केशेति ॥ गर्भ इव । 'इवे-' (५|३|९६) इति कन् ॥ (१) ॥ ॥ एकम् 'केशमध्यगर्भस्य || प्रभ्रष्टकं शिखालम्बि प्रेति ॥ शिखातो लम्बमानम् । प्रभ्रंशितुं प्रवृत्तम् । 'भ्रंशु अधःपतने ' ( दि० प० से ० ) । 'आदिकर्मणि क्तः कर्तरि च' (३।४/७१) | स्वार्थे कन् (ज्ञापि ० ५९४१५ ) ॥ (१) ॥*॥ एकम् 'शिखायां लम्बमानपुष्पस्य' ॥ पुरो न्यस्तं ललामकम् ॥ १३५ ॥ पिवति ॥ तदेव माल्यं पुरोभागे न्यस्तं ललाटपर्यन्तम् । ललाममिव । इवार्ये कन् (५|३|९६) ॥ (१) ॥ ॥ एकम् प्रालम्बमृजुलम्बि स्यात्कण्ठात् प्रेति ॥ माल्यमेव कण्ठादूर्ध्वं लम्बमानम् । प्रालम्बते । 'लबि अवसंसने' (भ्वा० आ० से ० ) | अच् ( ३ | १ | १३४) ॥ (१) ॥ ॥ ऋजु लम्बितुं शीलमस्य | 'सुपि' (३|२१७८) इति णिनिः ॥*॥ एकम् ‘कण्ठे ऋजुलम्बमानपुष्षस्य' ॥ वैकक्षकं तु तत् ।.. यत्तिर्यक् क्षिप्तमुरसि ० वैकेति ॥ विशिष्टः कक्षोऽस्माद्विकक्षमुरः । तत्र भवम् । 'तत्र भवः' ( ४ | ३ | ५३ ) इत्यण् | स्वार्थे कन् (ज्ञापि० ५ | ४५ ) ॥ (१) ॥ ॥ यदुरसि उपवीतवत्तिर्यक् क्षिप्तम् । तत् ॥*॥ एकम् 'यज्ञोपवीतवत्तिर्यग्धृतपुष्पस्य || शिखाखापीडशेखरौ ॥ १३६ ॥ अवगाहने' ( चु०प० से० ) अच् ( ३ | १|१३४ ) ॥ (१) शीति ॥ शिखाक्षिप्तं माल्यम् । अपीडयति । 'पीड ॥ ॥ शिङ्खति । 'शिखि गतौ ' ( भ्वा० प० से ० ) बाहुल- कादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ (२) ॥ * ॥ द्वे 'शिखा स्थमाल्यस्य' ॥